Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 244
________________ २१८ तदत्रा तदत्राविद्यया ( भयं ) मन्यतेऽथ यत्र देव इव राजेवाहमेवेद सर्वोऽस्मीति मन्यते सददितेरदितित्व सर्वस्यैतस्यात्ता भवति तद द्वितीयमखण्डार्थ परं ब्रह्म तदधश्चित्तसंयमादद्मिलोकज्ञानम् वदधिकारीनभवेद्यदि गृहस्थप्रार्थनापूर्वकं 'अभयं सर्वभूतेभ्यो' इत्यनेन मंत्रेण वस्त्रमेकं परिगृह्य... प. हं. प. ६ वदधिष्ठानमात्मानं संब्वाल्य तत्तेज आत्मचैतन्यरूपं बलमवष्टभ्य मात्राभिरोतानुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन् प्रसेत् तदधीना विषयग्रहणबुद्धि:, बुद्धया बुद्धयति, चित्तेन चेतयत्यहङ्कारेनाहङ्कारीति महतामचिन्त्यरूपम् तद्नु प्रविश्य सञ्च त्यश्चाभवत्.. तदनु विषयवासनाविनाशस्तद्नु उपनिषद्वाक्यमहाकौशः बृह. ४/३/२० वृह. ११२१५ चो. ३ शांडि. १२७१५२ तदनुकृतिरसौ मानुषी वीणा भवति तदनु च समतावशात्स्वरूपे परिणमनं ना. प. ५/१ तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः पुरुषास्तदनुकूलाधाराः सन्ति तदध्यात्मविद्यया लब्धं (मनः शौचं ) शांडि. १ १/३ तदनन्यत्तद्वेघाऽभूद्धरितमेकं रक्त मपरम् । तत्र रक्तं तत्पुंसो रूपमभूत्, चरितं तन्मायायाः अव्यको. १ वदनभ्यर्च्य नाश्रीयात्फलमन्नमन्यद्वा भस्मजा. २/१० ३ऐत. २५/२ Jain Education International ना. प. ६ । ४ शुभः परमः स्फुटप्रकाशः तद्नु सर्वेशमप्रमेयमजं शिवं.. परं ब्रह्म आत्मन्येव पश्यमानो.. परं ब्रह्म प्राप्नोति तदन्तरस्य सर्वस्य सद् सर्वस्य बाह्यतः तदन्धरारयोः पूषा वर्तते च पयस्विनी, सुषुम्ना पश्चिमेचारे तदन्तर्गतजीवराशयः स्थूलशरीरैः सह विराडुच्यते नृसिंहो. ३/४ प. पू. १/५४ तैत्ति· २२६ प. पू. ११५४ तदवि तदपराजिता पूर्ब्रह्मणः प्रभुविमित हिरण्मयम् तदुपश्यत्तदभवत् प्रजासु तदपाणिपादमचक्षुश्श्रोत्रमजिह्नमशरीरमग्राह्यमनिर्देश्यम् (ब्रह्म) तदपानेनाजिघृक्षत् वदावयत् तपोऽसृजत तस्मात्तत्र कच शोचति स्वेदते वा पुरुषस्तेजस एव तद्धयापो जायन्ते तदभावे सत्यनन्तविरोधो विभाति तदभिद्रुत्य पाप्मनाविध्यन्स यथाश्मानमृत्वा लोष्ठो विश्व सेत तदभिमृशेदनु वा मंत्रयेत 'यन्मेऽद्य रेतः पृथिवीमरकान्त्सीद्यदोवधी...' ( इति मंत्रेण ) तदभिव्यक्तिचिह्नानि सिद्धिद्वाराणि मे शृणु । दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनं तदभ्यद्रवत्तस्मात्तिरोदधे (यक्षं) तदभ्यद्रवत्तमभ्यवदत् कोऽसीति तदभ्यन्तरसंस्थाने शुद्धबोधा नन्दलक्षणं विभाति तदभ्यन्तरे अमिततेजोराशिस्तदुपरि ज्वलति, परममङ्गलासनं विराजते मं.बा. ३।१ ईशा. ५ मेवाप्येति तदमृतमभयमेतद्रह्मेति दरच ह वै यचार्णवौ ब्रह्मलोके.. तदर्थ कर्म कौन्तेय वराहो. ५/२५ तदलक्षणमप्राह्यं यद्व्यवहार्यमचिन्त्यं.. प्रपोपशमं शिवं शांतमद्वैतं चतुर्थ मन्यन्ते स ब्रह्मप्रणवः तदवस्था जामत्स्वप्रसुषुप्तितुरीयाः ग. शो. वा. ४/५ सदविज्ञेयं तदव्यक्तम् (ब्रह्मतेजः ) छान्दो. ८/५/३ महाना. २६ For Private & Personal Use Only शांडि. २/१२ २ऐत. ३।१० छान्दो. ६ २ ३ त्रि.म.ना. २३ बृह. १/३/७ बृह. ६/४/५ यो. शि. २।१९ द. मू. १६ केनो. ३।११ केनो. ३१४,८ त्रि.म.ना. ५/५ तदभ्यासादखण्डमण्डलाकारज्योतिः मं. बा. २/२ तदभ्यासान्मनः स्थैर्य, ततोवायुस्थैर्यम् मं. प्रा. २३ तदमलमरजं तदात्मतत्त्वं तदमृतमभयमशोकमनन्तं निर्बीज अ. पू. ४।७२ त्रि.म.ना. ५/९ सुबा.. ९/१-१३ छान्दो. टाटाइ छान्दो. ८२५१३ भ.गी. ३:९ ना. प. ८/२३ वराहो. ४।१ अव्यक्तो. २ www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380