Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
ततः प.
उपनिषद्वाक्यमहाकोशः
तता स्व.
२०५
ततः परिचयावस्था जायते
ततः शुद्धश्चिदेवाहं व्योमवान्निरुऽभ्यासयोगतः
१यो. त.८१ पाधिकः । जीवेश्वरादिरूपेण.. बराहो. २०५३ ततः पवित्रं परमेश्वराख्यमद्वैत
ततः शुद्धःसत्वान्तरस्थमचलममृतरूपं... (मात्मरूपं दृश्यते) पैङ्गलो.४११ मच्युतं ध्रुवं विष्णुसंज्ञितं ततः पीयुषमिव विषं जीर्यते शांडि.११७१४३ स्वमहिम्नि तिष्टमानं पश्यति मैत्रा. ६.३८ वतः पुण्यवशासिद्धो गुरुणा
ततः शुभाशुभकर्माणि सर्वाणि सहसङ्गतः ।..सत्वरं फलमभुते यो.शि.१११४२
___ सवासनानि नश्यंति
त्रि.म.ना.५५ ततः पूर्वापरे व्योनि...नारायण
| ततः शष्कवृक्षवन्मूर्छानिद्रामयमनुध्यायेत्सवन्तममृतं सदा यो.शि. ५।४३ __ निश्श्वासोच्छ्रासाभावान्नष्टद्वन्द्वः ततः पृथ्व्यप्तेजोवारयाकाशानि पचमहद्भूतानि जायन्ते
...मनः प्रचारशून्यं परमात्मनि ग. शो. २१५ लीनं भवति
मं.बा. २ ततः प्रकाशते परं ब्रह्म मेघापायेंऽशुमानिव .
कलिसं.
। ततः शून्यं च द्वौ दिवाकरहरौ तदनु ततः प्रकृतिमहत्तत्त्वानि जायन्ते ।
कामरा. १ गोत्रभृन्माया...
ग.शो.२।५ ततः प्रक्षाल्य (हस्तो) तद्भस्माप:
ततः श्वेतैर्हयैर्युक्ते
भ.गी. १११४ पुनंत्विति पिबेत्
भस्मजा. ११५
ततः सदाचारप्रवृत्तिजायते, सदाततः प्रजाः प्रजायन्ते य एवं वेद..
चारादखिलदुरितक्षयो भवति त्रि.म.ना. ५४ प्रत्यग्ज्योतिष्यात्मन्येव रन्ताऽरम् अव्यक्तो.७ ततः सद्वरुकटाक्षमंतःकरणमाकाङ्कति त्रि.म.ना. ५१४ सतः प्रणतोमायानुकूलेनहृदामह्यमष्टा.
ततः संध्यां सकुशोऽहरहरुपासीत भस्मजा. २।३ दशार्णस्वरूपं सृष्टये दत्त्वाऽन्तर्हितः गो. पू. ३२८
ततः सर्गेषुलोकेषु शरीरत्वायकल्पते कठो. ६४ ततः प्राग्रसंझं मन मासीत् । तस्मा
ततः सर्वं ततः सर्व ततः सर्व जगत्.. ग.शो. २१५ दहकारनामाऽनिरुद्धः सङ्कर्षणो. १ ततः सविलासमलविद्यासर्वकार्योततः प्रवर्तते वाणी स्वच्छया ललिता
पाधिसमन्विता..अव्यक्तविशति त्रि.म.ना. ३१७ क्षरा । गद्यपद्यात्मकैः शब्दैः... सास्व. ३३
ततः स विस्मयाविष्टः
भ.गी. ११११४ ततःप्रवेशयामास जनकः शुकमाणे।
ततः संवत्सरस्यान्ते ज्ञानयोगमनु__ तत्राहानि सप्तैव तथैवावसदुन्मनाः महो. २१२३
त्तमम् । पाश्रमत्रयमुत्सृज्यप्राप्तश्च सतःप्रवेशयामासजनकोऽन्तःपुराजिरे।
परमाश्रमम्
ना.प.६६३४ __रामा न दृश्यते तावत्.. महो. २२४
तत:साधननिर्मुक्त: सिद्धो भवात ततः प्रव्रज्य शुद्धात्मा सञ्चरेद्यत्रकुत्र
योगिराट् । तत्स्वं रूपं भवेत्तस्य चित् ।...सम्पश्यन्हि जनार्दनम् ना.प. ५।४८
विषयो मनसो गिराम्
ते.बि. ११३९ तता प्रव्रज्याज्यं धृतिदण्डं धनु.
ततः सावरणं ब्रह्माण्डं विनाशमेति त्रि.म.ना. ३१५ __ Pहीत्वाऽनभिमानमयेन चैवेषुणा.. मैत्रा. ६।२८ ततः सुदुनिरीक्षोऽभवत् ( इन्द्रः) ततः प्राणमयो छात्मा विभिन्न
तस्मै विद्यामानुष्टुभी प्रादात् श्वान्तरः स्थितः ततो विज्ञान
प्रजापतिः
अध्यक्तो.८ आत्मातु..आनन्दमय बात्मा
ततः स्तिमितगम्भीरं न तेजोन तमतु तोऽन्यः
कठरु. २१ स्ततम् । अनाख्यमनभिव्यक्तं वस: प्राणोऽायत स इन्द्रः वृह. १२५।१२
सत्किञ्चिदवशिष्यते
महो. २०६५ सतः शशाश्च मेयश्च
भ.गी. ११३ ततः स्थावरजङ्गमात्मकंजगद्गविष्यति मुगलो. २१५ सवाशरीरेलघुदीप्तिवहिवृद्धिनादाभि
ततः स्वकार्यान्सर्वप्राणिजीवान्सृष्ट्वा व्यक्तिर्भवति शांडि. १।५।२ । पश्चाद्याः प्रादुर्भवन्ति
मुगलो. २१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380