Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
२२६
तद्धद्यान
उपनिषद्वाक्यमहाकोशः
तद्य
मपात
तद्धयानं प्रथमैरङ्गैः पडिनिष्पाद्यते.. भवसं. ३२९ तद्ब्रह्माहमस्मीति ब्रह्मागवमनुस्मरन् तद्धोचुः को नो वसिष्ठ इति
बृह. ६/११७
सभ्यासेन देहत्यागं करोति तद्धोभये देवासुग अनुबुबुधिरे;
स कृतकृस्यो भवति
ना. प. ३१८७ ते होचुर्हन्त तमात्मान
तद्ब्रह्माहमितिज्ञात्वाकृत कृत्योभवानघ अध्यात्मो. १० मन्विच्छामः
छान्दो. ८७२ तद्ब्रह्माहमिति ज्ञात्वा ब्रह्मसम्पद्यते तद्वद्धयस्तदात्मानः
भ.गी. ५।१७ क्रमात् । [ त्रि.ना. ५/८+ ब्र. चिं. ८ तहृद्धयस्तालापास्तद्विचेष्टासदा
तद्ब्रह्माहमितिज्ञात्वा सबंधैःप्रमुच्यते केव. १७ त्मका: ( उपास्यदेवतायाः) सामर. २५
तद्बह्मेत्यभिधीयते
ना.उ.ता. १२९ तद्ब्रह्म, स आत्मा, अङ्गान्यन्या देवताः तैत्ति. १।५।१ तद्ब्रह्मेत्युपासीत, ब्रह्मवान् भवति तैत्ति. ३।१०१४ तद्ब्रह्म चानृतं शुक्रं सा गतिः
मैत्रा. ६/२४ तद्रवाहमस्मीति कृतकृत्यो भवति प.ह.प. ९ तद्रह्मणस्तदध्यात्म तद्विष्णो
तद्भक्ता ये लब्धकामाश्च भुक्त्वा स्तपरायणम्
ते.बिं. ११९
___ तथापदं परमं यान्ति ते च रा. पू. ५:१० तद्ब्रह्म गः परिमर इत्युपासीत
तेत्ति. ३११०४
तद्भवति यत्रैते देवास्तत्प्राप्य । द्ब्रह्म तदमृतं, स आत्मा । छान्दो.८।१४।१ ___ तदमृतो भवति, यदमृता देवा... कौ. त. २०१४ सद्भह्म तदुपासितव्यमेतत् [याज्ञव.१ +ना.प.३१७७
तद्भवत्यल्पमेधसाम्
भ.गी. ७।२३ तद्ब्रह्म तत्परं धाम तद्धयेयं मोक्ष
तद्भस्म गायत्र्या सम्प्रोक्ष्य...रुद्रकाविणाम। अतिवाक्योदितं
मन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संसूक्ष्मं तद्विष्णोः परमं पदम् भवसं. ३।५।। स्थापयेत्
भस्मजा. १३ सद्ब्रह्म तापत्रयातीतं षट्रोशविनि
तद्धामात्रमिदं विश्वमिति न स्यात्ततः भुक्तं षडूमिवर्जितं पञ्चकोशा
पृथक् । जगद्भेदोऽपि तद्भानं.. महो. २१७ ती... एवमादिसर्वविलक्षणं
तद्भाविताः प्रपद्यन्ते पुनर्जन्मभवति
मुद्गलो. ४१ विवर्मिताः
क्षुरिको. २० तद्वह्म परमं शान्तं द्रह्मास्मि पर
तद्वासकं किमिति चेदुच्यते सच्छब्दपदम् । पञ्चब्रह्म परं विद्यात्.. पंचत्र. २०
वाच्यमविद्याशबलं ब्रह्म त्रि.भा. १२१ तद्रह्म ब्रह्म तत्परम् । तदभ्यासेन
तद्भिवा कण्ठमायाति तां नाडी लभ्येत पूर्वजन्मार्जितात्मनाम् कुंडिको.२०
पूरयन्..
क्षुरिको. ११ तद्ब्रह्म मनस्सहकारिचक्षुषान्त
तयो दर्शनेन गुणरहिताकाशंभवति अद्वयता. ४ दृष्ट्या वेद्यं...
अद्वयता. ६
तद्भभुवः स्वर्लक्षणमोकार एव राधोप. २२ तब्रह्मानन्दमद्वन्द्वंनिर्गुणंसत्यचिद्धनम् ,
तद्भर्भूस्थं भूस्थो वा विश्वरूपस्तद्भः विदित्वा स्वात्मनो रूपं (स्वात्म. रूपेण ) न बिभेति कुतश्चन वराहो. २०२०
प्राणः भूरसि भुवोऽति सुवरसि [ महो. ४७०+ कठरू. ३७
भूर्भूतये स्वाहा
पारमा. ५/६ तद्ब्रह्मा भिष्ट्रयमानं महो देवो भुवना
तद्य इत्थं विदुर्थे चेमेऽरण्ये श्रद्धातप न्याविवेश
मैत्रा. ६:३८ इत्युपासते
__ छान्दो.५।५०११ उद्ब्रह्मायतनं महत् (ध्रुवोर्मध्ये) ध्या.बि. ४०
तद्य इमे वीणायां गायन्त्येतं ते तद्रह्मास्मि न संशयः
म.पू. ५/६५
गायन्ति तस्मात्ते धनसनयः छान्दो. १७६ तद्रह्मास्मि परं पदम् । पञ्च ब्रह्म
तद्य इह रमणीयचरणा अभ्याशोह परं विद्यात्..
पं.ब. २० यत्ते रमणीयां योनिमापोरन् छान्दो.५।१०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380