Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
तम्माम
খলিখবন্ধীরা
।
तपः स.
२३३
-
तन्माभगवान्छोकस्य पारं
तपस ऋषयः सुवरन्वविन्दन महाना. १७२ तारयनु (मा.पा.)
छा.उ.७॥१३ तपसा चीयते ब्रह्म ततोऽन्नमभि. तन्मामतु, तद्वक्तारमवतु, अवतुमां
जायते । अन्नात्प्राणा मनः सत्यं... मुण्ड. १६१।८ अवतुवक्तारम् ,ॐ शान्ति: ३
तपसा देवो देवतामय मायन् महाना. १७१२ [२ऐत.शांति:+फौलो.शां.+ तैत्ति.शां. तपसा प्राप्यते सत्वं सत्वात्सतन्मामावीत् , तद्वक्तारमावीत् ,
म्प्राप्यते मनः । मनसा प्राप्यते आवीन्माम् , मावीद्वक्तारम् तेत्ति. १।१२।१ ह्यात्मा ह्यात्मापत्त्या निवर्तते मैत्रे.११७४३ तन्माया चेति सकलं परब्रह्मवतत् गो.पू.१।३ तपसा ब्रह्म विजिज्ञासस्व, तन्मायाशबलमजनीत्याह
ग.शो.४२
तपो ब्रह्मेति [तैत्ति. ३२+ ३।४+३५ तन्मुखं रुद्र इत्याहुस्तद्विदुः
तपसा श्रद्धा, श्रद्धया मेधा... सर्वदेवताः
रु.जा. ४२
मनसा शान्तिः, शान्त्या चित्तं.. तन्मुद्रारूढज्ञानिनिवासामिः
स्मारेण विज्ञान विज्ञानेनात्मानं पवित्रा भवति
अद्वयता.७ वेदयति
महाना. १७१ तन्मूलादिन्दुपर्यन्तं विभाति...
तपसा सपत्नान् प्रणदामारातीस्तपसि __ योगिभिः सततं ध्येयं
अमन. २।८
सर्व प्रतिष्ठितं, तस्मात्तपः परमं तन्मृत्युमुखात प्रमुच्यते
कठो. ३११५ वदन्ति
महाना. १७२ तन्मे मनः शिवसङ्कल्पमस्तु [२शिवसं.२-२७
- तपसि जुहोमि । भूर्भुवः सुवः चित्त्यु. ६३१ तन्मे क्षेमतरं भवेत्
भ.गी. ११४६ तपसि सर्व प्रतिष्ठितं तस्मात्तपः तन्मे ब्रूहि सुनिश्चितम्
भ.गी. ५१ । परमं वदन्ति
महाना. १७१२ तन्वं पुपुष्यन्नमृतं वहामि बा.मं. १६ । तपस्तत्रिविधं नरः
भ.गी. १७१७ तप इति तपो नानशनात्परं यद्धि
तपस्तप्तं कृतं च यत्
भ.गी. १७।२८ परं तपस्तहर्ष तद्दराधर्ष
तपस्विभ्योऽधिको योगी
भ.गी. ६१४६ तस्मात्तपसि रमन्ते महाना.१६।१२
तपस्विभिः सर्वभस्म धार्यम् रुद्रोप.१
- तपस्विषु बहुशेषु याजकेषु नृपेषुच । तप इति तपोनित्यः पौरुशिष्टिः तैत्ति. १९४१ ता इति तपोलोकः । सत्य इति....
बलवत्सु गुणाढयेषु गायत्रीर. २
महो. ४।३४
तपस्वी पुण्यो भवति य एवं विद्वान् सत्य इति सत्यः..
गायत्रीर.२ स्वाध्यायमधीते
सहवै. १६ तपनीयमयं तप्त जाम्बूनदप्रभ
तपस्सन्तोषास्तिक्यदानेश्वरपूजनमुद्यत्कोटिदिवाकरप्रभम्
सिद्धान्त श्रवणहीमतिनय(ब्रह्माण्डस्वरूपं)
त्रि.म.ना. ६२
जपो व्रतानि दश नियमाः शांडि.१२ तपन्तं न निन्देत् , तद्वतम् छान्दो.२।१४२
तपः प्रभृतिना यस्मै हेतुनैव विना तपन्नेवान्नेवास्मीति होवाच १ऐत. २॥३४
पुनः । भोगा इह न रोचन्ते स तपन्वितपन्त्सन्तपन रोचनो रोच
जीवन्मुक्त उच्यते
महो. २।४२ मानः शोभनः शोभमानः.. नृ.पू. २७
तपः सन्तुष्टिरास्तिक्यं दानमाराधनं तपश्च स्वाध्यायप्रवचने च तैत्ति . ११९ हरेः । वेदान्तश्रवण..
त्रि.बा. २।३३ तपश्चास्मि तपस्विषु
भ.गी. ७९ । तपः सन्तोषमास्तिक्यं दानमीश्वरतपश्श्रद्धे ये त्धुपवसन्त्यरण्ये शान्ता
पूजनम् । सिद्धान्तश्रवणं चैव विद्वांसो भैक्षचर्या चरन्तः। सूर्य
हीमतिश्च जपो व्रतम् । एते च द्वारेण ते विरजाः प्रयान्ति.. मुण्ड. १।२।११। नियमाः [ वराहो. ५:१३+ जा.द. २११ ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380