Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 298
________________ २७२ तेजः प्र उपनिषद्वाक्यमहाकोशः तेधूम तेजः प्रकाशने ( शरीरस्य) गर्भो. १ ते तेषु ब्रहालोकेषु पराः परावते तेजः परस्यां देवतायाम छान्दो. ६।८६ वसन्ति न तेषां पुनगवृत्तिः । बृह. ६।२।१५ ते जीवा भक्तिमार्गीया एवैते __ सामर. २ तेऽथ (क्रपयः) कवपमैलूपं दास्याः तेजोदास्त्वमस्यग्निरसि महाना.१७/१५ पुत्र इति... छाग. १२१ तेजो-नाद-ध्यान-विद्या-योग ते देवा अब्रुवन्नेतावद्वा इद५ सर्व तत्त्वात्मबोधकम् मुक्ति. ११३३ यदन्नं तदात्मन आगासीः बृह. ११३०१८ तजोबिन्दुः परं ध्यानं विश्वात्महदि ते देवा इममात्मानं ज्ञातुमैच्छन् , तार संस्थितम् । भाणवं शांभवं __ हासुरः पाप्मा परिजग्राह नृसिंहो. ६।१ शांतं स्थूलं सूक्ष्म परं च यत् ते.किं. ११ ते देवा ऊध्र्ववाहवो रुद्रं स्तुवन्ति चतुर्वे. ८ तेजो भित्त्वा वायुं भिनत्ति सुबालो. ११२ ते देवा ज्योतिरुत्तितीवो द्वितीयातेजोभिरापूर्य जगत् समग्रं भ.गी. ११३० इयमेव पश्यन्त इममेवोकारा प्रविद्योतं तुरीयतरीयमात्मानतेजोमध्ये स्थितं सत्त्वं सत्त्व. मनुष्टुभान्विष्य प्रणवेनैव मैत्रा. ६१३८ __ मध्ये स्थितोऽच्युतः तस्मिन्नवस्थिताः तेजोमयं (यी) चिदस्ति सामर. ९७ नृसिंहो. ६२ तेजोमयं विश्वमनन्तमाद्यं १० ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसन् तजोमयी वागिति तद्धास्य विजिज्ञौ छांदो. ६७६ २ प्रणवो. ८ ते देवा भावयन्तु वः भ.गी. ३१११ तेजोमयी वागिति भूय एवमा भगवान्विज्ञापयतु [ छांदो. ते देवा भीता आसन , क इमान ६।५।४+६/६ तेजो यत्ते रूपं कल्याणतमं तत्ते सुरान्हनिष्यतीति २ प्रणवो. ७ पश्यामि योऽसावसौ..सोऽहमस्मि ईशा. १६ ते देवाः पुत्रैषणायाश्च वित्तषणायाश्च तेजोरसविभेदैस्तु वृत्तमेतचराचरम् बृ.जा. २।४ । लोकैपणायाश्च ससायने व्युत्थाय ...प्रणवमेवभ्यो परं ब्रह्मात्मतेजोराशिं सर्वतो दीप्तिमन्तं भ.गी. ११।१७ प्रकाशं शून्यं जानन्तस्तत्रैव तेजो वायौ विलीयते, वायुराकाशे.. सुबालो. २।२ परिसमाप्ताः तेजो वावाद्भयो भूयस्तद्वा नृ. उ. ६।३ एतद्वायुमागृह्याकाशमभितपति छांदो. ७) । ते देवा: सत्यमेवोपासते बृह. ५।५।१ तेजो वै पुत्रनामासि स जीव ते द्वन्द्वमोहनिर्मुक्ताः - भ. गी. ७/२८ शरदः शतम् कौ.त. २।११ ते द्वे ब्रहाणि विन्देत कर्तृताकर्तृते ___ मुने । यत्रैवैष चमत्कारस्तगातेजोऽशितं त्रेधा विधीयते तस्य श्रित्य स्थिरी भव महो. ४।१५ यःस्थविष्ठो धातुस्तदस्थि भवति, ते द्वे योनिस्तदेकं मिथुनम् सावित्र्यु. ११९ यो मध्यमः स मज्जा, योऽणिष्ठः ते द्वे शाखे हंसवर्ण गायत्री सा वाक् छां.उ.६।५।३ त्रिष्टुब्दैवत्ये नाग्दो. १ तेजोहवावउदानस्तस्मादुपशांततेजाः प्रश्नो. ३२९ दे शाखे हंसवणे गायत्री ते तत एव द्रागिव व्यज्ञासिषुः छाग. ६।४ . त्रिष्टप्छन्दसी कात्याय. १ ते (अज्ञाः)तत्र साभिमाना वर्तन्ते स्वसंवे. ३ ते धाःस्कन्दनन्दिभ्यामन्यैश्च ते तथेत्युक्त्वा तूष्णीमतिष्ठन् । मुनिसत्तमैः । सारमादाय ...नीचैबभूवुः २प्रणवो. १९ . निर्दिष्टाः सम्यक्.. शिवो. १७ तेतमर्चयन्तस्त्वंहिनःपिता,योऽस्माक तेधूममभिसम्भवन्ति धूमाद्रात्रि मविद्यायाः परं पारं तारयसि प्रश्नो. ६८ रात्रेरपरपक्षमपरपक्षाद्यान्षड् ते तं भुक्त्वा स्वर्गलोकं विशालं भ.गी. ९/२१ दक्षिणति छा.उ.५।१०।३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380