Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
उपासक॥ ६ ॥
परिमाणं करेइ । नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३ ॥ ३९ ॥ तयाणन्तरं चणं जेमणविहिपरिमाणं करेइ । नन्नत्थ सेहंवदालियंवेहिं, अवसेसं जेमणविहिं पञ्चक्खामि ३ ॥ ४० ॥
'साग ति' शाको वस्तुलादिः । 'चूच्चुसाए त्ति' चूच्चुशाकः (भूभुशाकः) । 'तुंबसाए त्ति' तुम्बशाकः, सौवस्तिक शाको मण्डूकिकाशाकश्च लोकप्रसिद्धा एव ॥ ३८ ॥ 'माहुरयति' अनम्लरसानि शालनकानि । 'पालन त्ति' वल्लीफलविशेषः ॥ ३९ ॥ 'जेमण त्ति' जेमनानि वटकपूtata | 'सेवदालियवेहिं त्ति' सेथे सिद्धौ सति यानि अम्लेन तीमनादिना संस्क्रियन्ते तानि मेधाम्लानि । यानि दाल्या मुद्रादिमय्या निष्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते ॥ ४० ॥
तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ । नन्नत्थ एगेणं अन्तलिक्खोदणं, अवसेसं पाणियविहिं पञ्चखामि ३ ॥ ४१ ॥ तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ । नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसे मुहवासविहिं पञ्चक्खामि ३ ॥ ४२ ॥ तयाणन्तरं च णं चउविहं अणट्ठादण्डं पच्चक्खामि । तं जहा । अवज्झाणायरियं, पमायायरियं, हिंसप्पयाणं, पावकम्मोवएस ॥ ४३ ॥
• अन्तविखोदयं ति यज्जलमाकाशात्पतति तदेव गृह्यते, तदन्तरिक्षोदकम् ॥ ४१ ॥ पञ्चसोगन्धिरण ति पञ्चभिः एलालवङ्गकर्पूरककोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौगन्धिकम ॥ ४२ ॥ ' अनट्टादण्डं ति अनर्थन धर्मार्थकामव्यतिरेकेण
दशाङ्गम्.
॥ ६ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118