Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 105
________________ * म मारियस जात्र महावीरस्स सन्तेहि तचेहि तहिएहि सम्भूपहिं भावहि गुणकित करेह, तह णं अहं तु पाsिहारिएणं पीढ जाव संधारण उवनिमन्तेमि । नो चेत्र णं धम्मो ति वा तवो ति वा । तं गच्छहणं तुभे मम कुम्भारावणेसु पाडिहारियं पौढफलग जाव अंगिहित्ताणं विहरह || २२० || तए णं से गोसाले मलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमहं पडिसुणेइ, २ता कुम्भारावणेसु पारिहारियं पीढ जात्र ओगिव्हित्ताणं विहरइ || २२१ ।। तए णं से गोसाले मङ्गलिपुत्ते सालानं समोस जानो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णत्रणाहि यणाय निगन्धात्री पावयणाओ चालितए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइ, २त्ता वहिया जणवयविहारं विहरड़ || २२२ || 'आवरणाहि यत्ति ' आख्यानैः । प्रज्ञापनाभिर्भेदतो वस्तुप्ररूपणाभिः । सञ्ज्ञापनाभिः सज्ञानजननैः । विज्ञापनाभिः - अनुकुलभणितैः ॥ २२२ ॥ इति सप्तमाध्ययनविवरणं समाप्तम् ॥ तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोइस संच्छरा वइ %%%

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118