Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
| दण्डोऽनर्थदण्डः । अवज्झाणायरियं ति' अपध्यानमारौद्ररूपं, तेनाचरित आसेवितो योऽनर्थदण्डः स तथा तं । एवं प्रमादाचरितमपि, नवरं प्रमादो विकथारूपोऽस्थगिततैलभाजनधरणादिरूपो वा। ' हिंस्र हिंसाकारिशस्त्रादि, तत्पदानं परेषां समर्पणम् । पापकर्मोपदेशः क्षेत्राणि कृषत इत्यादिरूपः ॥ ४३ ॥
इह खलु आणन्दा इ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी । एवं खलु आणन्दा, समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियवा, न समायरियवा । तं जहा-सङ्का, कला, विइगिच्छा, परपासण्डपसंसा, परपासण्डसंथवे ॥ ४ ॥
'आणन्दा इ त्ति' हे आनन्द ! इत्येवं प्रकारेणामन्त्रणवचनेन श्रमणो भगवान्महावीर आनन्दमेवमवादीदिति । एतदेवाह एवं खलु | आणन्देत्यादि । 'अइयारा पेयाला त्ति' अतिचारा मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणामविशेषा ये सम्यक्त्वमतिचरन्ति, ते
चानेकपकारा गुणिनामनुप→हादयः । ततस्तेषां मध्ये पेयालात्ति साराः प्रधानाः स्थूलत्वेन शक्यव्यपदेशन्वाये ते तथा, तत्र शङ्का-शंसयPाकरणम् । काला-अन्यान्यदर्शनग्रहः । विचिकित्सा-फलं प्रति शङ्का, विद्वज्जुगुप्सा वा साधूनां जात्यादिहीलनेति । परपाषण्डाःपरदर्शनिनस्पां प्रशंसा गुणोत्कीर्तनम् । परपापण्डसंस्तवस्तत्परिचयः ॥ ४४ ॥
तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियत्वा,

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118