Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
२०२
उपनिषद्वाक्यमहाकोशः
सधत्त्व
ज्ञेयः स नित्यसन्यासी ज्ञेयोऽसि नियतात्मभिः
भ.गी. ५३ । ज्ञोऽमतोहुतसंवित्कः शुद्धः संविष्टो
निर्विन इममसुनियमेऽनुभूय भ.गी. ८२ । इहेदं सर्व दृष्टा.. स प्रपञ्चहीनः.. नृसिंहो. ३३
झषाणां मकरश्चास्मि
भ.गी. १०।३१ । णकारो भगवान् भवति (नारायण:) तारसा. १४
...
त इमेऽवस्थिता युद्धे
भ.गी. १११३ त ऐक्षन्तास्माकमेवायं विजयोत इमे सत्या: कामा अनृतापिधानाः छान्दो. ८।३१ ऽस्माकमेवायं महिमेति केनो. ३२१ त इह व्याघ्रो वा सिरहो वा वृको वा
तकारस्तारलक्ष्या च वैराजः प्रस्तरः वराहो कीटो वा..यद्यद्भवन्ति
स्मृतः । इकाररूपिणी...महातदा भवन्ति छिान्दो.६।९।३ +६।१०१२
माया... बव्यक्तस्वरूपा भक्तीति त इह ब्रीहियवा ओषधिवनसतय
सीतेत्युदाहरन्ति
सीतो. २,३ ___ स्तिलमाषा इति जायन्ते छान्दो.५।१०।६ : तक्रं क्षीरस्वरूपं चेत्कचिन्नित्यं त ऋपयोऽभवस्तदृषीणामूषित्वम् सहवै. १३ । जगढ़वेत्
ते.बि.६१८० त ऋषीनब्रुन्-नमोवोऽस्तु भगवतो
तक्ष्णुवन्ति वासीभिः कृण्वति फलीऽस्मिन्धामनिकेनःसमर्पयामीति सहवे. ११ भिर्न हैव शकुवत इति भाषे. १२२ त एतस्यैव सर्वे रूपमभवन् बृह. १।५।२१ । तच्च कारणमेकं हि न भिन्नं नोभयात एतदेवरूपमभिसंविशन्त्येतस्माद्रूपा.
त्मकम् । भेदः सर्वत्र मिथ्यव दुद्यन्ति [छान्दो ३।६।२+७।२+८।२ +९।२+१०।२।। धर्मादेरनिरूपणात्।
पश्चत्र. ३२ त एतं ब्रह्मयज्ञमपश्यंतमाहरन्
तच्चक्रमध्ये पापपुण्यप्रचोदितो त एतानि सूक्तान्यपश्यन् यदवा
जीवो भ्रमति
शांडि. ४४ देवहेलनं यददीव्यं..
सहवै. ११
तञ्चक्षुषाऽजिघृक्षत, तन्नाशकोत एतावन्तो भवन्ति (पशव:)
चक्षुषा ग्रहीतुम्
२ऐत. ३५ यथाप्रज्ञं हि संभवाः
तच्च न मुख्योऽस्ति, कोऽयं मुख्य १ऐत. ३।२।४ इति च हृदयं मुख्यः ..
प.हं.प. २ त एते सर्व एव समाः सर्वेऽनन्ताः
तच निरतिशयानन्दाखण्डब्रह्मास यो हैतानन्तवत उपास्ते.
__ नन्दनिजमूर्त्या कारेण बलति त्रि.म.ना. १२४ ऽनन्तर लोकं जयति
बृह.१।५।१३ त एनं तृप्ता आयुषा तेजसा वचसा
तञ्च संस्मृत्य संस्मृत्य
भ.गी. १८१७७ श्रिया..ब्रह्मवसेनाद्येन चतर्प यन्ति सहवै. १४
तच्चानन्दसमुद्रममा योगिनो भवन्ति,
___ तदपेक्षया इन्द्रादयःस्वल्पानन्दाः मं.बा. २।९ त एव पुनरावर्तन्ते तस्मादेते ऋषयः
तचानिर्वाच्यमनिदेश्यमखण्डान. प्रजाकामा दक्षिण प्रतिपद्यते प्रो. १९
। न्दैकरसात्मकं भवति
त्रि.म. ना. ११४ त एव भूमतां प्राप्ताः संशान्ताशेष.
तच्चालौकिकपरमानन्दलझणाकिल्विषा:..येयाता विमनस्कताम् महो. ५।६० खण्डामिततेजोरा शिर्बलति त्रि.म.ना. ११४ त एवमेवानुपरिवर्तन्ते
वृह. पारा१६ तच्चित्स्वरूपं निर्विकारमद्वैतं च ग.शो. ४२ त एवैनमुपमन्त्रयते ददाम त इति कौ.उ. २।१,२ तचेजिज्ञास्यसि मावगत एषु लोकेष्वस्पर्धन्त बृ. उ. १।३।१
अव्यक्तो. २ त ऐक्षन्त हन्तनमासुरं पाप्मानं
। तच्चेवं याज्ञवल्क्य सूत्रमविद्वा. प्रसाम इति नृसिंहो. ६१ स्तं चान्तर्यामिणं..
बृह. ३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380