Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 256
________________ तबद्भ उपनिषवाक्यमहाकोशः तद्विद्वा तदन्तसमागमः । क गताः पृथिवी तद्वाचा वदचक्षुषा पश्यञ्छ्रोत्रेण पाला... वियोगसाक्षिणी येषां शवन्मनसाध्यायव्यि एव को.छ. २०१४ भूमिरद्यापि तिष्ठति भवसं. १२२ तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः तद्वा अथर्वणः शिरो देवकोशः ___ कृतार्थो भवते वीतशोकः श्वेता. २११४ समुज्झितः । तत्प्राणोऽभिरक्षतिः. म.शिरः. ३१४ । तद्वासनासहितश्चतुर्दशकरणैः शब्दाद्य. तद्वा अस्यैतद तिच्छन्दा अपहत । भावेऽपिवासनामयाब्छब्दादीन् पाप्माऽभय रूपम् बृह. ४।३।२१ ___ यदोपलभते तदात्मनः स्वप्नम् सर्वसारो. ३ तद्वाअस्यैतदाप्तकाममात्मकाममकाम तद्वां नरा सनयेद५स उग्रमाविरूपरशोकान्तरम् बृह. ४।३।२१ कृणोमि तन्यतुर्न दृष्टिम् बृह. २.५।१६ तद्वा इदं बृहतीसहस्रं सम्पन्न १ऐत.२।५।१ तद्वांश्चक्षुरादिबाह्यप्रपञ्चोपरतो.. [१ऐत.३१५/१ सर्व जगदात्मत्वेन पश्यन् .. ब्रह्मातद्रा एतत्परमं धाम मंत्रराजाध्याप __ हमस्मीति... सर्वं यद्यमात्मेति फस्य यत्र सूर्यस्तपति...यत्र भायवन्कृतकृत्यो भवति म.ग्रा. २१८ गत्वा न निवर्तन्ते योगिनः नृ.पू.५।१६ तद्विजिशासस्व, तद्ब्रह्मेति तैत्ति. ३११ तद्वा एतत्सुदर्शनं नाम चक्र तद्विजग्भते यद्विद्योतते यद्विधूनुते बृह. १।१।१ सार्वकामिक... नृ. पू. ५१७ तद्विज्ञानार्थ स गुरुमे वाभिगच्छेत् तद्वा एतदक्षरं गार्यदृष्टं द्रष्ट्र श्रुत समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम मुण्ड.१।२।१२ श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ तद्विज्ञानेन परिपश्यन्ति धीरा नान्यदतोऽस्ति दृष्ट्र बृह. ३८।११ मानन्दरूपममृतं यद्विभाति मुण्ड. २२/७ तद्वा एतदनस्यान्नमनो ह वै नाम तद्विज्ञाय पुनरेव वरुणं पितरप्रत्यक्षम् छान्दो. ५।२।१ मुपमसार [ तैत्ति. ३२+ ३१४+१३५ तद्वा एतदनुज्ञाक्षरं यद्धि किश्चानु तद्विदाप्नोति परम् ग.शो.सा. ४११ जानात्योमित्येव छान्दो. १।११८ तद्विद्धि प्रणिपातेन भ.गी. ४१३४ तद्वा एतद्ब्रह्माद्वयं ब्रह्मत्वात् नृसिंहो. ९८ तद्विद्धि भरतर्षभ भ.गी. १३१३७ तद्वा एतद्यदेवदादित्यस्य तद्विनायक पर ज्योती रसोऽह__ परे कृष्णं रूपम् [छान्दो.३१३३ +३४३ मित्यात्मानमादाय मनसा तद्वा एतद्यदेतदादित्यस्य मध्ये ब्रह्मणकीकुर्यात् । ग.शी. १४ क्षोभत इव छान्दो. ३।५।३ तद्विप्रासो विपन्यवो जागृवांस: तद्वा एतद्यदेतदादित्यस्य शुद्धं रूपं छान्दो.३।२।३ समिंधते । विष्णोर्यत्परमं पदम् सुबालो. ६२ तद्वा एतद्यदेतदादित्यस्य रोहितंरूपं छान्दो.३३१४ नृ.पू. ५।१६+रामो. ५.३१+ वराहो. ५/७१८ तद्वा एतद्वायुमागृह्याकाशमभितपति छान्दो.११११ [पैङ्गलो. ४।२४+मुक्तिको.२१७८+ स्कन्दो. १५ तद्वा एतद्विदितं मीमा सितम् बृह.१।४।१६ [मारु.५;तारसा.९; ऋ.म.१०२१७ मं.१.२२।२१ तद्वा एतमिथुनं यद्वार्क च तद्विद्याद्यदिदं किश्व ग.शो.ता. २१ प्राणश्व साम च छा.उ.११११५ तद्विद्याविषयं ब्रह्म... सत्यज्ञानतद्वाचाऽजिघृक्षत् , तन्नाशक्नो सुखाद्वयम् [अ.पू.४। २७+ कठरु. १३ द्वाचा ग्रहीतुम् २ऐत. ३१३ तद्विगुल्लेखावच्छुकभास्वरम् मं.बा.२२ तद्वाचावदति तत्कर्मणाकरोति[बृ.जा.१११ +.पू.१११ तद्विद्वानक्षरं ध्यायेद्यदीच्छे. सद्वाचा वदश्चक्षुषा पश्यच्छिष्य एव को.उ. २।१४१ छान्तिमात्मनः [वि. १६+ त्रि.ता.५।१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380