Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
तान्याच
उपनिषद्वाक्यमहाकोशः
तामसी
२६३
तान्याचरथ नियतं सत्यकामा एष
ज्ञातृज्ञानज्ञेय-भोक्तभोगभोग्यमिति वः पन्थाः सुकृतस्य लोके मुण्ड. १।२।१ त्रिविधम्
मुगलो. ४१ तान्यात्मनेऽकुरुतान्यत्रमना अभूवं
तापनीयोपनिषदध्यापकशतमेकमेकेन नादर्शमन्यत्रमना मभूवं
मन्त्रराजाध्यापकेन तत्सम, तद्वा नाश्रौषमिति
बृह. १५/३ एतत्परम धाम...
नृ.पू. ५/१६. तान्यास्वा मृत्युरखारुन्धच्छ्राम्यत्येव ।
तापसास्तत्र ते द्रुमाः । लोभक्रोधावाक्प्राम्यति चक्षुः श्राम्यति
दयो दैत्याः कलिकालस्तिरस्कृतः।
बृह. १।५।२१ भोत्रम्
गोपरूपो हरिः साक्षात्..
कृष्णो .९ तान्येतान्यनुजन् नाश्रुमापातयेत् कठरु. १
तापसोऽतापसः ( भवति) बृह. ४।३।२२ बान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाऽइमेवैत
तापापहारिणी देवी भुक्तिमुक्तिप्रदास्पधधात्मानं प्रविभज्यैतद्वा
यिनीम् । अनन्तां विजयां.. देव्यु. १३ णमवष्टभ्य विधारयामि प्रो. २३ ताप्यतापकरूपेण विभातमखिलं तान्यायुरात्मनि धित्वा तत्रागमयद्य
जगत् । प्रत्यगात्मतया भाति प्राश्वमेधयाजिनोऽभवन् बृह. ३३३२ ज्ञानाद्वेदान्तवाक्यजात् कठरु.३९ सान्विद्यासुरनिश्चयान् भ.गी. १७६ ताभिरेतर रुद्रोऽन्वायत्तः
बृह. २।२।२ खान्दै वैद्युतान् पुरुषो मानव
ताभिः क्षुधं पाप्मानमपानन् सह. १३ एत्य ह (मा.पा.)
बृ. उ. ६।२।१५ ताभिः प्रत्यवसृप्य पुरीतति शेते बृह. २।१११९ साम्समीक्ष्य स कौन्तेयः
भ.गी. १२५ ताभ्यः पुरुषमानयत्ता अब्रुवन्सुकृतं तान्तर्वानेवोपसेवेत, वारुणं त्वेष
बतेति, पुरुषो वाव सुकृतम् २ऐत. २३ वर्जयेत् छांदो.२।२२।१ ताभ्यामय प्राणश्छन्नः
बृह. ११६३ वाम्हस ऋषिरुवाच भूय एव तपसा
ताभ्यामिदं विश्वमेजत्समेति बृह. ६।२।२ ब्रह्मचर्येण श्रद्धया संवत्सरंसंवत्स्यथ प्रो. शर
ताभ्यो गामानयत्ता अब्रुवन्न वै वाम्हासुरः पाप्मा परिजमाह नृसिंहो. ६१ । नोऽयमलमिति
२ऐत. २२ वान्दोवाच प्रातः प्रतिवक्ताऽस्मीति छान्दो.५।१११७ | ताभ्योऽभितप्ताभ्यो मूर्तिरजायत २ऐत.०२ वानहोवाच प्राधणा भगवन्तो यो
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै बो प्रविष्ठः स एता गा उदजता.
नोऽयमलमिति
२ऐत. शर मिति ते हाह्मणा न दधृषुः बृह. ३१०२ तामग्निवर्णा तपसा ज्वलन्ती रोवानोबाच यस्मिन्व उत्क्रान्ते शरीरं
चनी कर्मफलेषु जुष्टाम्
देव्यु.६+ पापिष्ठतरमिव दृश्येत सवा श्रेष्ठः छान्दो. ५।१७ [वनदु. ११५,१६५+ महाना. ६१४ बान्होवाचाश्वपति भगवन्तोऽयं
[ ऋ.खि. १०।१२७११२+
तै.मा.१०।२।१ कैकयः सम्प्रतीममात्मानं वैश्वानर
तामप्यथ (चिन्मात्रवासनां) परिमध्येति
छान्दो.५।११।४। त्यज्य मनोबुद्धिसमन्विताम् । पानदोबाचेतावदेवाहमेतत्परं
शेषस्थिरसमाधानो भव... मुक्तिको.२०७१ बझा देव नातः परमस्तीति प्रो. ६७ तामसत्वं हर
गणेशो. ४९ वान्होबाचे देव मा प्रातरुपसमीयातेति छान्दो.१।१२।३ तामसं परिचक्षते
भ.गी. १४१३ सापवयं स्वाध्यात्मिकाधिभौति
तामसः परिकीर्तितः
भ.गी. १८ अदिविकं कर्तृकर्मकार्य
तामसी चेति वां शृणु
भ.गी. १७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380