Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 287
________________ तरहासु. उपनिषद्वाक्यमहाकोशः तादृश २६१ % तर हासुराः पाप्मना विविधुस्तस्मा ता अभि प्रस्थापयन्नवाच नासहस्रचेनामयं जिघ्रति ___ छान्दो. १२२।२ णावर्तेति छान्दो. ४।४५ सर हास्मै ददौ तं सम्राडेव पूर्व ता अमृता आपस्ता वा एता पप्रच्छ बृह. ४।३.१ ऋचः [छान्दो. ३।१२-३।५।१ करहेन्द्र उवाच न वै वरं परस्मै ता पश्मैवाप्रवुद्धा अप्राणा स्थाणुवृणीते त्वमेव वृणीष्व को.त. ३११ रिव तिष्ठमानाः... मैत्रा. २२६ वरहैतमतिधन्वा शौनक उदरशा ता अहिंसन्ताहमुक्थमस्म्यह. ण्डिल्यायोक्त्वोवाच यावत्त एनं मुक्थमस्मि १ऐत. ११४३ प्रजायामुद्गीथं वेदयिष्यन्ते.. छांदो. १९१३ वा अहिंसन्ते वाऽहमुक्थमस्म्यहतर हैतमधिधन्वा शौनकः.. (मा.पा.) छां.उ. १।९।३ मुक्थमस्मि १ऐत. १४४ हर हैतमुद्दालक मारुणिर्वाजसने ता आप ऐक्षत बहुद्यः स्याम याय याज्ञवल्क्यायान्तेवासिन प्रजायेयेति छान्दो. ६२।४ उक्त्वोवाचापि य एन शुष्के ता बापः सत्यमसृजन्त बृह. ५।५।१ स्थाणो निषिध्वेज्जायेरञ्छाखाः ता अब्रवीद्यथायतनं प्रविशतेति २ऐत. २।३ प्ररोहेयुः पलाशानीति बृह. ६३७ ता पासु नाडीषु सृप्ता आभ्यो वर होवाच (गुरुः) व सोम्यैत नाडीभ्यः प्रतायन्ते छान्दो. ८६२ मणिमानं न निमालयस एतस्य ता इमा मापः, ता एतेनो हिरण्मवे... महान्यग्रोधस्तिष्ठति छांदो. ६।१२।२ यमन्नम्, तत्र चतुर्मुखो ब्रह्मातर होवाच (पिता) मृत्यवे त्वां जायत चतुर्वे. १ दवामीति कठो. १२४ ता इमादिशः परेण मृत्युमतिक्रान्ताः बृह. १२३३१५ होवाच-यदिदमिति द्यावा ता इमा:प्रजाअर्कमभितो निविष्टाः... १ऐत. ११११३ पृथिव्योरनारम्भमिव नोप ता इमाः प्रतता आपः। ततस्तेजो यन्ति नाभिचक्षते नाभुवन्ति आर्षे. २१ हिरण्मयमण्डम् महो. ११४ सरहोवाच-विस्फुरन्तीरेवेमा ता एठा आपो वनीभूत्वा तानि लेलायन्तीव सजिहाना इव.. मा. ७१ __ रक्षांसि मंदेहारुणे द्वीपे प्रक्षिपन्ति सहवै. २ तर होवाचाजातशत्रुरेतावन्नु । वा एता देवताः प्राणापानयोरेव बाला ३ इति कौ.त. ४.१८ विनष्टाः १ऐत. ३३३३३ बरहोवाचाऽननुशिष्य वाव किल ता एता देवताः सृष्टा अस्मिन्महत्यमा भगवानब्रवीदनुत्वाशिषमिति छान्दो. ५।३।४ र्णवे प्रापतन् २ऐत. २१ ता भनेकधा समभवत्तदेतदोमिति नारा.४ ता एता: संहिता नानन्तेवासिने वा अन्नमसृजन्त तस्माद्यत्र क च प्रब्रूयात् ३ऐत. २०६४ वर्षति तदेव भूयिष्ठमन्नं भवति छान्दो. ६।२।४ | ता एताः शीर्षब्छ्रिताः ऐत. ११४३ वा अब्रवीद्यथायतनं प्रविशतेति २ ऐत.२३ ता एते नो हिरण्मयमन्नम् चतुर्वे. १ ता अब्रुवन्न वै नोऽयमलमिति २ऐत. २।२।२ वा एनमब्रुवनायतनं नः प्रजानीहि ता अब्रुवन् सुकृतं बतेति, पुरुषो यस्मिन् प्रतिष्ठिता अन्नमदामेति २ऐत. २।१ वाव सुकृतम् २ऐत. १३ तादृग्रूपो हि पुरुषो...सम्पश्यति वा अब्रुवन् हन्तास्माच्छरीरा ___ यदैवैतत्सद्वस्त्विति विमुह्यति मुक्तिको. २०५९ दुत्क्रामाम... १ऐत. २४३ तादृशपरमयोगिपूजा यस्य लभ्यते वा अनुवन्हन्तेदं पुनः शरीरं प्रविशाम १ऐत. १२४५ सोऽपि मुक्तो भवति अद्वयता. ७ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380