Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
तेनो ए
उपनिषद्वाक्यमहाकोश.
ते
ये श.
-
तेनो एतस्यै देवतायै सायुज्यर
तेभ्यः (मरीच्यादिभ्यः) सर्वाणि सलोकतां जयति बृ. उ. ११५।२३ भूतानि च ।
सङ्कर्षणो. १ तेनोभी कुरुतो यश्चैतदेवं
तेभ्यो जलबिन्दवो भूमौ पतितास्ते वेद यश्च न वेद छांदो. ११२:१० रुद्राक्षा जाताः
रु.जा. १ ते पश्वादयस्तत्स्थावरं ते ब्राह्मणा
तेभ्यो (देवेभ्यो) एतं मत्रराज नारदयः परमात्मेव निरालं. १० सिंहमानभं प्रायच्छन्
नृ. पृ.२१ तेऽपि चातितरन्त्येव
भ.गी. १३।२६ तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्तातेऽपि मामेव कौन्तेय
भगी. ९/२३ हुमन्यमभ्यनशासानीति छांदो.५।१११३ तेऽपि यान्ति परां गतिम्
भ.गी. ९।३२ तेभ्योऽब्रवीत्तमहं वेद तञ्चत्वं ते पुण्यमासाद्य सुरेन्द्रलोकं
भ. गी. ९/२० याज्ञवल्क्य सूत्रमविद्वाँ स्तं ते पिशाचास्ते मनुष्यास्ताः
चान्तर्यामिणं...मूर्धा ते त्रियः ( परमात्मैव ) निरा. १० विपतिष्यतीति
बृह. ३७२ ते पुनः पुरुषाग्नौ हूयन्ते
वृ. उ.६२।१६ तेभ्योऽभितप्तेभ्यस्त्रयोविदासंप्रास्रवत् छांदो.२०२३१२ ते पृथिवीं प्राप्यान्नं भवन्ति वृ.उ. ६।२।१६ तेभ्यो भूतानि, तेगवृतमश्ररम् गोपालो.२।१३ तेऽप्यज्ञानतयानूनंपुनरायान्तियान्ति.. म.वार. ३ तेभ्यो ह प्रादुर्वभव तन्न व्यजानन्त केनो. ३१३ ते प्रकाश्याभिवदन्ति (आकाशादयः) प्रश्नो. २१२ तभ्यो ह प्राप्तभ्यः पृथगहाणि ते ( देवाः ) प्रजापतिमुपचावन् ,
काग्याश्चकार
छांदो.५।११।५ तेभ्य एतं मंत्ररा नारसिंह
तेभ्योऽहं भागधेय जुहोमि, ते मा प्रायच्छत
नृ. पू. २।१ तृप्ता: संवैः कामैस्तपयन्नु स्वाहा वृ.उ. ६।३।? ते प्राकाश्याभिवदन्ति ( मा. पा.) प्रश्नो. २।२ तेभ्यो हासावामुगः पाप्मा सच्चिदाते प्राप्नुवन्ति मामेव
भ. गी. १२४ नन्दघनज्योतिरभवत् नृसिंहो. ६१ ते ब्रह्म तद्विदुः कृत्स्नं
भ. गी. ७।२९ तेभ्यो हैतदक्षरमुवाच द इति । बृह. ५/११,२ ते ब्रह्मलोके तु पगन्तकाले परा
तेभ्यो हैतामुपनिषदं प्रोवाच छांदो. ८८४ मृतात्परिमुन्यंतिसर्वे महाना.८।१५ +मुण्ड.३।२।६ तेऽमुख्मिन्नादित्ये सृप्ता:
छांदो.८।६।२ ते ब्रह्मलोकेषु परान्तकाले...
ते मृत्योयन्ति विततस्य पाशम् कठो.४२ __परिमुच्यन्ति काले [कैव. ४+ भवसं. ३३३३ ते मे अक्षन्नहमु ताननुक्षम् वा.म. २१ तेभिर्धार्थमिदं सूत्रं क्रियाङ्गं
ते मे युक्ततमा मता:
भ.गी. १२२ __ तन्तुनिर्मितम
परत्र. १७
ते य एवमतद्विदुर्य चामी अरण्ये ते भोगास्तानि भोज्यानि व्यास.
श्रद्धा सत्यमुपासते तेऽचिपुत्रस्य तन्मनः । नाजहुः.. महो. २।२६ मिसम्भवन्ति
वृ.उ.६।२।१५ ते (शिवभक्ताः) भोगान्प्राप्य
ते यथा तत्र न विवेकं लभन्ने छांदो. ६१९।२ मुच्यन्ते प्रलये शिवविद्यया शिवो. १
ते यदन्तगतद्रह्म तदमृतस आत्मा ते यस्तज्ज्योतिरस्य सर्वस्य पुरतः
प्रजापते: सभां वेश्म प्रपोछांदो,१४२ सुविभा मविभात...परमेव
ते यद्वयमनुसंहितमृचो धीमहे... ३ऐत. वा२ ब्रम भवति
नृसिंहो. ६२ ते ये शतमाजानजानांदेवानामानन्दाः तैत्ति. २१८ तेभ्यस्तुर्य महत्तरं (चाक्षुपादिभेदेभ्यः) मैत्रा. ७११ ते ये शतमिन्द्रम्यानन्दाः
नेत्ति: १८ तभ्यः (वेदानधीतेभ्यः)श्राद्धंतु दत्तं
ते ये शतं कर्मदेवानां चेनच्छाद्धं निष्फलं भवेत इनिहा. ७/ देवानामानन्दाः
तैत्ति. रा८
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380