Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 296
________________ तृष्णार - नृ. पू. २।१ २७० तुष्टिस्त्व उपनिषद्वाक्यमहाकोशः तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां । तृतीया तनुमानसी (ज्ञानभूमिः) महो. ५२४ परित्यज अ.पू. ५।३७ तृतीया द्यौः समकारः स सामभिः सुष्टो यच्छेद्वान्छितार्थ महेशः सि. शि. २५ सामवेदो रुद्र आदित्या जगत्यादुष्यन्ति च रमन्ति च भ.गी. १०१९ हवनीयः सा साम्नस्तृतीयः तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो पादो भवति निर्विद्योऽभवत् अव्यक्तो.६ तृतीया द्यौः स मकारः, स सामभिः तुस्तूर्षमाणोदक्षिणश्चोत्तरश्च न हैवैन स्तृण्वीयाताम् सामवेदो रुद्रा मादित्या को. त. २०१३ जगन्याहवनीयः अ. शिखो. १ तृणकाष्ठादिगहने.. स्थाने न दीपयेदग्निं दीप्तं चापिततः क्षिपेत् शिवो, ७७० तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या अ. शिखो. १ तृणं पांसुं महेन्द्रं च सुवर्ण मेरु. तृतीया ( मोनभूमिका ) साङ्गभावना प. पू. ५८२ सर्षपम् । आत्मम्भरितया सर्व. तृतीयां ( वृक्षशाखां ) जहात्यथ मात्मसात्कर्तुमुद्यतः । कालोऽयं सा शुष्यति, सर्व जहाति सर्वसंहारी तेनाकान्तं जगत्.. महो. ३१३८ सर्व शुष्यति छांदो.६१२ तृणामेष्वम्बरे भानौ नरनागामरेषु तृतीयां भूमिकां प्राप्य बुद्धो. च। यत्तिष्ठति तदेवाह मिति । ऽनभवति स्वयम् अश्युप. २२ मत्वा न शोचति अ. पू. ५/९४ | तृतीये उत्तरानायो ज्योतिर्मठः... मठाना. ५ तृणानलश्च नित्यश्चेत् क्षणिक तृतीयेनतुपिण्डेनमातस्तस्याभिजायते पिण्डो. ५ तज्जगद्भवेत् ते. बि. ६१८७ तृतीये धामनि पर्वम्या एव विद्याया तृणानि हीच्छन्ति कुशत्वमेव वृक्षा यद्वाग्भवकूटं तेनैव मानवीं चान्द्री यूपत्वं पशोश्च गोत्वम् । सर्वाः कौवरी विद्यामाचक्षते त्रि. ता. ११६ प्रजा ब्राह्मणत्वं.. न ब्राह्मणत्वात् तृतीयोऽत्यन्तमात्मानमाचार्यकुलेपरमस्ति किञ्चित् इतिहा. १४ ऽवसादयन् (धर्मस्कन्धः) छांदो. २।२३।१ तृणेन तत्तज्जीवानां सूर्यादि. तृप्तिरिति वृधौ, बलमिति विद्युति तैत्ति. ३११०० सकलभुवनप्रकाशिनी दिवा च रात्रिः (ततिकत्री) सीतो. ७ तृष्णया बध्यते जन्तुः सिंहः तृणोदकं पशुभ्यः स्वर्ग लोकं यज . शृङ्खलया यथा महो. ५।८७ मानायान्नमात्मन आगायानि.. छान्दो.२।२२।२ तृष्णा क्रोधोऽनृतं माया... प्रतिषितृतीयसवनमनुसन्तनुत छान्दो.३।१६।४ द्धानि ( २० ) चैतानि सेवतृतीयस्तैजसो भवति (नारायण:) मानो व्रजेदयः ना. प. ४॥५-७ ना. पू. ता.१११ तृतीयं तृतीयेन (संयुज्यते ) नृ. पू. २२ तृष्णाग्राहगहीतानां संसागव. तृतीयं नाभिचकं स्यात्तन्मध्ये पातिनाम् । आवतम्यमानानां तु जगत्स्थितम् योगरा, ९ दूरं स्वमन एव नौः महो. ४।१०६ तृतीयं नाभिचक्र पञ्चावत तृष्णा चपलमर्कटी, क्षणमायाति सर्पकुटिलाकारम सौभाग्य. २६ पातालम् महो. ३।२३ तृतीयं यः पिबेत् सामवेदः प्रीणातु आचम. ४ तृष्णा च सुखदःखानां कारणम् आयुर्वे. ६ तृतीयं सवेमनु सन्तनुते -(मा पा.) छां.उ.३।१६।४ तृष्णारज्जगणं छित्त्वा मच्छरीरतृतीया ईकाररूपिणी अव्यक्त कपचरात् । न जाने क गतोस्वरूपा भवतीति सीतेत्यदाहरति सीतो.३ डीय निरहङ्कारपक्षिणी सं. सो. २।३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380