Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
तृष्णावि.
उपनिषद्वाक्यमहाकोशः
तेजाक्ष
२७१
तृष्णाविचिकामन्त्रश्चिन्तात्यागो
तेजश्च विद्योतयितव्यं च
प्रमो. ४१८ हिसद्विज । स्तोकेनानन्दमायाति
तेजश्चास्मि विभावसौ
भ.गी. ७९ स्तोकेनायाति खेदताम् महो. ३२२६ तेजस एव तद्धयापो जायन्ते छान्दो. ६।२।३ तृष्णासङ्गसमुद्भवम्
भ.गी. १४७ तेजसःसमृद्धय पुण्यलोकविजित्यर्थातृष्णा हृत्पद्मषट्पदी
महो. ३१२४ ___ यामृतत्वाय च ( यष्टव्यम्) मैत्रा. ६३६ तृष्णका दीर्घदुःखदा । अन्तः
तेजसःसोम्याश्यमानस्य योऽणिमा स पुरस्थमपि या योजयत्यतिसङ्कटे महो. ३।२५ ___ ऊर्ध्वः समुदीषति सा वाग्भवति छान्दो. ६६४ तृष्णा स्रेहो रागोलोभो हिंसा रतिः
तेजसात्याप्ताखिललोकं ब्रह्ममूर्धानं ...चञ्चलत्वं जिहीर्थोपार्जन
___ ब्रह्मादयो हीदं दृष्ट्राऽस्तुवन् गणेशो. ४८ ...परिग्रहावलम्बोऽनिष्टेष्विन्द्रि
तेजसा शरीरत्रयं संव्याप्य.. मात्रायार्थेषु द्विष्टिरिष्टेष्वभिष्वङ्गपरिपूर्ण
भिरोतानुज्ञात्रनुज्ञाविकल्परूपं एत...इत्ययंभूतात्मा तस्मान्नाना
चिन्तयन्यसेतू
नृसिंहो. ३४ रूपाण्याप्नोति
मैत्रा. ३५ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ, । ते अब्रवीदेतास्वेव वां देवतास्वा
सन्मूलाः सोम्येमाः सर्वाः प्रजाः छान्दो. ६४ भजाम्येतासु भागिन्यौ करोमीति २ऐत. २१५ तेजसा हि तदा सम्पन्नो भवति छान्दो. ८६।३ ते अस्यात्मेति वा अहमेतमुपाल इति
तेजसा तेजस्तेज आदधानः... स यो हैतमेवमुपास्ते तेजस
तेजस्तेजसे स्वाहा
पारमा. ४४ आत्मा भवति
को.त. ४.४
| तेजसीव तमो यत्र विलीनं भ्रान्तिते उभे नानार्थे पुरुप सिनीतः कठो. २११
कारणम् । अद्वितीये परे तत्त्वे ते कामक्रोधादयः ..साधनरूपा
निर्विशेपे भिदा कुतः
अध्यात्मो. २४ भवन्ति
सामर.१०१
: तेजसो वाव भूयोऽस्तीति तन्मे ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च... १ऐत. २।२।५ भगवान्त्रवीत
छांदो.७१२२ ते खल्विम एव पूर्वैराचार्य: प्रोक्ता
तेजस्कायममृतं सलिल एवेदं सलिलं धर्माः
संहितो. ३.९ .
वन भूयस्तेनैव मार्गेण जाग्राय तेऽग्निमब्रुवन्, जातवेद एनति जानीहि ।
धानति सम्राट
सुबालो. ४।४ किमेतद्यक्षमितिनो . ३३ तेजस्तल्लोहितस्यात्र पिण्ड एवोते क्रमेण षोडशमात्रारूढाः, प्रकारे
भयोस्तयोः
मैत्रा. ७११ जाप्रद्विश्वः, उकारे जाग्रत जसः . प. है. प. १९ तेजस्तेजस्विनामहम् [भ.गी १० +७३६ ते चन्द्रं प्राप्यानं भवन्ति
बृह. ६।२।१६ तेजस्वयमकारोकारमकारप्रणात्मकम् २ बिल्वो.२१ ते चान्द्रमसमेव लोकाभिनयंते प्रशो. १९
तेजस्यन्नादो भवति (मा. पा.) छां.उ.३।१२।१ ते चावय॑ विमुच्यन्ते यावत्कर्म
तेजस्विनी हास्य प्रजा भवति बृह. २।१।४ न तद्भवेत्
शिवो. १-३४ तेजस्वी भूयासम्
चित्त्यु. ७४ ते छन्दोभिरच्छादयन्यदेभिरच्छा.
तेजस्वी वै स तेजस्वतो लोकान् दयर स्तच्छन्दसां छन्दस्यम् डा. उ. ११४१२ भास्वतोऽपहततमस्कानभिसिद्धचति छांदो.७११२ ते छन्दोभिराच्छादयन्यदभिराच्छा
तेजत्यनादोभवति [छान्दो.२।१४।२+ ३।१३।१ दयन-(मा. पा.) छां उ. ११४२ तेजः कल्पोद्यानम्
भावनो.२ तेज एव तत्पूर्व दर्शयित्वाऽथाप:
तेजः क्षमा धृतिः शौचं
भ.गी.१६३ ___ सृजते [छांदो. ७.११११,१ तेनःक्षये क्षुधाकान्तिनश्यते तेजश्च तेजोमात्रा च प्रो.४८ मारुतक्षये
बराहो.५।५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380