Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 255
________________ तधाव. उपनिषद्वाक्यमहाकोशः तबद तद्यावदेव मनस्तावती द्यौस्तावा तद्रद्राक्षे वाग्विषये कृते दशगोप्रनसावादित्यः, तो मिथुन दानेन यत्फलमवाप्नोतितत्फलमनते रु.जा.४४ समैताम् , ततः प्राणोऽजायत बृह. ११५।१२ | तद्राक्षे शिरसि धार्यमाणे कोटिगोअद्यावत्येव वाकावती पृथिवी, प्रदानफलं भवति रु.जा.४५ तावानयमग्निः बृह. १।५।११ तद्रूपप्रत्यये चैका सन्ततिश्चान्यतथावानेव प्राणस्तावत्य बापस्तावानसो निःस्पृहा । तद्धपानं प्रथमैरङ्गै... भवसं. ३।२९ चन्द्र, एते सर्व एव समाः बृह. १।५।१३ तद्रूपवशगा ( योगिवशाः ) नार्यः तयुक्तस्तन्मयो जन्तुः ना. बि. १९ कांक्षन्ते तस्य सङ्गमम् १ यो.त. ६१ तयेयं वाक् सोऽयमग्निः स होता तद्रूपं रससंवलितमानन्दरसोऽयं समुक्तिः साऽतिमुक्तिः बृह. ३३११३ पुराविदो वदन्ति सामर.३ तथे ह वै तत्प्रजापतिव्रतं चरन्ति , तद्रूपं वै रजसोरूपं तद्रजः खल्बीये मिथुनमुत्पादयन्ते तेषा रीतं विषमत्वं प्रयाति (पा.) मैत्रा. ५५ मेवैष ब्रह्मलोको येषां तपो ब्रह्म तद्रूपो भवति ( परब्रह्मैव) मुद्गलो. ३।३ चर्य येषु सत्यं प्रतिष्ठितम् । प्रश्नो. १५ तद्वक्तारमवतु, अवतु माम् [२ऐत.शां. तैत्ति. १२१३ तोह वै वदिष्टापूते कृतमित्युपासते तद्वक्तारमावीत,भावीन्माम तेत्ति. १२१२११ से चान्द्रमसमेव लोकमभिजयन्ते प्रश्नो. १२९ तद्वज्जीवा इहात्मनि (नष्टघटाकातथैवत् (तद्धचेतत् ) अधीते वा शवत्) अद्वैत. ४ भाषते वा वाचि तदा तद्धजीवाः सुखादिभिः अद्वैत. ५ प्राणो भवति (१) ३ एते. १९६६ तद्वदविद्यमानफल्गुविषयसुखाशयाः सद्योगं च द्विधा विद्धि पूर्वोत्तर सवें जीवाः प्रधावन्त्यसार. विधानतः । पूर्व तु तारक विद्या संसारचके त्रि.म.ना.४।१० दमनस्कम् ..[मं. ब्रा. ११४+ अद्वयता. ५ तत्कामा ये प्रविशन्ति सर्वे भ.गी. २७० सद्योगैरिति गम्यते भ.गी. ५/५ तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः यो.शि. ४।२४ तयो न स्पृशति प्रविष्टान्सयासी मैत्रा. ६।१० तद्रदापोगणापाये केशा: स्युः पाण्डुराः सद्यो यो देवानां प्रत्यबुद्धयत स एक क्रमात् । तेजाक्षये क्षुधा कान्ति। तदभवत् बृह. १।४।१० नश्यते मारुतक्षये वराहो. ५।४ सद्योऽयं प्राणः स वायुः, स उदाता बृह. ३।१५ दयो ह स्मेममधीते सह स्मै वदुद्भातृयजमानौं भवतः संहितो. २३ रामा भवति तद्वदेव भोंगश्रीरवलोक्यते महो. ५/७२ व्योऽई सोऽसौ योऽसौ सोऽहम् १ऐत. २।४३ | तद्वदेहादिबन्धेभ्यो विमुक्तं ब्रह्मवितमः खल्वीरितं विषमत्वं प्रयाति मैत्रा. ५५ दुसम । पश्यन्ति देहिवन्मढाः २थात्मो. १६ पद्रहित कर्म निम्फलं रक्षांसि गृह्णीयुः कात्याय. १ | तद्वनमित्युपासितव्यं स य एतदेवं वेद केनो. ४१६ तद्रामसमुदाहृतम् भ.गी. १८।२४ तद्वपुरपध्वस्तसंशयविपरीतमिथ्यासद्रामा ब्रह्मचर्यमांचरन्ति ज्ञानानां यो हेतुस्तेन नित्यउद्रामभद्रपरं ज्योतीरसोऽहमोम रामो. २।४ निवृत्तः प.हंसो. ३ तदुद्राक्षं करेण स्पृष्ठा धारणमात्रेण द्राणि जीवत्वं वीक्ष्यमाणे द्विसहस्रगोहानफलं भवति रु. जा. ४५ विनश्यति यो.शि. ४.१३ तदुवाक्षे कर्णयोर्यमाणे एकादश | तद्वद्रह्मविदोऽप्यस्य प्रमाहमिति सहलगोप्रदानफलं भवति क. जा. ४५ । वेदनम् २मात्मो. ८ वहा. १ दमः खलासो सोऽहम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380