Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
तावध्य
साल्वध्यमं परिवर्त्य.. महिमानं निरीक्षेत मैत्रा. ६ २१ वाताऽऽत्मानमानन्दयति तावत्कालस्य स्थितिरुच्यते
परम. २
(ब्रह्मायुः परिमिता )
यावत्संखारभृगुषु स्वात्मना सह
देहिनम् । बान्दोलयति नीरंधं.. महो. ४|११३ तावदाकाशसङ्कल्पो यावच्छन्दः प्रवर्तते
ना. बि. ४७
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं ध्यानं न विन्दति
ध्या. त्रि. ५०
यावत्क्षयं गतम्.. तावद्रथेनगन्तव्यं यावद्रथपथि स्थितः तावद्विचारयेत्प्राज्ञो यावद्विश्रान्ति
५
मात्मनि तावानस्य महिमा ततो ज्याया श्व पूरुष: तावानस्य लोको भवति य
एवं विद्वानधोपहासं चरति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति वावन्ति शतसंवत्सरस्याह्नां सहस्राणि araनिशीव वेताला वल्गन्ति हृदि
तावदेव निरोद्धव्यं (मनः) यावद्धृदि गवं क्षयम् । एतज्ज्ञानं च च शेषोऽन्यो प्रन्थविस्तरः [म. बिं. ५+ त्रि. वा. ५/५
तावदेव निरोद्धव्यं हृदि
उपनिषद्वाक्यमहाकोशः
त्रि.म.ना. ३३४
वा वा एताश्चतस्रश्चतुर्धा चतस्र
तस्रो व्याहृतयः । वा यो वेद, स वेद म ३४
Jain Education International
मैत्रा. ६ ३४ म. ना. ३
वासनाः । एकतत्व दृढाभ्यासाद्या
विजितंमनः [मुक्तिको २/४० + महो. ५/७८ तावन्योन्यमभिसम्भवतः
१ ऐत. ३२७१३
वा वा अस्यैता हिता नाम नाड्यः यथाकेशः सहस्रघाभिन्नस्तावताऽणिम्ना विष्ठन्ति..
महो. ४ ३९
छांदो. ३।१२/६
बृह. ६/४/३
१ऐत. १८२६ १ऐत. २४/२
ता वा एता दशैव भूतमात्रा अधिप्रशं दशप्रज्ञामात्रा अधिभूतं यद्धि
भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः को. व. ३३८
बृह. ४/३/२०
तां गन्ध
ता वा एताः सर्वा ऋचः सर्वे वेदा
सर्वे घोषा एकैवव्याहृतिः प्राण एव १ ऐत. २ /२/११ ता वा एताः सर्वा देवता वायुमेव
प्रविश्य वायौ सृप्ता न मूर्च्छन्ते कौ. व. २।१२ ता वा एताः सर्वा देवता: प्राणमेव प्रविश्य प्राणे सृप्ता न मूर्च्छन्ते तावान् सर्वेषु वेदेषु तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठित: तावेतावश्वमेध
तासामु ह स्मैतां चतुर्थी महाचमस्यः प्रवेदयते मह इति तद्ब्रह्म
तासां तप्यमानाना रसान्प्रावृहदग्ने ऋचो वायोर्यजुषि सामान्यादित्यात्
जुन्या उत्क्रमणे भवन्ति arai (प) यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तलोहितं योऽनिष्ठः स प्राणः तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोद * रोदिति
२६५
छान्दो. ४/१७/२
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति छान्दो. ६ ३ ३ तासां त्रिवृतं त्रिवृतमेकैकामकरोत् छान्दो. ६।३।४ वासां ब्रह्म महद्योनिः भ.गी. १४४ तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्व
कौ.स. २०१३
भ.गी. २।४६
तासु पूर्णिमाभ्यासः कर्तव्यः, तल्लक्ष्यं नासाग्रम् तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये । विना कार्य सदा गुमं योगसिद्धस्य लक्षणम् तैत्ति. ११५/३ वां गन्धर्वोs (अ) वदद्र में अन्तः
बृह. ५/५/२
बृद्द. १२/७
तैत्ति. ११५११
For Private & Personal Use Only
कठो. ६।१६
छान्दो. ६/५/२
वासां (नाडीनां ) शतं शतं
द्वासप्ततिं प्रतिशाखा.. (मा.पा.) प्रश्नो. ३१६ तासु चतुर्दशकारणानां बाह्यवृत्तयो
छान्दो. ३।१५/२
ऽन्तर्वृत्त यस्तेषामुपादानकारणम् ना. प. ५/१२ तासु तदा भवति, यदा सुप्तः स्वमं न कश्चन पश्यति
कौ. त. ४।१९
मं. मा. २१२
यो. शि. १।१५६ feer. ११।११
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380