Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 266
________________ २४० तस्मात् तस्मात् त्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तस्स्थः तस्मात्त्रमपि सर्वोपायान्परित्यज्य भक्तिमाश्रय भक्तिनिष्ठो भव तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि तस्मात्त्वमिन्द्रियाण्यादौ तस्मात्त्वमुत्तिष्ठ यशो लभस्त्र तस्मात्वमेववक्ता त्वमेवगुरुस्त्वमेव पिता त्वमेव सर्वनियन्ता... तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च तस्मात्वं रयिमान्पुष्टिमानसि तस्मात्त्वां पृथग्बलय आयन्ति पृथप्रथश्रेणयोऽनुयन्ति तस्मात्पदमित्याचक्षत एतमेव सन्तम् तस्मात् परमेश्वर एवैकमेव तद्भवति [नृसिंहो. ८|४+ तस्मात्परापश्यति नान्तरात्मन् तस्मात्पादत्रयं परममोक्षः तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम् तस्मात्पुत्रमनुशिष्टं लोक्यमाहु स्वस्मादेनमनुशासति तस्मात्पुरुष औषति ह वै स तं योऽस्मादपि तस्मात्पुरुषं पुरुषं सत्यादित्यो भवति तस्मात्पौरुषमाश्रित्य सच्छास्त्रः सत्समागमैः तस्मात्प्रकाशात्मा ( नारायणः ) तस्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम् तस्मात्प्रजननं परमं वदन्ति तस्मात्प्रणम्य प्रणिधाय कार्य तस्मात्प्रणव एव प्राणायामः Jain Education International उपनिषद्वाक्यमहाकोशः मैत्रा. ६।१० त्रि.म.ना. ८४ भ.गी. ३।४१ भ.गी. १११३३ त्रि.भ.ना. १1१ छान्दो॰५|१७|१ । तस्मात्सत्यं वदन्तमाहुर्धर्मे वदतीति तस्मात् सद्गुरु कटाक्षविशेषेण सर्वसिद्धयः सिद्धयन्ति तस्मात्सद्गुरु कटाक्ष लेशविशेषणाचिरादेव तत्त्वज्ञानं भवति छान्दो . ५/१४/१ तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्यः तस्मात्सर्वगतं ब्रह्म १ ऐ. २२/९ तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्य छान्दो. ५/१५/१ छान्दो. ५/१६ १ टाट कठो. . ४२ त्रि.म.ना. ८१२ १ ऐत. २२/४ बृह. ११५/१७ बृह. १।४।१ ३ऐन, २/३/२ तस्मात्स मैत्रा. ६।१९ तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणमित्येवं तस्मात्प्रत्यक्षरमुभयतः ओङ्कारोभवति नृ. पू. २२ तस्मात्सञ्चालयेन्नित्यं शब्दगर्भा भवसं. १९२० ना.उ. ता. ११५ सरस्वतीम् । तस्याःसञ्चालनेनैव योगी रोगैः प्रमुच्यते तस्मात्स तेन बन्धुना यज्ञेपु हूयते तस्मात्समस्ताविद्योपाधिः स्राकारः सावयव एव तस्मात्सत्यं परमं वदन्ति मालभन्त तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः । घृतसूपादिसंयुक्तमन्त्रं नाद्यात्कदाचन तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः तस्मात् सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् तस्मात् सर्वमानुष्टुभमित्य । चक्षते यदिदं किञ्च [ नृ. पू. ११+ तस्मात्सर्वमापोमयं भूतं स भृग्वङ्गि रोमयं... तस्मात्सर्वाणि भूतानि तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । यानन्दयति दुःखाढ्यं जीवात्मानं.. १ ऐत. २/२/३ महाना. १७/७ भ.गी.. ११।४४ वस्मात् सर्वायुषमुच्यते सर्वमेव स शाण्डि. १ आयुर्यन्ति For Private & Personal Use Only योगकुं. १।१७ १ ऐत. २|४|२ त्रि.म.ना. २1१ महाना. १७/१ बृह. १|४|१४ त्रि. म. ना. ५३४ . त्रि. म. ना. ५१४ मैत्रा. ६।३० भ.गी. ३।१५ बृद. ११२.७ सं. सो. २१७६ जा. ६।२० परत्र. २१ यो. शि. ४०३ ग. पू. ११६ २प्रणवो. २१ भ.गी. २।३० कठरु. २८ तैत्ति २/३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380