Page #1
--------------------------------------------------------------------------
________________
.
..
TOTKE
श्रीआत्मानन्द ग्रन्धरत्नमाला पञ्चपष्टितमं करनन ६५. ओमञ्चन्द्रकुलतभागिश्रीअभयदेवमूरीश्वरविरचिनतिनम
।श्रीमदगणधरसुधर्मस्वामिनिर्मितं श्रीउपासक दशाश्रुतम् ॥
पादमुक्तिविजयगणिपशिष्यपन्यासमोतीविजयमदपदेशात पहारीग्रामवानन्यष्टिवर्यपीताम्बरपत्नीमलीभग्न्या
वस्वामियोऽर्थदनम्य हिपन्नाजीमोटाजीनामकाऽऽपणसत्कम्य द्रव्यम्य साहायन "जैन एडवोकेट '' मुद्रणालये-धीकाटावाडी-राजनगरे ( अमदाबाद ) शा. गोकुलदासपुवचमनलाम धर्मदिनम
पकाशयित्री-भावनगरस्था-श्रीजैन-आत्मानन्दसमा. विक्रम सं. १९७७
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
। अहम् । न्यायाम्भोनिविधीमद्विजयानन्दसूरिपादपत्रेभ्यो नमः ॥
॥ श्रीमद्गणधरसुधर्मस्वामिनिर्मितम् ॥ ॥ श्रीमदभयदेवसूरिविरचितवृत्तियुतम् ॥ ॥ श्रीउपासकदशाङ्गम् ॥
NिAASHARESISTAAS
-
श्रीवर्द्धमानमानम्य व्याख्या काचिद्विधीयते । उपासकदशादीनां प्रायो ग्रन्थान्तरेक्षिता ॥ १ ॥
तत्रोपासकदशाः सप्तममङ्गम् । इह चायमभिधानार्थः । उपासकानां-श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशाध्ययनरूपा उपासकदशाः । बहुवचनान्तमेतद्ग्रन्थनाम | आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थेनैव प्रतिपादितान्यवगन्तव्यानि । तथा हि-उपासकानुष्ठानमिहाभिधेयं, तदवगमश्च श्रोतृणाममन्तरप्रयोजनं, शास्त्रकृतां तु तत्पतिबोधनमेव तत्, परम्परप्रयोजनं तुभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्वभिधीयते । उपायोप्यभावलक्षणो गुरुपर्वक्रमलक्षणश्च । तत्रोपायोपेयभावलक्षणः शास्त्र
Page #4
--------------------------------------------------------------------------
________________
मामू
उपासक-13 नामान्वर्थसामयनवासामभिष्ठितः । तथा हि-इदं शास्त्रमुपाय एतत्साध्योपासकानुष्ठानावगमश्वोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः । गु-1
रुपर्वक्रमलक्षणं तु सम्बन्धं सालादर्शयबाह॥ १ ॥
तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था, वण्णओ। पुण्णभद्दे चेइए, वण्णओ ॥१॥ | तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं वयासी । जइ णं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्परोणं छदुस्स अङ्गस्स नावाधम्मकहाणं अयमढे पण्ण, सत्तमस्स णं भन्ते ! अङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तणं के अद्वे पण्णते? । एवं खल जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गास्स उवासगदसाणं दस अज्झयणा पण्णता । तं जहा-आणन्दे १ कामदेव य २ गाहावइ-चुलगीपिया ३ सुरादेवे ४ चुलसयए ५ गाहावइ-कुण्डकालिए ६ सद्दालपुते ७ महासयप. ८ मन्दिजी पिया ९ सालिहीपिया १० । जइ , भन्ते ! समणे जाय सम्पण सत्तमस्स अङ्गास्स 3वासगदसाणं दस अज्झयणा पण्णता, पहरणं मन्त ! समणेणं जाव लम्पत्तणं के अटे पण्णत्त? ॥२॥
'काले नेणे सावरणमित्यादि' मानायकाप्रथयाध्ययनविाणानसारणानगमनीयम् । नवरं आणन्देत्यादिरूपकम,
SC+ECE
Rs.15-16
Page #5
--------------------------------------------------------------------------
________________
༢ བུ བུད ཏདེ་རེད
तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिवहमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र गाहावड ति' गृहपतिहिमाद्विशेष: 'कुण्टकोलिए चि' रूपान्त: ।। १-२॥
एवं जल जम्बू ! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था, वणओ । तस्स वाणियगामस्स नयरस बहिया उत्तरपुरस्थिमे दिसीभाए दुइपलासए नाम चेइए । तत्थ णं वाणियगामे नवरे जियसत्तू राया होत्था, वण्णओ । तत्थ णं वाणियगामे आणन्दे नाम गाहावई परिवसइ, अड्डे जाव अपरिभूए ॥ ३ ॥तस्स णं आणन्दस्स गाहावइस्स चत्तारि हिरणकोडिओ निहाणपउत्ताओ, चत्तारि हिर-2 पणकोडिओ बुद्धिपउत्ताओ, चत्तारि हिरण्णकोडिओ पवित्थरपउत्ताओ, चत्तारि वया दसगोसाहस्सिएणं वरण होत्था ॥ १ ॥
प्रविस्तरो-धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः । बजा-गोकुलानि । दशगोसादृस्रिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः ।।४।।
से णं आणन्दे गाहावई बहूणं राईसर जाव सत्थवाहाणं वहसु कज्जेसु य कारणेसु य मन्तेसु य कुदुम्बेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य ||
རེཏུརེ་ ཀུར ར ཨུ ཧེཏུན
Page #6
--------------------------------------------------------------------------
________________
उपासक
णं कुडुम्बस्स मेढी, पमाणं, आहारे, आलम्बणं, चक्खू, मेढीभूए जाव सबकज्जवड्डावए यावि होत्था ॥५॥ दशाङ्गम् तस्स गं आणन्दस्स गाहावइस्स सिवनन्दा नाम भारिया होत्था, अहीण जाव सुरूवा । आणन्दस्स गा. हावइस्स इट्ठा, आणन्देणं गाहावइणा सद्धिं अणुरत्ता अविरत्ता इट्ठा, सद्द जाव पञ्चविहे माणुस्सए का. मभोए पञ्चणुभवमाणी विहरइ ॥ ६॥ तस्स णं वाणियगामस्स बहिया उत्तरपुरथिमे दिसोभाए एत्थ णं कोल्लाए नामं सन्निवेसे होत्था, रिद्धस्थिमिय जाव पासादिए ४ ॥ ७ ॥ तत्थ णं कोल्लाए सन्निवेसे आणन्दस्स गाहावइस्स बहुए मित्तनाइनियगसयणसम्बन्धिपरिजणे परिवसइ, अड्डे जाव अपरिभूए ॥ ८ ॥ ते काले गं तेगं समए गं समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कूणिए राया जहा तहा जियसत्त निगच्छइ, निगच्छइत्ता जाव पज्जुरासइ ॥९॥ तए णं से आणन्दे गाहावई इमोसे कहाए लट्ठ समाणे. एवं खलु समणे जाव विहरइ. तं महाफलं. गच्छामि णं जाव पज्जुवासामि एवं सम्पेहेइ, सम्पहे. इत्ता पहाए, सुद्रप्पावेसाइं जाव अप्पमहग्घाभरणालङ्गियसरीर सयाओ गिहाओ पडिनिक्ग्वमइ, पडिनिकग्वमइत्ता सकारेण्टमल्लदामे गं छत्तेज धरिजमाणे मणुम्सवग्गुरापरिखित्ते पायविहारचारेणं वाणियगामं नयरं ॥२॥
SONGS
Page #7
--------------------------------------------------------------------------
________________
है। मज्झं मज्झेणं निगच्छइ, निगच्छइत्ता जेणामेव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे, तेणेव उ
वागच्छइ, उवागच्छइत्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेइत्ता वन्दइ नमसइ जाव पज्जुवासइ॥ है। १०॥ तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए परिसाए जाव ध
ग्मकहा । परिसा पडिगया राया य गए ॥ ११ ॥ तए णं से आणन्दे गाहावई समणस्स भगवओ महा- BI 8 दीररस अन्तिए धम्म सोच्चा निसम्म हट्ठतुट्ठ जाव एवं वयासी । सद्दहामि णं भन्ते ! निग्गन्धं पावयणं, 18 | पत्तियामि णं भन्ते ! निग्गन्थं पावयणं, रोएमि णं भन्ते ! निग्गन्धं पावयणं, एवमेयं भन्ते ! तहमेयं भ| न्ते ! अवितहमेयं भन्ते ! इच्छियमेयं भन्ते ! पडिच्छियमेयं भन्ते ! इच्छियपडिच्छियमेयं भन्ते ! से जहेयं ल 3 तुझे वयह ति कटु, जहा णं देवाणुप्पियाणं अन्तिए बहवे राईसरतलवरमाडम्बियकोडुम्बियसेट्ठिसस्थवा६ हप्पभिइया मुण्डा भवित्ता अगाराओ अणगारियं पवइया, नो खलु अहं तहा संचाएमि मुण्डे जाव पवहै। इत्तए । अहण्णं देवाणुप्पियाणं अन्तिए पञ्चाणुवइयं सत्तसिखावइयं दुवालसविहं गिहिधम्म पडिवजिहै। स्सामि । अहासुहं देवाणप्पिया मा पडिबन्धं करेह ॥ १२ ॥ तए णं से आणन्दे गाहावई समणस्स भग
KिASBAERASAIRE
Page #8
--------------------------------------------------------------------------
________________
उपासक- वओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पच्चक्खाइ। जावज्जोवाए दुविहं तिविहेणं न
करेमि न कारवेमि मणसा वयसा कायसा ॥१३॥
'तपदमयाए त्ति' तेषामणुव्रतादीनां प्रथमं तत्प्रयम, तद्भावस्तत्प्रथमता नया । थूलगं ति ' त्रसविषयम् । 'आवज्जीवाए त्ति' यावती चासौ जीवा च प्राणधारणं यावजीचा । यावान्या जीवः प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया । 'दुविहं ति' करणकारणभेदेन द्विविधं पाणातिपातम । तिविहेणं ति ' मनःप्रभृतिना करणेन । 'कायसत्ति' सकारम्यागमिकलात्कायेनेत्यर्थः । न करोमीत्यादिनैतदेव व्यक्तीकृतम् ॥१३॥
तयाणन्तर च णं थूलगं मूसावायं पञ्चक्खाइ । जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि | 2 मणसा वयसा कायसा ॥ १४ ॥ तयाणन्तरं च णं थूलगं अदिण्णादाणं पच्चक्खाइ । जावजीवाए दुविहं ||
तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा ॥ १५॥ तयाणन्तरं च णं सदारसन्तोसीए परिमाणं करेइ । नन्नत्थ एक्काए सिवनन्दाए भारियाए, अवसेस सव्वं मेहुणविहिं पञ्चक्खामि ३ ॥ १६ ॥
स्थूलमृपावादस्तीव्रसंक्लेशानीव्रम्यैव संक्लेशम्योत्पादकः ॥१४|| स्थूलकमदत्तादानं चौर इति व्यपदशनिबन्धनम ॥१५।। स्वारः 3 मन्नोपः स्वदाग्मन्नोधः स एव म्वदारमन्तोषिकः, म्वदारसन्नोषिर्वा स्वदाग्सन्तुष्टिः । तत्र परिमाण बद्दभिर्दा रुपजायमानस्य सहक्षेप- A
ACCA-MARACCORE
२
n
-
Page #9
--------------------------------------------------------------------------
________________
है करणं कथम् ? 'नन्नत्येति' न मैथुनमाचरामि, अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः? शिवनन्दायाः, किम्भूताया? भार्यायाः स्वस्येति गम्यते । एतदेव स्पष्टयन्नाह-अवशेषं तद्वजै । मैथुनविधि तत्प्रकारं तत्कारणं वा । वृद्धव्याख्या तु नन्नत्थ त्ति, अन्यत्र तां वर्जयित्वेत्यर्थः।।१६
तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणं, हिरण्णसुवण्णविहिपरिमाणं करेइ । नन्नत्थ चउहिं 8 हिरण्णकोडिहिं निहाणपउत्ताहिं, चउहिं बुडिपउत्ताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पच्चक्वामि॥१७॥
हिरणं नि' रजतम, सुवर्ण प्रतीतम, विधिः प्रकारः । 'नन्नत्य त्ति' न नैव करोमीच्छां हिरण्यादौ, अन्यत्र चतसृभ्यो हिरण्यकोटीभ्यः, ता वयित्वेत्यर्थः । 'अवसेस ति' शेषं तदतिरिक्तमित्येवं सर्वत्रावसेयम् ॥ १७ ॥
तयाणन्तरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चरहिं वएहिं दसगोसाहस्सिएणं वएणं, अ| वसेसं सव्वं चउप्पयविहिं पच्चक्खामि ३ ॥ १८ ॥ तयाणन्तरं च णं खेत्तवत्युविहिपरिमाणं करेइ । नन्नत्थ पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहिं पञ्चक्खामि ३॥ १९ ॥
'खेत्तवत्थु ति' इह क्षेत्रमेव वस्तु क्षेत्रवस्तु । ग्रन्थान्तरे तु क्षेत्रं च वास्तु च गृह क्षेत्रवास्तु इति व्याख्यायते ।। 'नियत्तणसइएणं ति' निवर्त्तनं भूमिपरिमाणविशेषो देशविशेषप्रसिद्धः, ततो निवर्तनशतं कर्षणीयत्न यस्यास्ति तन्निवर्त्तनशतिकं तेन ॥ १९ ॥
तयाणन्तरं च णं सगडविहिपरिमाणं करेइ । नन्नत्थ पश्चहि सगडसएहिं दिसायत्तिएहि, पञ्चहिं स
RESIGNSAR
Page #10
--------------------------------------------------------------------------
________________
॥४॥
उपासक
४] गडसएहिं संवाहणिएहिं, अवसेसं सव्वं सगडविहिं पच्चक्खामि ३॥ २० ॥ तयाणन्तरं च णं वाहणविहि
परिमाणं करेइ । नन्नत्य चउहिं वाहणेहिं दिसायत्तिएहिं, चउहिं वाहणेहिं संवाहणिएहि, अवसेसं सव्वं
वाहणविहिं पच्चक्खामि ३॥ २१ ॥ तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे, उल्लणियावि| हिपरिमाणं करेइ । नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३ ॥ २२ ॥
'दिसायत्तिएहिं ति' दिग्यात्रा देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि, तेभ्योऽन्यत्र । 'संवाहणिएहिं ति ' संवाहनं क्षेत्रादिभ्यस्तृणकाष्टधान्यादेग्रहादावानयन, नत्प्रयोजनानि सांवाहनिकानि, नेभ्योऽन्यत्र ।। २० ॥ 'वाहणेहिं ति ' यानपात्रेभ्यः ॥२१॥
'उपभोगपरिभोग नि' उपभुज्यते पौनः पुन्येन सेव्यत इत्युपभोगो भवनवसनवनितादिः । परिभुज्यते सकृदासेव्यत इति परिभोग आहारट्र कुमुमविलेपनादिव्यत्ययो व्याख्येय इति । 'उहणिय त्ति' नानजलाईशरीरस्य जललपणवस्त्रं ॥'गन्धकासाईए त्ति' गन्धपधाना कपायेण रक्ता शाटिका गन्धकपायी तस्याः॥ २२ ॥
तयाणन्तरं च णं दन्तवणविहिपरिमाणं करइ। नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अक्सेसं दन्तवणविहिं पच्चक्खामि ३ ॥ २३ ॥ तयाणन्तरं च णं फलविहिपरिमाणं करेइ । नन्नत्थ एगेणं खीरामलएणं, अक्सेसं
Page #11
--------------------------------------------------------------------------
________________
SA-%AOIST-54-%EWERSES
* फलविहिं पञ्चक्खामि ३ ॥ २४ ॥ तयाणन्तरं च णं अब्भङ्गणविहिपरिमाणं करेइ । नन्नत्थ सयपागसहस्सपागेहिं तेल्लेहिं, अवसेसं अब्भङ्गणविहिं पञ्चक्खामि ३ ॥ २५ ॥
'दन्तवण त्ति' दन्तपावनं दन्तमलापकर्षणकम् ॥ 'अल्ललट्ठीमहएणं ति' आण यष्टीमधुना मधुररसवनस्पतिविशेषेण ॥२३॥ 'खीरामलएणं ति' अबडास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मादन्यत्र ॥ २४ ॥ 'सयपागसहस्सपागेहिं ति' द्रव्यशतस्य काथनतेन सह यत्पच्यते, कार्षापणशतेन वा, तच्छतपाकम् । एवं सहस्रपाकमपि ॥ २५ ॥
तयाणन्तरं च णं उबट्टणविहिपरिमाणं करेइ । नन्नत्थ एगेणं सुरहिणा गन्धट्टएणं, अवसेसं उबट्टणविहिं पच्चक्खामि ३ ॥ २६ ॥ तयाणन्तरं च णं मजणविहिपरिमाणं करेइ । नन्नत्थ अट्ठहिं उहिएहिं उद-६ गस्स घडएहिं, अवसेसं मजणविहिं पच्चक्खामि ३ ॥ २७ ॥ तयाणन्तरं च णं वत्थविहिपरिमाणं करेइ। नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं वत्थविहिं पञ्चक्खामि ३ ॥२८॥
गन्धट्टएणं ति' गन्धद्रव्याणामुपलकुष्टादीनाम, 'अट्टओ त्ति' चूर्ण, गोधूमचूर्ण वा गन्धयुक्तम, तस्मादन्यत्र ॥ २६ ॥ 'उट्टिएहिं उदगस्स घडएहिं ति' उष्ट्रिका वृहन्मृन्मयभाण्डं, तत्पूरणप्रयोजना ये घटास्त उष्ट्रिका उचितप्रमाणा नातिलघवो महान्तो वेत्यर्थः ॥ इह च सर्वत्रान्यत्रेति शब्दप्रयोगेऽपि प्राकृतत्वात्पश्चम्यर्थ तृतीया द्रष्टव्येति ॥ २७ ॥ 'खोमजुयलेणं ति' कार्पासिकवस्त्रयुगलादन्यत्र ॥२८॥
ARGICARRECARRIEKAR
Page #12
--------------------------------------------------------------------------
________________
उपासक
॥५॥
तयाणन्तरं चणं विलेवणविहिपरिमाणं करेइ । नन्नत्थ अगरुकुङ्कुमचन्दणमाइएहिं अवसेसं विलेपिञ्चखामि ३ ॥ २९ ॥ तयाणन्तरं च पुष्कविहिपरिमाणं करेइ । नन्नत्थ एगेणं सुद्धपरमेणं मालइ कुसुमदामेण वा, अवसेसं पुष्पविहिं पञ्चक्खामि ३ ॥ ३० ॥ तयाणन्तरं च णं आभरणविहिपरिमाकरे । नन्नत्थ मकण्णेजएहिं नाममुद्दाए य, अवसेसं आभरणविहिं पञ्चस्वामि ३ ॥ ३१ ॥
'अगरु ति ' अगुरुर्गन्धद्रव्यविशेषः ॥ २९ ॥ सुद्धपरमेणं ति कुसुमान्तरवियुतं पुण्डरीकं वा शुडपड, ततोऽन्यत्र ॥ पालइकुमा त्ति' जातिपुपमाला ॥ ३० ॥ मट्टकज्जरहिं ति मृष्टाभ्यामचित्रवद्द्भ्यां कर्णाभरणविशेषान्याम ॥ ' नाममुदत्ति नामाङ्किता मुद्रा अली नाममुद्रा ।। ३१ ।
•
तयाणन्तरं चणं धूवणविहिपरिमाणं करेइ । नन्नत्थ अगरुतुरुकवमाइएहिं अवसेसं धूवणविहिं प३ ॥ ३२ ॥ तयाणन्तरं च णं भायणविहिपरिमाणं करमाणे पंजविहिपरिमाणं करेइ । नन्नत्थ एगाए कद्रपजाए, अवसेसं पेजविहिं पञ्चकस्वामि ३ ॥ ३३ ॥ तयाणन्तरं च णं भक्वविहिपरिमाणं करेइ । aar एहिं agoणेहिं खण्डखजएहिं वा. अवसेस भक्वविहिं पञ्चकवामि ३ ॥ ३४ ॥
दशाङ्गम.
॥ ५ ॥
Page #13
--------------------------------------------------------------------------
________________
'तुरुकधुव नि' सेल्डकलक्षणों धूपः ॥ ॥ पंजविहि नि थाहारप्रकारम । कपन नि' मुद्रादिपा घृतलिननाडलप्या वा ॥ 5 ॥ भक्व नि ' ग्वरविशदमभ्यवहार्य भक्षमिन्यन्यत्र रूहम, इट मुपकान्नमात्र नदिक्षितम । 'यषण नि' घृताः प्रमिहाः । ग्वण्टम्बल नि ' खण्टलिप्तानि खाद्यानि अशोकवर्नयः खण्टरवाद्यानि ॥ ३४ ॥
तयाणन्तरं च णं आयणविहिपरिमाणं करेड़ । नन्नत्थ कलमसालिओयणणं, अवसेस ओयणविहिं पञ्चक्वामि ३ ॥ ३५ ॥ तयाणन्तरं च ण सूवविहिपरिमाणं करेइ । नन्नत्थ कलायमूवण वा मुग्गमाससूवेण वा, अवसेसं सूवविहिं पच्चक्खामि ३ ॥ ३६ ॥ तयाणन्तरं च ण घयविहिपरिमाणं करेइ । नन्नत्थ सारइएणं गाघयमण्डेणं, अवसेसं घयविहिं पञ्चक्वामि ३॥ ३७॥
'ओयण नि' ओदनः करं । 'कलमसालि ति' पूर्वदेशप्रसिडः ।। ३ । 'मृब नि मपः दालिः करम्य द्वितीयाशनं प्रसिद्ध पत्र । कलायमूवे नि ' कलायाश्चणकाकारा धान्य विशेषा मुद्दा माषाश्च प्रसिहाः ॥ ३६॥ 'माग्दएणं गोघयमण्टणं ति' शारदिकेन | शरकालोत्पन्नेन गोघृतमण्डेन गोघृतसारेण ॥ ७॥
तयाणन्तरं च णं सागविहिपरिमाणं करेइ। नन्नत्थ वत्थुसाएण वा चूच्चुसाएण वा तुंबसाएण वा सुत्थियसाएण वा मण्डुकियसाएण वा, अवसेसं सागविहिं पञ्चक्खामि ३॥३८॥ तयाणन्तरं च णं माहुरयविहि
Page #14
--------------------------------------------------------------------------
________________
उपासक॥ ६ ॥
परिमाणं करेइ । नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३ ॥ ३९ ॥ तयाणन्तरं चणं जेमणविहिपरिमाणं करेइ । नन्नत्थ सेहंवदालियंवेहिं, अवसेसं जेमणविहिं पञ्चक्खामि ३ ॥ ४० ॥
'साग ति' शाको वस्तुलादिः । 'चूच्चुसाए त्ति' चूच्चुशाकः (भूभुशाकः) । 'तुंबसाए त्ति' तुम्बशाकः, सौवस्तिक शाको मण्डूकिकाशाकश्च लोकप्रसिद्धा एव ॥ ३८ ॥ 'माहुरयति' अनम्लरसानि शालनकानि । 'पालन त्ति' वल्लीफलविशेषः ॥ ३९ ॥ 'जेमण त्ति' जेमनानि वटकपूtata | 'सेवदालियवेहिं त्ति' सेथे सिद्धौ सति यानि अम्लेन तीमनादिना संस्क्रियन्ते तानि मेधाम्लानि । यानि दाल्या मुद्रादिमय्या निष्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते ॥ ४० ॥
तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ । नन्नत्थ एगेणं अन्तलिक्खोदणं, अवसेसं पाणियविहिं पञ्चखामि ३ ॥ ४१ ॥ तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ । नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसे मुहवासविहिं पञ्चक्खामि ३ ॥ ४२ ॥ तयाणन्तरं च णं चउविहं अणट्ठादण्डं पच्चक्खामि । तं जहा । अवज्झाणायरियं, पमायायरियं, हिंसप्पयाणं, पावकम्मोवएस ॥ ४३ ॥
• अन्तविखोदयं ति यज्जलमाकाशात्पतति तदेव गृह्यते, तदन्तरिक्षोदकम् ॥ ४१ ॥ पञ्चसोगन्धिरण ति पञ्चभिः एलालवङ्गकर्पूरककोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौगन्धिकम ॥ ४२ ॥ ' अनट्टादण्डं ति अनर्थन धर्मार्थकामव्यतिरेकेण
दशाङ्गम्.
॥ ६ ॥
Page #15
--------------------------------------------------------------------------
________________
| दण्डोऽनर्थदण्डः । अवज्झाणायरियं ति' अपध्यानमारौद्ररूपं, तेनाचरित आसेवितो योऽनर्थदण्डः स तथा तं । एवं प्रमादाचरितमपि, नवरं प्रमादो विकथारूपोऽस्थगिततैलभाजनधरणादिरूपो वा। ' हिंस्र हिंसाकारिशस्त्रादि, तत्पदानं परेषां समर्पणम् । पापकर्मोपदेशः क्षेत्राणि कृषत इत्यादिरूपः ॥ ४३ ॥
इह खलु आणन्दा इ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी । एवं खलु आणन्दा, समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियवा, न समायरियवा । तं जहा-सङ्का, कला, विइगिच्छा, परपासण्डपसंसा, परपासण्डसंथवे ॥ ४ ॥
'आणन्दा इ त्ति' हे आनन्द ! इत्येवं प्रकारेणामन्त्रणवचनेन श्रमणो भगवान्महावीर आनन्दमेवमवादीदिति । एतदेवाह एवं खलु | आणन्देत्यादि । 'अइयारा पेयाला त्ति' अतिचारा मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणामविशेषा ये सम्यक्त्वमतिचरन्ति, ते
चानेकपकारा गुणिनामनुप→हादयः । ततस्तेषां मध्ये पेयालात्ति साराः प्रधानाः स्थूलत्वेन शक्यव्यपदेशन्वाये ते तथा, तत्र शङ्का-शंसयPाकरणम् । काला-अन्यान्यदर्शनग्रहः । विचिकित्सा-फलं प्रति शङ्का, विद्वज्जुगुप्सा वा साधूनां जात्यादिहीलनेति । परपाषण्डाःपरदर्शनिनस्पां प्रशंसा गुणोत्कीर्तनम् । परपापण्डसंस्तवस्तत्परिचयः ॥ ४४ ॥
तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियत्वा,
Page #16
--------------------------------------------------------------------------
________________
RRESC
5515
उपासक
न समायरियवा। तं जहा-बन्धे, वहे, छविच्छए, अइभारे, भत्तपाणवाच्छए १ ॥ ४५ ॥
तथा 'वन्ये ति' बन्धो द्विपदादीनां गज्ज्वादिना संयमनम् । 'वहे त्ति' बधो यष्टयादिभिस्ताडनम । 'छविच्छेए त्ति' शरीरावयवच्छेदः । अइभारे त्ति' अतिभागरोपणं तथाविधशक्तिविकलानां महाभारारोपणम् । भत्तपाणवोच्छेए त्ति' अशनपानीयाप्रदानम् । इहायं विभागः पूज्यैरुक्त:-"बन्धवह छविच्छेदं अइभारं भत्तपाणवोच्छेयं । कोहाइसियमणो गोमणुयाईण णो कुज्जा ॥१॥” तथा । "न यारयापीले कृतवतस्य विनैव मृत्यु क इहानिचारः । निगद्यते यः कुपितः करोति व्रतेऽनपेक्षम्तदमौ व्रती स्यात् ॥२॥ कायेन भग्नं न ततो व्रतं स्यात्कोपाहयाहीनतया तु भनम । तद्देशभङ्गादतिचार इष्टः सर्वत्र योज्यः क्रम एप धीमन ॥ ३॥" इति ॥ ४५ ॥
तयाणन्तरं च णं थलगस्स मुसावायवरमणस्स पञ्च अइयारा जाणियवा, न समायरियवा । तं जहासहसा अभावाणे, रहसा अब्भवाणे, सदारमन्तभए, मासोवएसे, कूडलेहकरणे २॥१६॥
'सहमा अभक्खाणे त्ति' महमा अनालोच्याभ्याख्यानमसहोपाध्यागेपणं सहसाभ्याख्यान, यथा-चौरम्त्वम, इत्यादि । पतरम्य चातिचारवं महमाकारणेव, न तीवसंकंशेन भणनादिति ? 'रहमा अभवम्वाणे त्ति' रह एकान्तस्तेन हेतुनाभ्याख्यानं रहोऽभ्या
ख्यानम | एतदुक्तं भवनि रहसि मन्त्रयमाणानां वक्ति, पते हीदं चेदं च गजापकागदि मन्त्रयन्ने इति । एतम्य चानिचारत्वमनाभोगमणनात । एकान्तमात्रोपधितया च पूर्वम्माद्रिशेषः । अथवा सम्भाव्यमानार्थभणनादतिचारो न तु भङ्गोऽयमिति २ 'मदारमन्तभेए नि 'स्वदारसम्बन्धिनी मन्त्रस्य विश्रम्भजल्पम्य भेदः प्रकाशनं बटारमन्त्रभेदः । एतम्य चातिचाग्वं सन्यभणनेऽपि कलयोक्ताप्रकाशनीयप्रकाश
CACANCER.
MCHAC-56+RA
Page #17
--------------------------------------------------------------------------
________________
नेन लजादिभिमग्णाद्यनर्थपरम्पगसम्भवान्परमार्थताऽसत्यवानम्येनि : ‘मामोव निमपोपदेशः परेषाममन्यापदेशः । महमाकागनाभोगादिना व्याजेन वा, यथा-अम्पाभिग्नदिदमिदं वामन्यभिधाय पगविजितः, इन्येवं वा कथनन परंपामसत्यवचनव्युत्पादननिचारः माक्षात्कारणामान्य प्रवर्तनाति ४ · ऋडलेटकरणे नि अमद्भुनाथम्य लेखम्य विधानमित्यर्थः । एतम्य नाविचारवं प्रमादागिना दुर्विवकत्वेन वा. पयाम पावादः प्रत्यास्यानोऽयं तु कुटलेवा, न मृषावादनम . इति भावयन इति ।।।।। वाचनान्तर न कनालियं गयालिगं भृमालियं नामाप्रहार कडसक्व मधिकरणे नि' पठाने । आवश्यकादी पुनरिम स्थलमपावादभेदा उक्ताः । ततोऽयमर्थः सम्भाव्यते । एत एवं प्रमादसहमाकागानाभोगेभिधीयमाना मपावादविरतेतिनाग भवन्याकुट्या च भङ्गा इति । एतेषां चंदं म्वरूपम । कन्या अपरिणीता स्वी, नदर्थमली कन्यालीकम, तन वा लोकेऽनितिन्वादिहोपालन सर्वत्र मनुष्यजातिविषयमलीकमुपलक्षितम । एवं गवालीकमपि चतुष्पदजान्यलीकोपलक्षणम । भूम्यलीकमपदानां सचेतनातनवस्तृनामलीकम्योपलक्षणम् । न्यासी द्रव्यनिक्षेपः परः समर्पित - व्यमित्यर्थस्तम्यापहागऽपलपनं न्यासापहारः । तथा कूटमसद्भुनमसन्यायसवादनेन माझ्यं माक्षिकर्म कूटमाक्ष्य, कम्मिनित्याह मधिकरणे व्योर्विवदमानयोः सन्धानकरण विवादच्छेद इत्यर्थः । इह च न्यायापहादिद्वयम्य आद्यत्रयान्नविऽपि प्रधानविवक्षयापद्धवसाक्षिदानक्रियया देनोपादानं द्रष्टव्यमिति ।। ४६ ।।
तयाणन्तरं च णं थूलगस्स अदिण्णादाणवरमणस्स पञ्च अइयारा जाणियबा, न समायरियवा । तं | जहा-तेणाहडे, तक्करप्पओगे, विरुद्भरजाइकम्म, कूडतुल्लकूडमाणे, तप्पडिरूवगववहारे ३ ॥ ४७ ॥
Page #18
--------------------------------------------------------------------------
________________
दशाम
*
उपासक-ला
'तेणाहडे त्ति' स्तेनाहृतं चौरानीतं, तत्समय॑मितिलोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात्स्तेनाहृतमति॥८॥
चार उक्तः । अतिचारता चास्य साक्षाचौर्याप्रवृत्तेः १ — तक्करप्पओगे.त्ति तस्करप्रयोगश्चौरब्यापारणं, हरत यूयमित्येवमभ्यनुज्ञानमित्यर्थः । अस्याप्यतिचारतानाभोगादिभिरिति २ 'विरुद्धरज्जाइक्कमे त्ति' विरुडनृपयो राज्यं विरुद्धराज्यं, तस्यातिक्रमोऽतिलकनं विरुहराज्यातिक्रमः। न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातश्चौर्यबुद्धिरपि तस्य तत्र नास्तीत्यतिचारतास्यानाभोगादिना चेति ३ 'कूडतुल्लकूडमाणे त्ति' तुला प्रतीता, मानं कूडवादि, कूटत्वं न्यूनाधिकत्वम् । ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां च गृह्णतोऽतिचरति व्रतमित्यतिचारहेतुत्वादतिचारः कूटतुलाकूटमानमुक्तम् । अतिचारलं चास्यानाभोगादेः, अथवा नाहं चौरः क्षात्रखननादेरकरणाद् इत्यभिप्रायेण व्रतसापेक्षत्वात् ४ ' तप्पडिरूवगववहारे ति' तेनाधिकृतेन प्रतिरूपकं सदृशं तत्पतिरूपकं, तस्य विविधमवहरणं व्यबहारः प्रक्षेपस्तत्पतिरूपकव्यवहारः । यद्यत्र घटते
वीहिघृतादिषु पलीवसादि तस्य प्रक्षेप इति यावत् , तत्प्रतिरूपकेन वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः। अतिचारता चास्य ॐ पूर्ववत् ५ ॥ ४७॥ __तयाणन्तरं च णं सदारसन्तोसीए पञ्च अइयारा जाणियवा, न समायरियवा । तं जहा-इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणङ्गकीडा, परविवाहकरणे, कामभोगतिवाभिलासे ४ ॥४८॥
'सदारसन्तोसीए ति' स्वदारसन्तुष्टेरित्यर्थः । इत्तरियपरिग्गहियागमणे त्ति' इत्वरकालपरिगृहीता, कालशब्दलोपादित्वरपरिगृहिता, भारीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं मैथुनासेवनमित्वरपरिगृहीतागमनम् । अतिचार
35*
35*
Page #19
--------------------------------------------------------------------------
________________
MAC+CAॐॐ
ता चास्यातिक्रमादिभिः १ 'अपरिगहियागमणे त्ति' अपरिगृहीता नाम वेश्याऽन्यसत्कपरिगृहीतभाटिका कुलाङ्गना बा अनायति । अस्याप्यतिचारतातिक्रमादिभिरेव २ 'अणङ्गक्रीडत्ति' अनङ्गानि मैथुनकर्मापेक्षया कुचकक्षोरुवदनादीनि, तेषु क्रीडनमनङ्गकारा। अतिचारता चास्य स्वदारेभ्योऽन्यत्र मैथुनपरिहारेणानुरागादालिङ्गनादि विदधतो व्रतमालिन्यादिति ३ 'परविवाहकरणे त्ति' परेपामात्मन यात्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणम् । अयमभिप्रायः-स्वदारसन्तोषिणो हि न युक्तः परेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोद्यततयातिचारोऽयमिति ४ 'कामभोगतिव्वाभिलासे ति' कामौ-शब्दरूपे, भोगा-गन्धरसस्पर्शास्तेषु तीब्राभिलाषा-अत्यन्तं तदध्यवसायित्वं कामभोगतांब्राभिलाषः। अयमभिप्रायः-स्वदारसन्तोषी हि विशिष्टविरतिमान् , तेन च तावत्येव मैथुनसेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति । यस्तु वाजिकरणादिभिः कामशास्त्रविहिसमयोगेश्च तामधिकामुत्पाद्य सततं मुरतसुखमिच्छति, स मैथुनविरतिव्रतं परमार्थतो मलिनयति । को हि नाम सकर्णकः पामामुत्पाधाग्निसेवाजनितनवं बाठच्छेदिति अतिचारत्वं कामभोगतीवाभिलाषस्येति ५॥४८॥
तयाणन्तरं च णं इच्छापरिमाणस्स समणोवासएणं पञ्च अइयारा जाणियवा, न समायरियवा। तं जहा । खेत्तवत्युपमाणाइक्कमे, हिरण्णसुवण्णपमाणाइक्कमे, धणधन्नपमाणाइक्कमे. दुपयचउप्पयपमाणाइक्कमे, कवियपमाणाइक्कमे ५ ॥ ४९ ॥
'ग्वत्तवत्यूपमाणाइक्कमे ति' क्षेत्रवस्तुनः प्रमाणातिक्रमः-प्रन्याख्यानकालगृहीतमानोलानमित्यर्थः । एतस्य धातिचार
Page #20
--------------------------------------------------------------------------
________________
दशाङ्गम.
.
उपासक- वमनाभोगादिनानिक्रमादिना वा । अथवा एकक्षेत्रादिपरिमाणकर्तस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षत्रे योजनान्क्षेत्रप्रमाणातिक्रमः
अतिचार एव व्रतसापेक्षत्वात्तस्येति ?'हिरणसुवण्णपमाणाइक्कमे त्ति'प्राग्वत , अथवा राजादेः सकाशालब्धं हिरण्याचीभग्रहावधि यावदन्यम्मै प्रयच्छतः पुनरवधिपूतौ ग्रहीष्यामि इत्यवसायवतोऽयमतिचारस्तथैवति २ घणधनपमाणाइक्कमे नि' अनाभोगादेः, अथवा लभ्यमानं धनायभिग्रहावधि यावत्परगृह एवं बन्धनबद्धं कृत्वा धारयतोऽतिचारोऽयमिति ३ ' दुपयचउप्पयपमाणाइक्कमे त्ति' अपमपि तथैव । अथवा गोवदवादिचतुष्पदयोपित्सु यथा अभिग्रहकालावधिपत्ती प्रमाणाधिकवत्सादिचतुष्पदोन्पत्तिर्भवति, तथा पण्डादिकं पक्षिपतोऽतिचारोऽयम् । तेन हि जातमेव ननसादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहतवाद्गर्भगतापेक्षया तस्य सम्पन्नवादिति ४ 'कुवियपमाणाइक्कमे ति' कुप्यं गृहोपस्करः थालकोल कादि। अयं चातिचागेऽनाभोगादिना। अथवा पश्चैव स्थालानि परिगृहीतव्यानीत्यायभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्तौ पन्यक द्वयादिमलनेन पूर्वसङ्ख्यावस्थापनेनानिचागेऽभिनि , आह च-"वेनाइहिरण्णाईधणाइदपपाकुप्पमाणकमे । जोयणपयाणबन्धणकारणभावे हि नो कुजा ॥१॥" ॥ ४०॥
___ तयाणन्तरं च णं दिसिवयम्स पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। उदिसिपमागाइक्कमे, अहोदिसिपमाणाइक्कम, तिरियदिसिपमाणाइकमे, वेत्तबुट्टी, सइअन्तरद्धा । ६ ॥ ५० ॥
दिग्व शिक्षावतानि न पर्याप पूर्व नोक्तानि. नथापि नत्र तानि व्यानि । अतिचारभणनम्यान्यथा निरवकाशना स्यादिति । कथालथा प्रागुन " दलम चई मावगधम्मे पडिजिम्मामि " इनि, कथ वा वक्ष्यति " दुवालमविहं सावगधम्यं पडिनवजा" इति । अथवा सामायिकादीनामित्वकालीनन्वेन पतिनियतकालकरणीयत्वान्न नदेव नान्यसौ प्रतिपन्नवान , दिग्वतं च विरतर
Page #21
--------------------------------------------------------------------------
________________
भावाद . उचितावमा तु प्रतिपस्यन इति भगवतम्तदानचाग्वजनोपदेशनमुपपन्न, यचं,तं " द्वादश वधं हि धर्म मनिपम्प " या वक्ष्यन्ति | | " द्वादशविध श्रावकधर्म प्रतिपयते." तयथाकालं नत्करणाभ्युपगबाट वयमसेमिना रहीद सपनाणाको निकचिदेव पाटः, कचित्त उद्गदिमादकमे ति॥ एन चयदिगायनिकना अनाभंगादिनानिचाग्नयावसयाः -:- खेलकुद नि' एकतो योजना:रिमाणमभिगृहातमन्यतो दश योजनान्यभिगृहीतानि. नाम्यां दिगि दश योजनानि तम्यां दिशि समुत्पन्न कार्य योजनशतमध्यादातीयान्यानि दशयोजनानि तत्रैव स्वबुध्या प्रक्षिपति संवर्धयन्येकन इत्यर्थः । अपचातिचा वास अन्न दवसेयः ४ 'सइअन्तरद्धनि' मृत्य. न्तर्धा-स्मृत्यन्त धानं स्मृतिभ्रंशः । “किमया व्रतं गृहीत, शतम्यादया पश्च शन्मयादया ना" इन्यवमनरंग योजनशतमर्यादायामपि पश्चाशतमतिकामतोऽयमतिचारोऽवसंय इति ५॥ ५० ॥
तयाणन्तरं च णं उवभागपरिभोंगे दुविहे पण्णत्ते । तं जहा। भोयण कम्मओ य । तत्थ ण भोय. णओ समोवासएणं पञ्च अइयारा जाणियहा, न समायरिया । तं जहा सचित्ताहारे, सचित्तपडिबद्धा A हारे, अप्पउलिओसहिभरवणया, दुप्पउलिओसहिभवखणया, तुच्छोसहिभवखणया। कामओणं समणो
वासएणं पणरस कम्मादाणाई जाणियवाई, न समायरियवाई । तं जहा। इङ्गालकम्मे, वणकम्मे, साडी। कम्मे, भाडीकम्मे फोडीकम्मे, दन्तवाणिज्जे, लक्खवाणिज्जे, रसवाणिजे, विसवाणिज्जे, केसवाणिज्जे, & जन्तपीलणकम्मे, निल्लञ्छणकम्मे, दवग्गिदावणया, सरदहतलावसोसणया, असईजणपोसणया ।७॥५१॥
Page #22
--------------------------------------------------------------------------
________________
उपासक-हा
'भोयणो कम्मओ यति' भोजनतो-भोजनमाश्रित्य बाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः। कर्मत:-क्रीयां जीवनवृत्ति दशाम. बाथाभ्यन्तरभोजनीयवस्तुमाप्तिनिमित्तभूनामाश्रित्येत्यर्थः ॥ ' मचित्ताहारे त्ति' सचेतनाहार:-पृथिव्यप्कायवनस्पतिजीवशरीराणां सचेतनानामभ्यवहरणमित्यर्थः । अयं चातिचारः कृतसचित्ताहारपत्याख्यानस्य कृततत्परिमाणम्य वानाभोगादिना प्रत्याख्यात सचेतनं भक्षयतस्तद्वा प्रतीत्यतिक्रमादौ वर्तमानस्य ? 'सचित्तपडिबद्धाहारे त्ति' सचित्ते-वृक्षादौ प्रतिबद्धस्य गुन्दादरभ्यवहरणम् । अथवा सचित्तेऽस्थिके भनिबद्धं यत्पकमचेतनं खजूरफलादि तम्य " सास्थिकस्य कटाहमचेत भयष्यामीतरन्परिहरिष्यामि" इति भावनया मुखे क्षेपणमिनि। रतम्य चातिचारत्वं बनसापेक्षत्वादिनि २ 'अपउलिओसहिभरवणय त्ति' अपकाया-अग्निनाऽसंस्कृताया ओषधेः-शाल्यादिकाया, भक्षणता-भोजनमित्यर्थः। अम्याप्यनिचारतानाभोगादिनैव, ननु सचित्ताहारानिचारणवास्य सङगृहीतत्वात्कि भेदोपादानेनेति । उच्यते, पूर्वोक्तपृथिव्यादिसचित्तसामान्यापेक्षया, औषधीनां सदाभ्यवहरणत्वेन प्राधान्यख्यापनार्थ, दृश्यते च सामान्योपादान सत्यपि प्राधान्यापेक्षया विशेषोपादानामिति ३ दुप्पउलिओसहिभक्रवणया' दापका-अम्विन्ना ओषधयस्तद्भक्षणता। अतिचारता चास्यपकबुट्या भक्षयनः ४ · तृच्छोसहिभक्रवणय त्ति ' तुच्छा-असारा ओषधयो-अनिष्पन्नमुद्रफलीप्रभतयः । तद्भक्षणे हि महती विराधना म्बन्पा च तन्कार्यतृभिरिति । विवकिनाचित्नाशिना ता अचित्तीकृत्य न भक्षणाया भवन्ति । तत्करणेनापि भक्षणेऽतिचारो भवति व्रतसापक्षन्वात्तम्येनि ५ इह च पनातिचाग इत्युपलक्षणमात्रमेवावमयं, यनो मधुमद्यमांसरात्रिभोजनादितिनापनाभागातिक्रमादिभिरनेके ने सम्भवन्तानि । 'कम्मी भि'न्यादि कमनी यदृपभागवतं " खरकमादिकं कम प्रत्याख्यायि" इत्येवंरूप, नत्र श्रमणोपासकेन पञ्चदशपादानानि वजनीयानि ॥ 'इङ्गालकम्म नि' अङ्गारकरणपूर्वकम्तादिक्रय एवं यदन्यदपि वाहसमारम्भपूर्वक जीवनमिष्टकाभाण्डकादिपाकरूपं
Page #23
--------------------------------------------------------------------------
________________
तदङ्गारकर्मेति ग्राह्य समानस्वभावत्वात् । अतिचारता चास्य कृतैतत्प्रत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति । एवं सर्वत्र भावना | कार्या १ नवरं 'वनकर्म' वनस्पतिच्छेदनपूर्वकं तद्विक्रयजीवनम् २ ‘शकटकर्म ' शकटानां घटनविक्रयवाहनरूपम् ३ ' भाटककर्म' मूल्यार्थ गव्यादिभिः परकीयभाण्डवहनम् ४ स्फोटकर्म' कुद्दालहलादिभिर्भूमिदारणेन जीवनम् ५ 'दन्तवाणिज्यं' हस्तिदन्तशङ्कपूतिकेशादीनां तत्कर्मकारिभ्यः क्रयेण तद्विक्रयपूर्वक जीवनम् ६ 'लाक्षावाणिज्यं ' सञ्जातजीवद्रव्यान्तरविक्रयोपलक्षणम् ७ ' रसवाणिज्य ' मुरादिविक्रयः ८ 'विषवाणिज्यं' जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणम् ९ . केशवाणिज्यं' केशवतां दासीदासगोष्ट्रहस्त्यादिकानां विक्रयरुपम् १० - यन्त्रपीडनकर्म -यन्त्रेण तिलक्षुप्रभृतीनां यत्पीडनरूपं कर्म तत तथा ११ 'निर्लान्छनकर्म' वर्धितकरणम् १२ 'दवाग्निदान'-दवानः-वनामर्दान-वितरणं क्षत्रादिशोधननिमित्तं दवाग्निदानमिति १३ 'सरोहदतडागपरिशोषणता' तत्र सर:-स्वभावनिष्पन्न, हुदो-नयादीनां निम्नतर: प्रदशः, तडाग-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानम् , एतेषां शोपणं गोधमार्दानां वपनार्थम् १४ 'असतीजनपोषणता असतीजनस्य-दामीजनस्य पोषणं--तद्भाटिकोपजीवनाथ यत्तत तथा । एवमन्यदपि क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेनि १५॥५१॥
तयाणन्तरं च णं अणदण्डवेरमणस्स समणावासएणं पञ्च अइयारा जाणियवा, न समायरि15 यवा । तं जहा । कन्दप्पे, कुक्कइए, मोहरिए, सजुत्ताहिगरणे, उवभोगपरिभोगाइरिने । ८ ॥ ५२॥
कन्दापत्ति' कन्दर्पः-कामस्तद्धतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते । गगोद्रकात्महासमिश्रं मोहाद्दीपकं नामेति भावः ! अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतम्य सहसाकागदिनति १ 'कुकुइए नि' कौकुच्यं-अनकप्रकारा मुखनयनादि
Page #24
--------------------------------------------------------------------------
________________
उपासक ॥ ११ ॥
●
विकारपूर्वका परिहासादिजनिका भाण्डानाभित्र विडम्बन क्रिया । अयमपि तथैव २ मोहरिए नि मौखर्य - धाष्टर्थमायमसत्यासम्बद्ध दशाङ्गम. प्रलापित्वमुच्यते। अयमतिचारः प्रमादव्रतस्य पापकर्मोपदेशव्रतस्य वानाभोगादिनैव ३ ' सज्जुत्ताहिगरणेत्ति ' संयुक्तम्-अर्थ क्रियाकरणक्षममधिकरणम् - उद्खलमुसलादि । तदतिचारहेतुत्वादतिचारो हिंस्रमदाननिवृत्तिविषयः, यतोऽसौ साक्षाद्यद्यपि हिंस्रं शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तन ते याचित्वाप्यर्थक्रियां कुर्वन्ति, विसंयुक्ते तु तस्स्तेि स्वत एवं विनिवारिता भवन्ति ४ ' उपभोगपरिभोगाइरिते त्ति ' उपभोगपरिभोगविषयभूतानि यानि द्रव्याणि, स्नानमकमे उष्णोदकोद्वर्तनकामलकादीनि भोजनमक्रमे अशनपानादीनि तेषु यदतिरिक्तम्-अधिकमात्नादीनामर्थक्रियासिद्धावण्यवशिष्यते तदुपभोगपरिभोगातिरिक्तम् । तदुपचारादविचारः तेन द्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजना faferoustafa | अयं च प्रमादतस्यैवातिचार इति १ ॥ ५२ ॥ उक्ता गुणवतातिचाराः । अथ शिक्षावतानां तानाह
तयाणन्तरं चणं सामाइयस्स समणोवाएणं पञ्च अइयारा जाणियवा न समायरियवा । तं जहा । दुष्पsिहाणे, वदुपडिहाणं, कायदुष्पsिहाणे, सामाइयम्स सइअकरणया सामाइयस अवस
करणया । ९ ॥ ५३ ॥
+
सापारयम्स ति समोपवियुक्तीयः सर्वभूतान्यान्यवन्पश्यति तस्यायः- प्रतिक्षणमपूर्वापूर्व ज्ञानदर्शनचारित्रपर्यायाण निरुपमसुखहेतुभूतानामधः कृतचिन्तामणिकल्पद्रमोपमानां लाभः समायः स प्रयोजनमस्यानुष्ठानस्यति सामायिक, तस्य सावययोगनिषेधरूपस्य निरवद्ययोगपतिषेधाभावस्य न मणपणिहाणे नि गनसां दृष्ट प्रणिधानं-मयोगी मनोदः प्रणिधानम् कृतसामायिकस्य
*
॥ ११ ॥
Page #25
--------------------------------------------------------------------------
________________
गृहऽनिकतव्यताया मुक्तदातागचन्तनमिति भावः । वगणाणहाण नि' कृतमाया गरम्य निम्मान प्रवाक पयाग २ 'कायदुप्पणिहाण निकृतसामायिकम्याप्रत्युपतिनादिभूतलादो करचरणादीनां दहावयवानामनितम्यापनामात ३ 'मामाश्यम्म मामकरणय त्ति' मामायिकम्प सम्बन्विनी या स्मृति “अम्या बलायां पया मामायके वनव्यं. नथा कृतं नन या इन्यवरूपं म्मरणं, तम्याः प्रचलनादतयाऽकरणं गपकरणम् ४ 'अणट्टियम्ग करणय ति' अनम्यिनम्य - पल्पकालीनम्यानियनम्य वा मामायिकमा करणमनस्थितकरणमल्पकालकरणानन्नम्मच त्यजनि यथा कश्चिदा तत्कगतान भावः ५ ह चात्रयम्यानाभागादिना तिचारवभिनरद्रयम्य मादबहुलतयति ॥ ५३॥
तयाणन्ता च देसावगासियस समणोवासएणं पञ्च अइयारा जाणियबा, न समायरियवा । तं जहा । आणवणप्पआगे, पंसवणप्पओगे, सदाणुवाए. रुवाणुवाए, बहियापोग्गलपक्ववे । १० ।। ५४ ।।
देसावगामियस्स नि' दिग्वनगृहीतदिपरिमाणम्यैकदेश-देशम्नम्मिन्नवकाशो-गमनादिचष्टास्थानं दशावकाशस्तन निर्वृत्तं देशावकाशिक. पूर्वगृहीतदिन्वतसङक्षेपरूपं गर्वव्रतसझेपरूपं चति ॥ ' आणवणप्पओगे ति इह विशिष्टावधिक भूदेशाभिग्रह परतः स्वयं गमनायोगाद्यदन्यः मचित्तादिद्रव्यानयन प्रयुज्यते सन्देशकप्रदानादिना " त्वयेदमानेयम्" इत्यानयनप्रयोगः १ 'पेसवगप्पओगे ति' बलाद्विनियोज्यः यस्तस्य प्रयागो-यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात "बयावश्यमेव गत्वा मम गवायानेयामिदं वा नत्र कर्तव्यम्" इत्येवंभूतः मध्यप्रयोगः २ ‘मदाणुवाए त्ति' स्वगृहत्तिप्राकारायवच्छिन्नभूप्रदेशाभिग्रह बहिः प्रयोजनोत्पत्तौ नत्र स्वयं गमनायोगाद वृत्तिप्राकारादिमत्यासन्नवर्तिनी बुद्धिपूर्वकमभ्युक्तकाशितादिशब्दकरणेन समवसितकान्बोधयन: शब्दानुपानः शब्दम्यानपान नमुच्चारणं
Page #26
--------------------------------------------------------------------------
________________
CRACHC
उपासक-&ा ताग येन परकीयश्रवणविवरमनुपतत्यसाविति ३ 'रूवाणुवाए त्ति' अभिगृहीतदेशाद्वहिः प्रयोजनसद्भावे शब्दमनुच्चारयत एव परेषां स्वसमी- तदशाङ्गम
पानयनार्थ स्वशरीररूपदर्शनं रूपानुपातः ४ — बहियापोग्गलपक्खेवेत्ति' अभिग्रहीतदेशाद्रहः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्वादि॥१२॥
पुद्गलप्रक्षेप इति भावना ५ इह चाद्यद्वयस्यानाभोगादिनानिचारत्वं, इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ ५४ ॥
तयाणन्तरं च णं पोसहोववासस्स समणोवासएणं पञ्च अइयारा जाणियबा, न समायरि यवा । तं जहा।। अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे, अप्पमज्जियदुप्पमज्जियसिज्जासंथारे, अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी, अप्पमजियदुप्पमज्जियउच्चारपासवणभूमी. पोसहोववासस्स सम्म अणणुपालणया ।११॥५५॥
'पोमहोववासस्स ति' इह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधे उपवासः पोषधोपवासः, स चाहारादिविषयभेदाचतुर्विध इति, नम्य । 'अप्पडिलहिय'इत्यादि, अप्रत्युपेक्षितो-जीवरक्षार्थ चक्षुषान निरीक्षितः। दाप्रत्युपक्षित-उद्भ्रान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः। शय्या-शयनं नदर्थ संस्तारकः-कुशकम्बलफलकादिः शय्यासम्नारकः, ततः पदत्रयम्य कर्मधारये भवन्यप्रत्युपेक्षितःमत्युपेक्षितशग्यासंस्तारकः । एतदुपभोगस्यातिचारहेतुत्वादयमतिचार उक्त: १ एवमप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकोऽ.प, नवरं प्रमाजनं वसनाश्वलादिना २ पवमितरौ द्वौ. नवरमुच्चार:-पुरीषं, प्रसवर्ण-मृत्रं, नयोभूमिः-म्याण्डिलम् ३।४ एते चत्वारोऽपि प्रमादतयातिचाराः ॥ 'पासहोववासम्स सम्म अणणुपालणयनि' कृतपोषधोपचासम्यास्थिरचित्तनयाहारशरीरसत्काराब्रह्मव्यापागणामाभिलपणादननुपालनपोपधम्यति। अस्य नानिचारत्वं भावतो विग्तेर्वाधितत्वादिति ५॥ ५५ ॥
॥१३
+hes
Page #27
--------------------------------------------------------------------------
________________
तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च अइयारा जाणियवा, न समायरियवा । तं जहा । स चित्तनिक्वणया, सचित्तपेहण्या, कालाइकमे, परववदेसे, मच्छरिया । १२ ॥ ५६ ॥
' अहासंविभागस्स ति ' अहत्ति यथासिद्धस्य - स्वार्थ निवर्तितस्येत्यर्थः, अशनादेः समिति-सङ्गतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनं साधवे दानद्वारेण विभागकरणं यथासंविभागः तस्य || 'सचित्तनिक्खेवणया' इत्यादि सचित्तेषु - वीद्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणम् १ । एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानम् २ | कालातिक्रमः कालस्य - साधुभोजनकालस्यातिक्रम-उल्लङघनं कालातिक्रमः, अयमभिप्रायः - "कालमृनमधिकं वा ज्ञात्वा साधवो न ग्रहिष्यन्ति ज्ञास्यन्ति च यथायं ददाति " एवं विकल्पती दानार्थमभ्युत्थानमतिचार इति ३ । तथा परव्यपदेशः " परकीयमेतत्तेन साधुभ्यो न दीयते " इति साधुसमक्षं भणनं, “जानन्तु साधवो यथस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्याद्" इति साधुसम्प्रत्ययार्थम् । अथवा "अस्माद्दानान्मम मात्रादेः पुण्यमस्तु " इति भणनमिति ४ । मत्सरिता " अपरेणेदं दत्तं किमहं तस्मादपि कृपणो हीनो वातोऽहमपि ददामि " इत्येवंरूपो दानप्रवकविकल्प मत्सरिता ५ । एते चातिचारा एव न भङ्गा, दानार्थमभ्युत्थानपरिणतेश्च दृषितत्वाद्भङ्गस्वरूपस्य ने हैवमभिधानाद्, यथा- "दाणन्तराय दोसा न देइ दिज्जन्तयं च वारेइ। दिण्णे वा परितप्पड़, इति किवणत्ता भवे भङ्गो ॥१॥" आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेutsferags:, केवलमिह भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः । सम्प्रदायान्नवपदादिषु तथा दर्शनात् । "जारिसओ जड़ओ, जह जाय जह व तत्थ दोसगुणा । जयणा जह अइयारा. भङ्गा तह भावणा नेया || १ ||" इत्यस्या आवश्यकचूण्य पूर्वगतगाथाया दर्शनादतिचारशब्दस्य सर्वभङ्गे प्रायोऽप्रसिद्धत्वाच्च । ततो नेदं शङ्कनीयं य एतेऽतिचारा उक्तास्ते भङ्गा एवेति तथा य एते प्रतिव्रतं पञ्च पञ्चाति
Page #28
--------------------------------------------------------------------------
________________
उपासक-ला
चारास्त उपलक्षणमतिचारान्तराणामवसेया, नववधारणम। यदाहः, पूज्या:-"पश्च पञ्चाइयाराओ. मुत्तम्मि जे पदसिया। ने नावहारणद्वाए, दिशा ॥१३॥
है किन्तु ते उवलक्रवण ॥१॥” इति। इदं चेह तत्वम् । यत्र व्रतविषयेऽनाभोगादिनानिक्रमादिपदत्रयेण वा स्वबुडिकल्पनया वा व्रतसापेक्षतया व्रत
विषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां त भङ्ग, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्या। अथ सर्वविरसावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव । यदाह-"सव्वे वि य अइयारा, सालणाणं तु उदयो हुन्ति । मलच्छेज पुण होइ बारसण्ई कसायाणं ॥१॥' अत्रीच्यते इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादिभङ्गदर्शनार्था । तथैव वृत्ती व्याख्यातत्वात । तथा सञ्चलनोदयविशेषे सर्वविरतिविदोषम्यातिचारा एव भवन्ति, न मूलच्छेद्यम । प्रत्याख्यानावरणादीनां तदये पश्चानुपूर्त्या सर्व विग्त्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न देशविग्न्यादावतिचाराभावः सिध्यति । यतो यथासंयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति, 2 इतरचारित्रं सम्यक्तं च सातिचारमुदयविशेषान्निरतिचारं च भवतीति । एवं तृतीयोदये सरागचरणं भ्रश्यति, देशविरतिसम्यक्ते सातिचारे निरतिचारे च प्रत्येकं तथैव स्याताम । द्वितीयोदये देशविरतिभ्रंश्यति, सम्यक्त्वं तु तथैव द्विधा स्यात् । प्रथमोदये तु सम्यक्त्वं भ्रष्यतीति। एवं चैतत् , कथमन्यथा सम्यक्तवातिचारेषु दैशिकए प्रायश्चित्तं तप एव निरूपित, साविकेषु त मूलमिति । अथानन्तानुवन्ध्यादयो द्वादश कपायाः सर्वघातिनः मचलनास्तु देशघातिन इति । ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति सत्यं, किन्तु यदेतन्मर्वघातित्वं द्वादशानां कपायाणां, तत्सर्वविन्यपेक्षमेव शतकर्णिकारण व्यान्यात, न त सम्यत्तवायपेक्षमिति । तथा हि तद्वाक्यं " भगवष्पणीय पञ्चमहत्व यमइयं अद्वारससीलङ्गसहम्मकलिय चारित्तं पाएन्ति ति मवघाइणो" ति । किञ्च प्रागुपदर्शिताया: "जारिसओ' इत्यादि गाथायाः मामात चारभङ्गो देशविरतिसम्यक्त्वयोः प्रतिपनच्याविति ॥ ६॥
**4-240-%
5649568964C
Page #29
--------------------------------------------------------------------------
________________
COM
5
%--
___ तयाणन्तरं च णं अपच्छिममारणन्तियसलेहणाझूसणाराहणाए पञ्च अइयारा जाणियबा. न समायरियवा । तं नहा। इहलोगासंसप्पओगे. परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे. कामभोगासमप्पओगे, । १३॥ ५७॥
_ 'अपच्छिमेत्यादि' पश्चिमैवापश्चिमा, मरण-प्राणत्यागलक्षण, नदेवान्तो परणान्तः, तत्र भवा मारणान्तिकी. मंलिख्यते-कृशीक्रियते शरीरकपायाद्यनयेति 'संलेखना' नपोविशेषलक्षगा, ततः पदत्रयम्य कर्मधारयः, तस्या जोषणा-संवना, सस्या आराधना-अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसलेखनाजोपणाराधना, तस्याः॥ इहलोगेत्यादि' इहलोको-मनुष्यलोकः, तस्मिन्नाशंसा-ऽभिलापः, तम्याः प्रयोग इहलोकाशंसाप्रयोगः । “ श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा" इत्येवंरूपा प्रार्थना ॥ एवं 'परलोकाशंसाप्रयोगो' " देवोऽ स्याम" इत्यादि २ 'जीविताशंसाप्रयोगो' जीवितं-पाणधारणं तदाशंसायास्तदभिलापम्य प्रयोगो, “यदि बहुकालमहं जीवेयम्" इति, अयं हि संले
खनावान्कश्चिद्वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनाद्वहुपरिवारावलोकनाल्लोकश्लाघाश्रवणाचवं मन्येत, यथा "जीवितमेव श्रेयः प्रतिपन्नानशन& स्यापि यत एवंविधा महेशेन विभूतिर्वतते” इति ३। 'मरणाशंसाप्रयोग' उक्तस्वरूपपूजाद्यभावे भावयत्यसौ “यदि शीघ्रं म्रियेऽहम्” इति स्वरूप इति ४ 'कामभोगाशंसाप्रयोगो' “यदि मे मानुप्यकामभोगादिव्यापाराः सम्पद्यन्ते तदा साधु” इति विकल्परूपः ५॥७॥ ___तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुवइयं सत्तसिक्खावइयं दुवा लसविहं सावयधम्म पडिवजह, पडिवज्जित्ता समणं भगवं महावीरं वन्दइनमंसह, २त्ता एवं वयासी। “नो
-
-
Page #30
--------------------------------------------------------------------------
________________
उपासक॥ १४ ॥
खलु मे भन्ते कपइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरितइयाई वा वन्दित्तए वा नमसित्तए वा, पुव्विं अणालत्तणं आलवित्तए वा संलवित्तेए वा. तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं वलाभिओगेणं देवाभिओगेण गुरुनिग्गहेणं वित्तिकन्तारेण । कप्पड़ मे समणे निग्गन्थे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थकम्बलपडिग्गहपायपुञ्छणेणं पीढफलगसिज्जासंधारएणं ओसहभेसजेणं य पडिला भेमाणस्स विहरित "त्ति कट्टु इमं एयारुवं अभिग्गहं अभिगिहइ, रत्ता पसिणाई पुच्छ३, २त्ता अट्ठाई आदियइ २त्ता समणं भगवं महावीरं तिक्खुत्तो बन्दइ २त्ता समणस्स भगवओ महावीरस्स अन्तियाओं दृइपलासाओ चेइयाओ पडिणिमइ, २ त्ता जेणेव वाणियगामे नयरे, जेणेव सए गिहे, तेणेव उवागच्छ्इ, २त्ता सिवानन्दं भरियं एवं वयासी । “ एवं खलु देवाणुपिया ! मए समणस्स भगवओ महावीरस्स अन्तिए धम्मे निसन्ते, सेवि धम्मे में इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुमं देवाणुपिया ! समणं भगवं महावीरं दाहि जात्र पज्जुवासहि, समणम्स भगवओ महावीरस्स अन्तिए पञ्चाणुवइयं सत्तसिक्खावइयं दुवाल
दशाङ्गम.
।। १४॥
Page #31
--------------------------------------------------------------------------
________________
सविहं गिहिधम्मं पडिवज्जाहि ॥ ५८ ॥
'नो खलु' इत्यादि, नो खलु मम भदन्त भगवन्कल्पते युज्यते । अद्यप्रभृति - इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारसम्यपरिपालनार्थं तद्यतनामाश्रित्य । ' अन्नउत्थिए व त्ति जैनयूथाद्यदन्यद्यर्थं सङ्घान्तरं तीर्थान्तरमित्यर्थः, तदस्ति येषां तेऽन्ययूथि - काश्चरकादिकुतीर्थिकास्तान् । ' अन्ययूधिकदैवतानि वा हरिहरादीनि । ' अन्ययूधिकपरिगृहीतानि वा अर्हचैत्यानि ' अत्मतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि । ' वन्दितुं वा अभिवादनं कर्तुम, 'नमस्यितुं वा प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुम, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः ॥ नथा पूर्व - प्रथममनालप्लेन सता अन्यतीर्थिकैः तानेव, ' आलपितुं वा सकृत्सम्भाषितुम् ' संलपितुं वा पुनः पुनः संलापं कर्तुम, यतस्ते तप्ततरायोगोलककल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात् । तथालापादेः सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति । प्रथमालप्तेन त्वसंभ्रमं लोकापवादभयात् कीदृशस्त्वम्" इत्यादि वाच्यमिति । तथा तेभ्योऽन्ययृथिकेभ्यो ' अशनादि दातुं वा सकृत् ' अनुप्रदातुं ' वा पुनः पुनरित्यर्थः ॥ अयं च निषेधां धर्मबुध्यैव, करुणया तु दद्यादपि । किं सर्वथा न कल्पत इत्याह । ' नन्नत्थ रायाभिओगेणं ति ' न इति-न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद्राजाभियोगं वर्जयित्वेत्यर्थः । राजाभियोगस्तु राजपरतन्त्रता । ' गणः समुदायस्तदभियोगो वश्यता गणाभियोगस्तस्मात् बलाभियोगो नाम राजगणव्यतिरिक्तस्य वलवतः पारतन्त्र्यम्, देवताभियोगो' देवपरतन्त्रता, गुरुनिग्रहो - मातापितृपारवइयं गुरूणां वा चैत्यसाधूनां निग्रहः - प्रत्यनीककृतोपद्रवो गुरुनिग्रहः, तत्रोपस्थिते तद्रक्षार्थमन्ययूथिका दिभ्यो दददपि नातिक्रामति सम्यक्त्व
"
Page #32
--------------------------------------------------------------------------
________________
उपासक॥ १५ ॥
मिति ॥ वित्तिकन्तारेण वृत्तिर्जीविका, तस्याः कान्तारमरण्यं तदित्र कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं निर्वाहाभाव इत्यर्थः । तस्मादन्यत्र निषेधो दानमणामादेरिति प्रकृतमिति ॥ ' परिगर्हति पात्रम । पीछे नि फलगं ति अवलम्भादि फलकम ।' भेसजं ति पथ्यम || 'अट्टाई ति उत्तरभूतानर्थानाददाति ॥ ५८ ॥
पट्टादिकम
तणं सा सिवानन्दा भारिया आणन्देणं समणोवासएणं एवं वृत्ता समाणा हट्टतुट्टा कोडुम्बियपुरिसे सदावेइ, २ ता एवं वयासी । "खिप्पामेव लहुकरण" जाव पज्जुवास ॥ ५९ ॥
लहुकरण' इत्यत्र यावत्करणालहुकरणजुत्त जोइय मित्यादिर्यानवर्णको व्याख्यास्यमानसप्तमाध्ययनवदवमेयः ॥ ५९ ॥ तणं समणे भगवं महावीर सिवानन्दाए तीसे य महइ जाव धम्मं कहेइ ॥ ६० ॥ तए णं सा सिवानन्दा समणस्स भगवओ महावीरस्स अन्ति धम्मं सांच्चा निसम्म हट्ट जाव गिम्मिं पडिवजइ. २ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ ता जामेव दिस पाउदभया तामेव दिसं पडिगया ॥ ६१ ॥ भन्ते ! ति भगवं गोयम समणं भगवं महावीर चन्द्र नर्मस २ ता एवं वयासी । पणं भन्ते! आणन्दे समणांवास देवाणुप्पियाण अन्तिम मुण्डे जाव पइए ? 1 ना तिट्टे समट्ठे गोयमा ! | आणन्देणं समणांवासए वहई वासाई समणांवासगपरियाय पाउणहिइ २ ता जाव सोहम्मे कप्पे अ
दशाङ्गम.
॥१५॥
Page #33
--------------------------------------------------------------------------
________________
द्व रुणाभे विमाण देवत्ताए उववजिहि । तत्थ णं अत्थेगइयाण देवाणं चत्तारि पलिआवमाई ठिई पण्णना।
'तत्थ णं आणन्दम्स वि समणावासग्गस्स चत्तारि पलिओवमाडं ठिई पण्णत्ता।।६॥ नाणं समणे भगवं | महावीरे अन्नया कयाइ बहिया जाव विहरड ।। ६३ ॥ ताणं से आणन्दे समणावासा जाए अभिगय| जीवाजीवे जाव पडिलाभमाण विहरइ ॥६॥ तए णं सा सिवानन्दा भारिया समणावासिया जाया जाव पडिलाभमाणी विहरइ ॥ ६५ ॥ तए ण तस्स आणन्दस्स समणोवासगम्स उच्चावहिं मीलवयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अप्पाणं भावमाणस्स चोइस संवच्छराइं वइकन्ताई। पण्णरसमस्ससंवच्छरस्स
अन्तरा वट्टमाणस्स अन्नया कयाइ पुत्ररत्नावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झ- | | थिए चिन्तिए मणोगए सङ्कप्पे समुप्पजित्था। एवं खलु अहं वाणियगामे नयरे बहणं राईसर जाव |
सयस्स वि य णं कुडुम्बस्स जाव आधारे। तं एएणं वक्खेवेणं अहं नो संचाएमि समणम्म भगवओ महा- 2 वीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ताणं विहरित्तए। तं सेयं खलु ममं कलं जाव जलन्ते विउलं असणं '2. जहा पूरणो, जाव जेट्ठपुत्तं कुडुम्बे ठवेत्ता; तं मित्त जाव जेट्ठपुत्तं च आपुच्छित्ता. कोल्लाए सन्नि
5-57-OCESC
Page #34
--------------------------------------------------------------------------
________________
दशाम
उपासक- वेसे नायकुलंसि पोसहसालं पडिलेहित्ता, समणस्स भगवओ अन्तियं धम्मपण्णत्तिं उवसम्पजित्ताणं विह॥१६॥ रित्तए"। एवं सम्पेहेइ, रत्ता कलं विउलं' तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुप्फ ५४
सकारेइ सम्माणेइ, रत्ता तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं सदावेइ, २त्ता एवं वयासी। “एवं खलु, पुत्ता, है अहं वाणियगामे बहणं राईसर, जहा चिन्तियं जाव विहरित्तए। तं सेयं खलु मम इदाणिं तुमं सयस्स है | कुडुम्बस्स आलम्बणं ४ ठवेत्ता जाव विहरित्तए" ॥ ६६ ॥
महावीरस्स अन्तियं ति' अन्तेभवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः । तां 'धम्मपण्णति ति 'धर्मप्रज्ञापनामुपसम्पद्याङ्गीकृ| त्यानुष्ठानद्वारतः । जहा पूरणो ति ' भगवन्यभिहितो बालतपस्वी । स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् , तथायं कृतवानित्यर्थः।
एवं चासौ कृतवान , विउलं असणपाणखाइमसाइमं उवक्खडावित्ता, मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्ता, तं मित्तनाइनियगसम्बन्धिपरिजण विउलेणं ४ वत्थगन्धमल्लालङ्कारेण य सक्कारेता सम्माणेत्ता, तम्सेव मित्तनाइनियगसम्बन्धिपरिजणस्स पुरओ जेट्टपुत्तं कुडुम्बे
“असणं ४ उवक्रवडावेइ, २त्ता मित्तनाइ आमंतित्ता तओ पच्छा पहाए जाव अप्पमहन्धाभरणालं कियसरीरे भोयणमंडवंसिट सुहासणवरगए तेण मित्तनाइनियगसयणसंबंधिपरियणेणं सद्धिं तं विउणं असणं पाणं खाइमं साइमं आसाएमाणे विसाएमाणे विहरइ । जिमियभुत्तुभराए विय णं समाणे आयं ते चोरके परममइभए' इत्यपि प्रत्यन्तरेऽधिकं दृश्यते ।
॥१६॥
Page #35
--------------------------------------------------------------------------
________________
& गवित्त त्ति ॥ ' नायकुलसि त्ति ' स्वजनगृह ॥ ६६ ॥ M तए णं जेट्टपुत्ते आणन्दस्स समणोवासगस्स तह ति एयमटुं विणएणं पडिसुणेइ ॥ ६७ ॥ तए णं है
से आणन्दे समणोवासए तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं कुडुम्बे ठवेइ, २त्ता एवं वयासी। मा णं । | देवाणुप्पिया! तुम्भे अजप्पभिई केइ मम बहूसु कजेसु जाव पुच्छउ वा, पडिपुच्छउ वा, ममं अट्ठाए । असणं वा ४ उवक्खडेउ उवकरेउ वा ॥ ६८॥
‘उवरखडेउ त्ति' उपस्करोतु-राध्यतु । ' उवकरेउ त्ति' उपकरोतु-सिद्धं सद् द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु ॥६८॥ |
तए णं से आणन्दे समणोवासए जेट्टपुत्तं मित्तनाइं आपुच्छइ, रत्ता सयाओ गिहाओ पडिणिक्खमइ, रत्ता वाणियगामं नयरं मज्झं मज्झेणं निग्गच्छइ, २त्ता जेणेव कोल्लाए सन्निवेसे, जेणेव नायकुले, जेणेव | पोसहसाला, तेणेव उवागच्छइ, २त्ता पोसहसालं पमज्जइ, २त्ता उच्चारपासवणभूमि पडिलेहेइ, २त्ता दब्भ
संथारयं संथरइ, दब्भसंथारयं दुरुहइ, २त्ता पोसहसालाए पोसहिए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ॥ ६९ ॥ तएणं से आणंदे समणोवासए उवा
%ECRECASS -%
A
*
5
*
*
-4G
*
Page #36
--------------------------------------------------------------------------
________________
उपासक
॥ १७ ॥
सगपडिमाओ उवसम्पजित्ता णं विहरइ । पढमं उवासगपडिमं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारणं फासेइ, पालेइ, सोहेइ, तीरेइ, किट्टेइ, आराहेइ ॥ ७० ॥
'पढमं ति' एकादशानामाद्यामुपासकप्रतिमां श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति । तस्याश्चेदं स्वरूपम- “सङ्कादिसल्लविरहियसम्म सणजुओ व जो जन्तु । सगुणविप्पमुको, एसा खलु होड़ पढमाओ ॥ १ ॥ " सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् ! केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितन्दन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते । कथमन्यथासाकमा प्रथमायाः प्रतिमायाः पालनेन, ह्रौ मासौ द्वितीयायाः पालनेन एवं यावदेकादश मासानेकादश्या: पालनेन पञ्चसानि वर्षाणि पूरितवानित्यर्थतां वक्ष्यतीति । न चायमर्थो दशाश्रुतरकन्यादादुपलभ्यते श्रामात्ररूपायास्तत्र तस्याः प्रतिपादनात् ॥ 'अहासुतं ति सूत्रानतिक्रमेण यथाकल्पं प्रतिमाचारानतिक्रमेण यथामार्ग क्षायोपशमिकभावानतिक्रमेण अहातचं नि यथातत्रं-दर्शनप्रतिमेति शब्दस्यान्वर्थानतिक्रमेण, फासेड त्ति स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तः, ' पालेड त्ति' सतनोपयोगप्रति जागरणेन रक्षति, सोहेइ नि गोभयति गुरुपूजापुरस्सरसारणककरणेन शोधयति वा निरतिचारतया. 'तीरं त्ति' पूर्णेऽपि कालावधावनुचन्ध्यात्यागात 'कीर्तयति तत्समाप्ती "महादिमध्यावसानेषु कर्तव्यं तच मया कृतम" इति कीर्तनात् आराधयति एभिरंव प्रकारैः सम्पूनियां नयतीति ॥ ७० ॥
नए से आणन्दे समोवास दो उवासगपडिमं एवं तच्च चउत्थं पञ्चमं हूं, सत्नमं. अ.
•
दशाङ्गम.
॥ १७ ॥
Page #37
--------------------------------------------------------------------------
________________
4%AE%-OCTORS-NAGAOCIAL
टुमं, नवमं, दसम, एकारसमं. जाव आराहेइ ॥ ७१ ॥ तए णं से आणन्दे समणोवामए इमेणं पगारुवेणं उरालेणं विउलेणं पयत्तण पग्गहिएणं तवोकम्मेणं सुक जाव किस धमणिसन्ता जाए ।। ७२ ।।
दोच्च नि द्वितीयां व्रतपतिमाम । इदं चास्याः स्वरूपम्-"दसणडमाजुत्ता, पालन्नोऽणुव्बए निग्यारं । अणुकम्पाइगुणजुPो , जीवो इह होड वयपडिमा ॥२॥ तच्चं ति तृतीयां मामायिकप्रतिमाम । तत्म्य रूपमिदम-वरदसणव यजुनो. सामाइयं कुणइ जो
उ सम्झामु । उक्कामण तिमासं, एसा सामाइयप्पडिमा ॥३॥" 'चउन्थ नि' चतुर्थी पंपधपतिमावरूपाम-" पुत्वादियपडिमजुओ.पालइ जो पोसहं तु सम्पुरणं । अमिचउद्दसाइमु, चउरो मासे चउत्थी सा ।। ॥" 'पञ्चमं ति' पञ्चमी प्रतिमाप्रतिमां कायोत्सर्गप्रतिमामित्यर्थः । स्वरूप चाम्या:-"सम्ममणुवयगुणवय सिक्खावयवं थिरो य नाणी य। अमिचउद्दसीसं, पडिमं ठाएगराईयं ॥५॥ असिणाणवियडभोई, मउलिकडो दिवसबंभयारी य । राई परिमाणकडो. पडिमावजसु दि यहेमु ॥६॥ 'असिणाणवियडभोई, मउलिकडोनि: अस्नातोऽरात्रिभोजी मुत्कलकच्छश्चेत्यर्थः, झायह पडिमाइठि ओ, तिलोयपुजे जिणे जियकसाए। नियदोसपञ्चणीय, अण्णं वा पञ्च जा मासा॥७॥" 'छठें तिपटों अब्रह्मवर्जनप्रतिमाम् । एतत्स्वरूपं चैवम्-" पुबोदियगुणजुत्तो, विसेसओ विजियमोहणिज्जो य । वज्जइ अबम्भमेगन्तओ उ राई पि थिरचित्तो ॥८॥ सिङ्गारकहाविरओ, इत्थीए समं रहम्मि नो ठाइ। चयइ य अइप्पसंग, तहा विभृसं च उक्कोसं ॥ ९॥ एवं जा छम्मासा, एसोऽहिगओ य इयरहा दिटुं। जावज्जीव पि इम, वज्जइ एयम्मि लोगम्मि ॥ १० ॥" 'सत्तमं ति' ससमी सच्चित्ताहारवर्जनपतिमामित्यर्थः । इयं चैवम् । “ सञ्चित्तं आहार, वज्जइ असणाइयं निरवसेसं । सेसवयसमाउत्तो, जा पासा सत्त
Page #38
--------------------------------------------------------------------------
________________
दशाप
ॐ
उपासक- & विहिपुव्वं ॥११॥” 'अट्ठवं ति' अष्टमी स्वयमारम्भवजनप्रतिमां। तद्रूपमिदम्। “वज्जइ सयमारंभ, सावजं न कारवेइ पेसेहि। वित्तिनिमित्त
पुन्वयगुणजुत्तो अट्ट जा मासा ॥१२॥ 'नवमं ति' नवमीं भृतकोप्यारम्भवर्जनप्रतिमाम् । सा चेयम् । “पेसेहिं आरम्भ, सावज्ज कारवेइ नो ॥१८॥
गुरुयं । पुब्बोइयगुणजुत्तो, नव मासा जाब विहिणाओ ॥१३॥'दसमं ति' दशमी उद्दिष्टभक्तवर्जनप्रतिमाम । सा चैवम् ॥ "उद्दिट्टकर्ड भत्तं, विवज्जए किमुय सेसमारम्भ। सो होइ य खुरमुण्डो, सिहलिं वाधारए कोई ॥१४॥ दव्वं पुट्ठो जागं, जाणइ वयइ य नो वेइ (?)। पुव्वोदिगुणजुत्तो, दस मासा कालमाणेणं ॥ १५ ॥ 'एक्कारसमं ति'। एकादशी श्रमणभूतप्रतिमाम । तत्स्वरूपं चैतत । "खुरमुण्डो लोएण रयहरण ओग्गई (पडिग्गह) च घेत्तूणं। समणभूभो विहरइ, धम्म कारण फासन्तो॥१६॥ एवं उक्कोसेणं, एक्कारस मास जाव विहरेइ । एक्काहाइपरेंगे, एवं सव्वत्थ पाएण ॥ १७ ॥ इति ।। ७१ ।। 'उरालेण' मित्यादिवर्णको मेघकुमारतपोवर्णक इव व्याख्येयः। यावदनवकाङ्कविहरतीति ।। ७२ ॥
तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाइ पुव्वरत्ता जाव धम्मजागरियं जागरमाणस्स A अयं अज्झथिए ४ । एवं खलु अहं इमेणं जाव धमणिसन्तए जाए। तं अस्थि ता मे उट्ठाणे कम्मे
वले वीरिए पुरिसकारपरकमे महाधिइसंवेगे। तं जाव ता मे अस्थि उठाणे सद्धाधिइसंवेगे, जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, ताव ता मे सेयं कलं जाव जलन्ते अपच्छिममारणन्तियसलेहणाझसणाझसियस्स, भत्तपाणपडियाइक्खियस्त, कालं अणवकङमाणस्स, विह
१८॥
Page #39
--------------------------------------------------------------------------
________________
६ अदरसामन्तणं वीईवयमाण, बहुजणसद निसामह । बहुजणा अन्नमन्नस्स एवमाइक्वइ १। "एवं खलु, दे.
वाणुप्पिया! समणम्स भगवओ महावीरस्स अन्तवासी. आणन्द नाम समणाबासए पांसहसालाए अपच्छि, म जाव अणवकङमाण विहरइ ॥७९॥ तए ण तस्स गोयमम्म बहुजणम्स अन्तिए एयं सोचा निसम्म अयमेयारूवे अज्झथिए । " नं गच्छामि गं, आणन्दं समणोवासयं पासामि "। एवं सम्पेहेइ. रत्ता जेणव कोल्लाए सन्निवेसे, जेणव आणन्द समणावासए. जेणव पोसहसाला, तणेव उवागच्छइ ८० ॥ तए णं से आणन्दे समणांवासए भगवं गोयमं एजमाणं पासइ, २त्ता हट्ठ जाव हियए भगवं गोयमं व.
दइ नमसइ, रत्ता एवं वयासी । " एवं खलु, भन्ते, अहं इमेणं उरालेणं जाव धमणिसन्तए जाए, नो - संचाएमि देवाणुप्पियस्स अन्तियं पाउब्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए। तुब्भेणं, भ.
ते! इच्छाकारेणं अणभिओगेणं इओ चेव एह, जा णं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वन्दामि नमसामि" ॥ ८१ ॥ तए णं से भगवं गोयमे, जेणेव आणन्दे समणोवासए तेणेव उवागच्छइ ॥ ८२ ॥ तपणं से आणंदे भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेण पाएसु वन्दइ नमसइ, २त्ता एवं वयासी । “अ
Page #40
--------------------------------------------------------------------------
________________
उपासक-त
*SAE%
॥१९॥
4 णपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बिइयाए पोरिसीए झाणं झियाइ, तइयाए पोरिसीए अतुरियं अचवलं असम्भन्ते मुहपत्तिं पडिलेहेइ. रत्ता भायणवत्थाई पडिलेहेइ. रत्ता भायणवत्थाई पमजइ, रत्ता भायणाई उग्गाहेइ, २त्ता जेणेव समणे भगवं महावीरे. तेणेव उवागच्छइ, २त्ता समणं भगवं महावीरं वन्दइ नमसइ, २त्ता एवं वयासी । " इच्छामि णं, भन्ते! तुब्भेहिं अब्भणुण्णाए छट्ठक्खमणपारणगंसि वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए।" अहासुहं, देवाणप्पिया! मा पडिबन्धं करेह ॥ ७७ ॥ तए णं भगवं गोयमे समणेगं भगवया महावीरेण अब्भणणाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दुइपलासाओ चेइयाओ पडिणिक्खमइ, रत्ना अतुरियमचवलमसम्भन्ते जुगन्तरपरिलायणाए दिट्ठीप पुरओ इरियं सोहेमाणे, जेणेव वाणियगामे नयरे. तणेव उवागच्छड. रत्ता वाणियगामे नयरे उच्चनीयमज्झिमाई कलाई घरसमुदाणस्स भिवायरियाए अडड||७८॥ तप से भगवं गोयम वाणियगाम नयर, जहा पण्णत्तीए नहा. जाव भिक्खायरियाए अडमा
अहापजनं भनपाणं सम्म पडिग्गाहेड. रत्ना वाणियगामाओं पडिणिग्गच्छड. रत्ना कोलायम्स सन्निवेसम्म
Page #41
--------------------------------------------------------------------------
________________
अदूर सामन्त वीयमाणे. बहुजणसह निसामेइ । बहुजणां अन्नमन्नस्स एवमाक्वइ ४। एवं खलु देवाणुपिया ! समणस्स भगवओ महावीरस्स अन्तेवासी. आणन्दे नामं समणांवासए पोसहसालाए अपच्छि म जाव अणवकङ्गमाण विहरड " ॥ ७९ ॥ तए णं तस्स गोयमस्स बहुजणम्स अन्तिए एयं सोच्चा निसम्म अयमेरूवे अज्झथिए ४ । तं गच्छामि णं, आणन्दं समणोवासयं पासामि । एवं सम्पेहइ २त्ता जेणेव कोल्लाए सन्निवेसे, जेणेव आणन्दे समणांवासए जेणेव पोसहसाला. तेणेव उवागच्छइ ॥ ८० ॥ तणं से आपन्दे समणांवासए भगवं गोयमं एजमाणं पासइ २त्ता हट्ट जाव हियए भगवं गोयमं वन्दइ नमसइ, रत्ता एवं वयासी । " एवं खलु, भन्ते, अहं इमेणं उरालेणं जाव धर्माणिसन्तए जाए, नो संचामि देवाप्पियस्स अन्तियं पाउब्भवित्ताणं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए । तुब्भेणं, भन्ते! इच्छाकारेण अणभिओगेणं इओ चेव एह, जा णं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वन्दामि नम॑सामि " ॥ ८१ ॥ तए णं से भगवं गोयमे, जेणेव आणन्दे समणोवासए तेणेव उवागच्छ ॥ ८२ ॥ से आणंदे भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेण पाएसु वन्दइ नमसइ २त्ता एवं वयासी । “अ
9
Page #42
--------------------------------------------------------------------------
________________
ASHA
उपासक, त्थि णं, भन्ते, गिहिणो गिहिमज्झावसन्तस्स ओहिनाणं समुप्पजइ ?”। “हन्ता, अस्थि"। "जइ णं, भन्ते! दशम. ॥१९॥ गिहिणो जाव समुप्पजइ, एवं खलु, भन्ते! मम वि गिहिणो गिहिमज्झावसन्तस्स ओहिनाणे समुप्पन्ने । । & पुरत्थिमेणं लवणसमुद्दे पञ्चजोयणसयाइं जाव लोलुयच्चुयं नरयं जाणामि पासामि" ॥ ८३ ॥
'गिहमज्झावसन्तस्स त्ति' गृहमध्यावसतः, गेहे वर्तमानस्येत्यर्थः ॥ ८३ ॥
तए णं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी । “ अस्थि ण, आणन्दा, गिहिणो जाव समुप्पजइ । नो चेव णं एअमहालए । तं गं तुमं, आणन्दा, एयस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवजाहि" ॥ ८४ ॥ तए णं से आणन्दे भगवं गोयमं एवं वयासो। “ अस्थि णं, भन्ते! जिणवयणे सन्ताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइजइ जाव पडिवजिज्जइ ? ” । “नो तिणढे समढे"। " जइ णं, भन्ते, जिणवयणे सन्ताणं जाव भावाणं नो आलोइजइ जाव तवोकम्मं नो पडिवजिजइ । तं ण, भन्ते, तुब्भे चेव एयस्त ठाणस्स आलोएह जाव पडिवजह " ॥ ८५ ॥ 'सन्ताणमित्यादय एकार्थाः भन्दाः ॥ ८५ ॥
P॥१९॥
R
E
Page #43
--------------------------------------------------------------------------
________________
___ तए णं से भगवं गोयमे आणन्देणं समणोवासएणं एवं वुत्ते समाणे, सङ्किए कटिए विइगिच्छास* मावन्ने, आणन्दस्स अन्तियाओ पडिणिक्खमइ, २त्ता जेगेर दुइपलासे चेइए, जेणेव समणे भगवं महा
वीरे, तेणेव उवागच्छइ, रत्ता समणस्स भगवओ महावीरस्स अदरसामन्ते गमणागमणाए पडिक्कमइ, २त्तार | एसणमणेसणे आलोएड. २त्ता भत्तपाणं पडिदंसेइ, २त्ता समणं भगवं महावीरं वन्दइ नमसइ. २त्ता एवं 18 वयासी । “एवं खल भन्ते! अहं तुभेहिं अब्भणुण्णाए। तं चेव सव्वं कहेइ जाव । तए णं अहं सङ्किए ।
३ आणन्दम्स समणोवासगस्स अन्तियाओ पडिणिक्खमामि, २त्ता जेणेव इहं तेणेव हवमागए। तं गं | भन्ते! किं आणन्देणं समणोवासपणं तस्म ठाणस्स आलोएयव्वं जाव पडिवज्जेयव्वं. उदाहु मए ?" ॥ गोयमाइ समणे भगवं महावीरे भगवं गायमं एवं क्यासी। " गायमा. तुमं चेव णं तस्स ठाणम्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं यम, खामहि ॥८६॥
* गागमाइ ति' हे गीतम नवमामव्येनि ॥ ६॥ ताण से भगवं गायम समणस्स भगवआ महावीरस्स " तह ति" एयमद्र विणएणं पडिसुणेइ, २त्ता तस्स ठाणस्स आलोएड जाव पडिवजइ. आणन्दं चमवासयं एयमद्रं स्वामेइ ॥ ८७ ॥ तए ण
STOMEREKKINNER
Page #44
--------------------------------------------------------------------------
________________
उपासक समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ ॥ ८८ ॥ तए णं से आणन्दे समणो-दशा ॥२१॥ वासए बहहिं सीलवएहिं जाव अप्पाणं भावेत्ता, वीसं वासाइं समणोवासगपरियागं पाउणित्ता, एकारस
है य उवासगपडिमाओ सम्मं कारणं फासित्ता, मासियाए संलेहणाए अत्ताणं झुसित्ता, सर्द्धि भत्ताइं अणसणाए
छदेत्ता, आलोइयपडिकन्ते, समाहिपत्ते, कालमासे कालं किच्चा, सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरस्थिमे णं अरुणे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणे देवाणं चत्तारि पलिआवमाइं ठिई पणत्ता । तत्थ णं आणन्दस्स वि देवस्स चत्तारि पलिओवमाइं ठिई पणत्ता ॥ ८९ ।। "आणन्दे णं भन्ते ! देवे ताओ देवलोगाओ आउखएणं ३ अणन्तरं चयं चइत्ता, कहिं गच्छिहिइ ? कहिं । उवजिहिइ ? " । “गोयमा ! महाविदेहे वासे सिज्झिहिइ" ॥ निक्खेवो ॥ ९० ॥
सत्तमस्स अङ्गस्स उवासगदसाणं पढम अज्झयणं समत्तं ।। 'निक्वेव ओ नि' निगमनं. यथा " एवं खलु जम्बु समणेणं जाव उवासगढमाणं पढमस्स अझयणम्म अयमढे पणने ति बेमि" ॥१०।। उपाशकदशानां प्रथमाध्ययनविवरणं ममातम ||
CRORESCENC
Page #45
--------------------------------------------------------------------------
________________
जइ णं भन्ते ! समणणं भगवया महावीरणं जात्र सम्पत्तणं सत्तमस्म अङ्गस्स उवासगदसाणं पढमस्स अज्झयणस्स अयम पणत्ते, दोच्चस्स णं भन्ते ! अज्झयणस्स के अड्डे पणते ? ॥१.१॥ एवं खलु जम्बू ! तेणं काले ते समचम्पा नाम नयरी होत्या । पुणभद्दे चेइए। जियसत गया। कामदेवे गाहावई । भद्दा भारिआ । हिरणकiडीओ निहाणपउत्ताआ, छ वुढिपत्ताओं, छ पवित्थरपउत्ताओ. छवया दसगोसाहस्सिए | समोसरणं । जहा आणन्दे तहा निग्गए। तहेव सावयधम्मं पडिवज्जइ । सा चैव वतव्त्रया जाव। जेट्ठपुत्तं नित्तनाई आपुच्छिता, जेणेव पोसहसाला, तेणेव उवाच्छइ, रत्ता जहा आणन्दे जाव समree भगवओ महावीरस्स अन्तियं धम्मपणत्तिं उवसम्पजित्ताणं विहरइ ॥ ९२ ॥ तए णं तस्स कामदेवस् समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छदिट्ठी अन्तियं पाउ भूए ॥ ९३ ॥
अथ द्वितीये किमपि लिख्यते ' पुवरतावरत्तकालसमर्थसित्ति पूर्वरात्रवासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः
कालविशेषः ॥ ९३ ॥
तणं से देवे एवं महं पिसायरूवं विउव्वइ । तस्स णं देवस्स पिसायख्वस्स इमे एयारूवे वण्णावासे पणते । सीस से गोकिलज्जसंठाणसंठियं, सालिभसेल्लसरिसा से केसा कविलतेएणं दिव्यमाणा, मह
Page #46
--------------------------------------------------------------------------
________________
उपासक
दशाम
॥२२॥
ल्लउट्टियाकभल्लसंटाणसंठियं निडालं, मुगुंसपुंछं व तस्स भुमगाओ फुग्गफुग्गाओ विगयवीभच्छदसणाओ, सीसघडिविणिग्गयाइं अच्छीणि विगयवीभच्छदंसणाई, कण्णा जह सुप्पकत्तरं चेव विगयवीभच्छदंसणिजा, उरब्भपुडसन्निभा से नासा, झुसिराजमलचुल्लीसंठाणसंठिया दो वि तस्स नासापुडया, घोडयपुंछं व तस्स मंसूई कविलकविलाई विगयबीभच्छदसणाई. उट्ठा उद्देस्स चव लम्बा, फालसरिसा से दन्ता, जिब्भा जह सुप्पकत्तरं चेव विगयवीभच्छदंसणिज्जा, हलकुद्दालसंठिया से हणुया, गल्लकडिलं च तस्स खडं फुटुं कविलं फरुसं महलं. मुइङ्गाकारोवमे स खन्धे, पुरवरकवाडोवमे से वच्छे, कोट्ठियासठाणसंठिया दो वि तस्स बाहा, निसापाहाणसंठाणसंठिया दो वि तस्स अग्गहत्था, निसालोढसंठाणसंठियाओ हत्थेसु अङ्गुलीओ, सिप्पिपु
डगसंठिया से नक्खा, पहावियपसेवओ व्व उरंसि लम्बन्ति दो वि तस्स थणया, पोटें अयकोटुओ व वटैं, 13 पाणकलन्दसरिसा से नाही, सिक्कगसंठाणसंठिए से नेत्ते, किण्णपुडसंटाणसंठिया दो वि तस्स वसणा, जम
लकोट्ठिया संठाणसंठिया दो वि तस्स ऊरू, अज्जणगुद्रं व तस्स जाणई कडिलकडिलाई विगयबीभच्छदंA सणाई, जङ्घाओ करकडीओ लोमहिं उवचियाआ, अहरीसंटाणसंठिया दो वि तस्स पाया, अहरोलोढसं.
ठाणसंठियाओ पापसु अङ्गुलीआ. सिप्पिपुडमंठिया से नकवा ॥ १४ ॥
NRNAA%
Page #47
--------------------------------------------------------------------------
________________
तत्र 'इमेयाख्ये वण्णावासे पणत्ते त्ति' वर्णकव्यासो वर्णकविस्तरः । 'सीस ति' शिरः । 'से' तस्य । 'गोकिलिन त्ति' गवां चरणार्थ यद्वैशदमयं महद्भाजनं तद्गोकिल डल्लेति यदुच्यते, तस्यावोमुखीकृतस्य यत्संस्थानं तेन संस्थितं तदाकारमित्यर्थः । पुस्तकान्तरे विशेषान्तरमुपलभ्यते ।' विगयकल्पयनि ति विकृतो योऽलअरादीनां घटादीनामित्यर्थः कल्प एव कल्पक:-छेदः खण्डं करमिति तात्पर्य, तन्निभं तन्मदृशमिति । कचित्तु 'वियडकोप्परनिर्भति' दृश्यते तच्चोपदेशगम्यम् । 'सालिभसेल्लसरिसा' व्रीहिकणिशशुकसमाः 'से' तस्य 'केसा' बाळाः, एतदेव व्यक्ति, 'कविळतेषणं दिपमाणा' पिङ्गलदीप्त्या रोचमानाः । 'उड़ियाकभल्लसंठाणसंटियं उष्ट्रिका मृष्मयो महाभाजनविशेषस्तस्याः कमल - कपाले वस्य यत्संस्थानं तत्संस्थितम, 'निडाले ति ललाटम | पाठान्तरे 'मल्लयाक मल्लस रिसोवमे' महोष्ट्रिकाकपालसह्यमित्येवमुखेोपमा-उपमानवाक्यं यत्र तत्तथा ' मुगुमपुच्छ्रे व भुजपरिसर्पविशेषो मुगुं सा च खाडहिल नि सम्भाव्यते. तत्पूच्छन् तस्येति पिशाचरूपस्य ' भुमगाओ त्तिभ्रुवौ प्रस्तुतोपमार्थमेव व्यनक्तिः, 'फुग्गफुग्गाओ ति' परस्परासम्बन्ड रोमि विकी - इत्यर्थः । पुस्तकान्तरे तु 'जडिलजटिलाओ ति' प्रतीतम । 'विगयवीभच्छदंसणाओं ति विकृतं - बीभत्सं च दर्शनं-रूपं ययोस्ते तथा । ' सीसबडिविणिग्गयाणि श्रीमेव घटी तदाकारत्वात शीर्षघटी, तस्य विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवftraaras अक्षिणी लोचने विकृतदर्शने ata aarit यथा सूर्पकर्त्तरमेव सूर्यखण्डमेव नान्यथाकारौ टप्पराकारा | विकृतेत्यादि । म्र-उस्तस्य पुर्व-नासा तत्सन्निभावाशी नासा - नासिका पाट'हुराणसंठिया, नाविशेषः अतिचित समत्वादिति । 'सर' माणसेटिया) स्थिते अपि तस्य नासापुटे - नासिकादिवर ||
न्तरे
Page #48
--------------------------------------------------------------------------
________________
उपासक-ता वाचनान्तरे 'महल्लकुब्बसंठिया दो वि से कवोला' तर क्षीणमांसत्वादन्नतास्थित्वाच्च 'कृब्वं ति' निम्न क्षाममित्यर्थः, तत्संथिको द्वावपि तस्य | ॥२३॥
कपोली गण्डौ। तथा 'बोडय नि' घोटकपुच्छबत-अश्ववालधिवतम्य पिशाचरूपम्य उमणि-कुर्चकशाः, तथा कपिलकपिलानि-अतिकडाराणि, विकृतानीत्यादि तथैव । पाठान्तरेण 'घोडयपुंछ व तम्स कविलफरसाओ उढलोमाओदाहियाओं तत्र परुष-कर्कशम्पर्श ऊर्ध्वरोमिके न तिर्यगवनते इत्यर्थः। दंष्ट्रिक-उत्तरोष्टरोमाणि। ओष्ठौ-दशनच्छदौ उप्यस्येव लम्बा-प्रलम्बमानौ। पाठान्तरेण · उट्टा से घोडगस्स जहा दो वि लम्बमाणा'। नथा फाला-लोहमयकुशाः, तत्सदृशा दीवयात्, 'से' तस्य दन्ता-दशनाः। जिह्वा यथा शूर्पकर्तरमेव नान्यथाकारा, विकृतेत्यादि नदेव। पाटान्तरे 'हिंगुलुयधाउकन्दविलं व तम्म वयग' इति दृश्यते। तत्र हिङ्गुलुको-वर्णद्रव्यं तद्रपो धातुर्यत्र तत् , नथाविधं यत्कन्दरबिलं-हालक्षणं रन्ध्र दिव नस्य वदनम् । 'हलकुदाल त्ति' हलस्योपरितनो भागः नन्सस्थिते-नदाकारे अनिवदीय में
तस्य 'हणुय तियाविशेषौ । गलकडिल्लं च तम्स नि' गल्ल एव कपोल एवं कडिल्लं मण्डकादिपचनभाजनं चः समुच्चये, तस्य पिशाच& रूपस्य 'खटुं नि' वर्गाकार निम्नमध्यभागमित्यर्थः । फुट नि 'विदीर्ण, अनेनैव साधर्म्यण कडिल्लमित्युपमानं कृतम । कविलं ति' व
तः ' फरुसं ति पतः 'महलं ति 'महत् । तथा मृदङ्गाकारण-मर्दलाकृत्या उपमा यम्य म मृदङ्गाकारोपमः 'से' तस्य मन्धों ऽशदेदाः । ' पर पनि पुग्वरकपाटोपमं 'म' नस्य वा उगम्थलं विस्तीर्णत्वादिति । तथा कोष्टिका-लोहादिधातुधमनाथ मनिकामवी कुलिका च्या यगंम्थानं तन मंस्थिती नम्य दापि वाह-भुजी म्लावित्यर्थः । तथा निसापाहाण नि मुगादिदलनशिला तन्मम्धिनी पृथुलवालवाभ्यां. दापि अग्रहस्ती-भुजयोग्यभृतौ करावित्यर्थः । तथा 'निमालोद त्ति ' शिलापुत्रकः, तसंस्थानसंस्थिता हानमार रायः दीवाभ्याम । नया ' सिरिपपुडं ति ' किसम्पुटरपैक दल, नसम्बितारतम्य 'नक व ति' नखा हस्ताङ्गुलि
5
IM
Page #49
--------------------------------------------------------------------------
________________
| सम्बन्धिनः। वाचनान्तरे तु इदमपरमधीयते । 'अडयालगटिभी उसे तम्य गमविलो नि' अत्र 'अटयाग नि' अट्टालक:-पाकागव- 1 यवः सम्भाव्यते तन्माधर्य चोरसः क्षामत्वादिनि । तथा • हावियपसेव श्री व नि' नापितप्रसेवक इच-नखशाधकक्षरादिभाजनमित्र, उरसि-वक्षसि, लगने-प्रलम्बमानौ तिष्ठतः, द्वापि नम्य स्तनको वक्षोजी। नया पोर्ट' जटर, अयः कोष्ठकवत-लोहकुशलवन वतुलम । तथा 'पानं धान्य संस्कृतं जलं येन कुविन्दाचीवगणि पाययन्ति तस्य कलन्' कुण्डं पानकलन्द्र, तत्सदृशी गम्मीग्न या 'से' तम्य नाभिः-जठरमध्यावयव । वाचनान्तरेऽधीनं 'भग्गवडी, विगयवंकपिट्टी, असरिसा दो वि तम्स फिसगा। तत्र भग्नकटिः, विकृतवक्रपृएः, फिमको पुतौ। तथा शिक-दध्यादिभाजनानां दवग्कमयमाकाशेऽवलम्बनं लोके प्रमिद, नत्संस्थानौम्य से तस्य नेत्रं मथिदण्टाकर्षणग्ज्जः. तद्वद्दीर्घतया तन्नेत्र शेफ उच्यते । तथा — किण्णपुडमंठाणसंठिय ति' मुरागोणकरूपतण्डुलकिण्वभृतगोणीपुटद्वयसंस्थानमंस्थिताविति सम्भाव्यते, द्वावपि तम्य वृषणी-पोत्रको । तथा ' जमलकोट्ठिय नि ' समतया व्यवस्थापितकुलिकादयसम्थानसंस्थिती द्वावपि तम्य ऊरू जड़े ॥ तथा 'अज्जुणगुटुं व त्ति' अजुनम्तृणविशेषस्तस्य गुच्छ-स्तम्बस्तहनम्य जानुनी। अनन्तगेकोपमानम्य साधर्म्य व्यनक्ति । कुटिलकुटिले-अतिवक्रे विकृतबीभत्सदर्शने । तथा · जडे' जानुनोरधोवर्तिन्यो । ' करकडोओ नि ' कठिने-निर्मास इत्यर्थः, तथा रोमभिरुपचिते । तथा अधरी-पेषणशिला, नत्मस्थानसंस्थितौ द्वावपि तस्य पादौ । तथा अधरीलोटः-शिलापुत्रकः, तसंस्थानसंस्थिताः पादयोरङगुल्यः । तथा शुक्तिपुटसंस्थिताः 'मे' तस्य पादाङ्गुलिनखाः ॥ १४ ॥
लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियग्गजीहे सरडकयमालियाए उ
Page #50
--------------------------------------------------------------------------
________________
दशाम.
उपासक-ला न्दुरमालापरिणद्धसुकयचिंधे, नउलक्यकपणपूरे, सप्पकयवेगच्छे, अप्फोडन्ते, अभिगजन्ते, भीममुकट्टहासे, ॥२४॥ नाणाविहपञ्चवण्णेहिं लोमेहि उवचिए एगं महं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिं खुरधारं ग
हायजेणेव पोसहसाला. जेणेव कामदेवे समणोवासए, तणव उवागच्छइ, २त्ता आसुरत्ते रुठे कुविए चण्डिकिए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासी। " हे भा कामदेवा समणोवासया, अप्पत्थियपत्थिया, दुरन्तपन्तलक्खणा, हीणपुणचाउद्दसिया, सिरिहिरिधिइकित्तिपरिवजिया, धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया. धम्मकलिया ४, धम्मपिवासिया ४, ना खलु कप्पइ तव देवाणुप्पिया! जं सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भजित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जइ णं तुमं अज सीलाई जाव पोसहोववासाइं न छंडसि न भञ्जेसि. तो ते अहं अज इमेणं नीलुप्पल जाव असिणा खण्डावण्डि करेमि. जहा णं तुम देवाणुप्पिया! अदुहटटवसट्टे अकाले चेव जीवियाआ ववरोविजसि" ॥ २५ ॥ - केशायावर यावदणितं पिशाचरूपमधुना सामान्येन तद्रर्णनायाह-लट हमडहजाणुए ति' इहमस्ताये लहहशब्देन गन्त्र्याः पश्चाद्भागवति तदना रक्षणार्थ यत्काप्टं नदुच्यते. तय गन्यां श्व नं भवति, एवं च सन्धिवन्धन धान्लाह इव लड़हे मडहे च
ACHER-PRECASE
-य-५AR
॥२४॥
Page #51
--------------------------------------------------------------------------
________________
सब-
द स्थूलत्वाल्पदीर्घत्वाभ्यां जानुनी यस्य तनया । विकृत-विशावत्यो, भये घिसम्थुलतया, भुग्ने कके भवौ यस्य पिशाचरूपस्या तलया।
इहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते । मसिममगमहिसकालए' मपीपिकामहिपवनकालकम । ' भग्यिमेहवणे' जलभृतयेघवर्ण कालमेवेत्यर्थः । ' लम्बोटे निग्गयदने 'प्रतीतमेव तथा । अवदास्ति-वितीका बदनलक्षणं दिव येन तत्तथा। तथा निर्लालिना-निकामिना अग्रजीहा-जिह्वाया अप्रभागो येन तत्तथा । ततः कर्मधारयः । तथा शस्टैः कुकलासैः कृता मालिका-चक मुण्डे वक्षमि वा येन तत्तथा । तथा उन्दरमालया-मृपिकमना परिणद्धं-परिग मुक-मुष्ट रचिां चिदंम्बकीयलाञ्छनं येन तत्तथा । नथा नकुलान्यां-. बभ्रभ्यां कृते कर्णपुरे-आभरणविशेषौ येन तनथा । तथा सान्यां कृतं वैकक्ष-उत्तरासङ्गो येन तनथा। पाठान्तरेण 'मसगकय भूलए विच्छयकयच्छे सप्पकयजण्णोवइए ' तत्र ' मुंभलए नि' शेग्वरः ‘विन्य ति' वृश्चिकाः, यज्ञोपवीनं--ब्राह्मणवाण्टमूत्रम् । तथा 4भिन्नमुहनयणनखबरवग्धचित्तकनिनिधसणे ' अभिन्नाः-अविशीर्णा मुम्बन यननग्या यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-करा कृत्तिश्च-चर्मेति कर्मधारयः, सा निवसनं-परिधानं यस्य तत्तथा । 'सरसरुहिरममावलित्तगत्ते ' सरसाभ्यां रुधिरमांसाभ्यामवलिप्तं गात्रं यस्य तत्तथा । आस्फोटयन-करास्फोटं कुवन, अभिगर्जन-यनध्वनि मुश्चन , भीमो मुक्ता-कृतोऽट्टहामो-हासविशेषो येन तत्तथा। नानाविधपञ्चवर्णरोमभिरुपचित्तमेकं महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमसि शुरधारं गृहीत्वा, यत्र पौषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छतिस्मेति । इह गवलं-महिषशृङ्ग, गुलिका-नीली, अलसी-धान्यविशेषः, अमिः-खगः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुग्धारः। आसुरत्ते रुटे कुविए चण्डिक्किए मिसिमिसीयमाणे त्ति' एकार्थाः शब्दाः कोपानिशयप्रदर्शनार्थाः। 'अप्पत्थियपत्थिया' अपार्थितप्रार्थिक । दुरन्तानि-दुष्टपर्यवसानानि प्रान्तानि-अमुन्दराणि लक्षणानि यस्य स तथा। 'हीणपुण्णचाउद्दसिय त्ति' हीना-असम्पूर्णा पुण्या
नऊवनस
ॐॐ
Page #52
--------------------------------------------------------------------------
________________
1515
.44
उपासक-ला चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशीकः, तदामन्त्रणं, श्रीहीधृतिकीर्तिवर्जितेति व्यक्तम् । तथा धर्म श्रुतचारित्रलक्षणं कामयते
ऽभिलपति यः स धर्मकामः तस्यामन्त्रण है धम्मकामया' एवं सर्वपदानि । नवरं पुणम्-शुभपहनिरूपं कर्म, स्वर्गः-तत्फलं, मोक्षो-धर्मफलं, ॥२५॥
काना-अभिलापातिरेका, पिपासा-काङ्गातिरेकः, एवमे तैः पदैरुत्तरोत्तराऽभिलाषप्रकर्ष एवोक्तः। 'नो खलु' इत्यादि न खलु-नैव कल्पन्तेशीलादीनि चलयितुमिति वस्तुस्थितिः। केवल यदि त तान्यद्य न चलयसि, ततो हं त्वांखडायण्डिं करमीनिवाश्यार्थः । तत्र शीलानिअणुव्रतानि, व्रतानि-दिग्वतादीनि, विरमणानि-रागादिविररुयःः, प्रत्याख्यानानि नमस्कारसहितादीनि, कौपीकसान-5.... भेदेन चतुर्विधान् । 'चालित्तए ' भङ्गकान्तरकरणतः, क्षोभयितुं-एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं-देशतो, भऋतु-सर्वतः, अल्झि
तुं-सर्वस्या देशविरतेस्त्यागतः, परित्यक्तुं-सम्यक्त्वस्यापि त्यागादिति । अाइन सटे त्ति' आर्तस्य-ध्यानविशेषस्य यो 'दुहट्ट त्ति ४दुर्घटो-दुःस्थगो दुनिरोधो वशः-पारतन्त्र्यं तेन ऋतः-पीडितः आर्तदुर्घटवशातः । अथवा आर्तेन दुरवातः आतंदुःखातः, तथा वशेन-वि-४ षयपारतन्त्र्येण ऋतः-परिगतो वशातः, ततः कर्मधारय इति ॥ ९५ ॥
तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरवेणं एवं वुत्ते समाणे, अभीए अतत्थे अणुविग्गे 2 अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ ॥ ९ ॥
अभीते ' इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि ॥ ९६ ॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं
हरमाण पास ॥२५॥
२. *
१
Page #53
--------------------------------------------------------------------------
________________
ARRIER
5 २त्ता दोच्चं पि तचं पि कायदे एवं वयामी । “ह भो कामदेवा समणावासया अप्पत्थियपत्थिया, जइ णं
तुम अज जाव यवरोविजसि ॥२७॥ नए ले कामदे समणावासए नेणं देवणं दोच्च पि तच्चं पि एवं वुत्ते समाणे, अभीप जाव धाम झाणावगए विहाई ॥ २८ ॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, त्ता आसुरते ४ निवलिय भिउडि निडाले साहटु, कामदेवं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डि करेइ ॥ ९९ ॥
'तिवलियं ति ' त्रिवलीको भृकुटिं-दृष्टिरचनाविशेषम । ललाटे संहृत्य-विधायेति ॥ ९९ ॥
तए णं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्म सहइ जाव अहियासेइ ॥ १०० ॥ तए णं से देवे पिसायरू ये कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, २त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्याओ पाक्यणाओ बालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते तन्ते परितन्ते सणियं सणियं पच्चोसकर, २ ता पोसहसालाओ पडिणिक्खमइ, २ ता दिव्वं पिसायरूवं विप्पजहइ, २ ता एगं महं दिव्यं हथिरूवं विउब्बइ, सत्तङ्गपइट्ठियं सम्मं संठियं सुजाय, पुरओ
राम-लकर
Page #54
--------------------------------------------------------------------------
________________
___ उपासक- उदग्गं पिटुओ वराहं अयाकुच्छिं अलम्बकुच्छिं पलम्बलम्बोदराधरकरं अब्भुग्गयमउलमल्लियाविमलधवल-दशाङ्गय. ॥२६॥ दन्तं कञ्चणकोसीपविठ्ठदन्तं आणामियचावललियसंवल्लियग्गसाण्डं कुम्मपडिपुण्णचलणं वीसइनक्खं & अल्लीणपमाणजुत्तपुच्छं ॥ १०१॥
चालयितुं-अन्यथा कर्तुम् । चलनं च द्विधा संशयद्वारेण विपर्ययद्वारेण च । तत्र क्षोभयितुमिति संशयतो, विपरिणमयितुमिति | च विपर्ययतः । श्रान्तादयः समानार्थाः । ' सत्तङ्गपइट्ठियं ति ' सप्ताङ्गानि-चत्वारः पादाः करः पुच् शिश्नं चेति, एतानि प्रतिष्टितानिभूमौ लग्नानि यस्य तत्तथा । 'सम्मं ' मांसोपचयात्संस्थितम् । गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातम् । पुरतोऽप्रत उदग्रं-उच्चं समुच्छ्रितशिर इत्यर्थः । पृष्ठतः-पृष्ठदेशे वराह:-शूकरः स इव बराहः, प्राकृतत्वान्नपुंसकलिङ्गता। अजाया इव कुक्षियस्य तदजाकुक्षि। अवलम्बकुक्षि बलवत्वेन, प्रलम्बो-दीर्घो लम्बोदरस्येव गणपतेरिव अधरः-ओपः करश्च-हस्तो यस्य तन्मलम्बलम्बोदराधरकरम् । अभ्युद्गतमुकुला आयतकुद्मला या मल्लिका-विचकिलस्तदुत् विमलधवलौ दन्दौ, गस्य अथवा प्राकृतत्वान्मल्लिकामुकुल वदभ्युद्गतौउन्नतौ विमलधवलौ च दन्तौ यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तम् । काञ्चनकोशीपविष्टदन्तं, कोशी-प्रतिमा। आनामितंईषन्नामितं यच्चापं-धनुस्तद्वद्या ललिता च-विलासवती, संबंल्लिता न वेल्लन्ती सङ्कोचिता वा, अग्रगुण्डा गुण्डाग्रं यस्य तत्तथा । कूर्मवत्कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा । विंशतिनखम । आलीनप्रमाणयुक्तपुच्छमिति कण्ठ चम् ॥११॥
128
उन
॥२६॥
Page #55
--------------------------------------------------------------------------
________________
___ मतं मेहनिद गुलगुलेन्तं मणपवणजाणवेगं दिव्वं हथिरूवं विउव्वइ, २त्ता जेणेव पोसहसाला जे
णेष : मदेवे समणांवासए तेणेव उवागच्छद, रत्ता कामदेवं समणीवासयं एवं क्यासी । " हं भो काम1. दा समणोवासया. तहेव भणइ जाव न भजेसि. तो ते अज अहं सोण्डाए गिण्हामि, २ त्ता पोसहसा
लाओ नीणेमि, २ता उड्डं वहासं उबिहानि, २त्ता तिक्वेहि दन्तमुसलेहि पडिच्छामि, २त्ता से - अहे धरणितलंसि तिक्खुत्तो पाएमु लोलेमि, जहा णं तुमं अहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि ॥ १०२ ।। ताए से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेग एवं वत्ते सा
वग एवं वुत्ते समाणे, अनीएन जाव विहरइ ॥ १०३ ॥ तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमागं पासइ, २ तामांचं पि तच्च पि कामदेवं समणोवासयं एवं क्यासी । “हं भो कामदेवा" तहेव जाव सो वि विहरहा ॥ १०४ ॥ तए णं से देवे हत्थिरूवे कामदेव लमणोवासयं अभीयं जाव विहरमाणं पासइ, २ त्ता
आसुरते ४, कामदेवं समणोवासयं सोण्डाए गिण्हेइ. २ त्ता उद्रं वेहासं उबिहइ. ५ त्ता तिक्खेहिं दन्तमु४ सलेहिं पडिच्छइ, २ त्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेड ॥ १०५॥ तए जसे कामदेवे समणो
SAGAR-Sk
Page #56
--------------------------------------------------------------------------
________________
॥२७॥
उपासक- वासए तं उज्जलं जा अहियासेइ ॥ १०६ ॥ तए णं से देवे हथिरूवे कामदेवं समणाबास जाहे नो
संचाएइ जाय सणिय सपियं पञ्चोसक्कड़, २ ता पोसहसालाओ पडिणिस्वमइ, २ ता दिव्य हत्थिरू विप्पजहइ, २ ता एक मदिध्वं सम्परुवं विउव्यइ. उग्गविसं चण्डविसं बोरविसं महाकाय मसीमृमाकालगं नयणविसर पण अजापुञ्जनिगरप्पगासं स्तच्छं लोहियलोयणं जमलजुयलचञ्चलजी हे धरणीयलवेणिभूयं उक्क डिलजडिलकासवियाफु डाडावकरणदछ लोहागरधम्ममा धमधमेन्तोस अणागलि. | यतिबचण्डसम्र सप्परूयं विउबइ, २ ताणेपोसहसाला जेणेव कामदेवे रूपगोवामए, तणेव राग
छइ. २ सा कामदेव समजावालयं एवं बयासी । " हैं भी कामदवा : समणोवासया ! जाब ननि , तो ते अजेय नई सरसरमा कायं दुरहान २ ता पत्रिमग मापण तिक वृत्तो गीचे बढेमि. २ । तिक्वाहिं विसरुवाति दालहि
रेमि, हा तुम अनदहावसट्टे अकाल येव जीव याओ ववरोविज्ञास!! १८.१ ।।
'उगविस इत्यादीनि रूपविशेषणानि कचिद्यावन्न्दापातानि. कनिमालादुनानिवडायने । तत्र उनि कवि -
१८
२७॥
Page #57
--------------------------------------------------------------------------
________________
षम, चण्डविष-अल्पकालेनैव दष्टशरीरव्यापकविषत्वात् , घोरवि-मारकन्नात , महाकाय-महाशरीरम, मषीमूपाकालकम । नयनविषेण दृष्टिविषेण रोपेण म पूर्ण नयनविषरोषपूर्णम, अझनपुमानां-कज लोकगणां यो निकरः-समृहस्तद्वत्प्रकाशो यस्य तदधनपुअनिकरणका-- शम्, रक्तासं, लोहितलोचनम्, यालयोः-समरथयाटुंगलं-द्रयं चञ्चलन्यो:-अन्यथ चपलयोजिह्वयोर्दम्य तद्यमलयुगलचञ्चलजिह्वम, धरणीतलम्य वेणीव-केशबन्धविशेप इस कृष्णत्वदीर्घत्वाभ्यामिति धरणीतलणिभृतम, उत्कटोऽनभिभवनीयत्वात् . म्फुटो-व्यक्तो भासुरतया दृश्यत्वात् , कुटिलो-वक्रत्वात् , जटिल:-केशसटारोगात् , ककशो-निष्टुरो नम्रताया अभावात् , चिकटो-विस्तीर्णो यः स्फुटाटोपः-फणाडम्बरं तत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फुटाटोपकरणदक्षम् । तथा लोहागरधम्मपाणधमधन्तयोस' लोहाकरस्येव ध्मायमानस्य भम्त्रावातेनोद्दीप्यमानस्य धमधमायमानस्य-धमधमेत्येवं शब्दायमानस्य घोषः-शब्दो यस्य तत्तथा, इह च विशेष्यस्य पूर्वनिपातः प्राकृतत्वादिति । 'अणागलियतिवपयण्डरोस' अनाकलितोऽपरिमितोऽनर्गनितो वा निरोद्धमशक्यस्तीवः प्रचण्डो-तिप्रकृष्टो रोषो | यस्य तत्तथा । 'सरसरस्स ति' लौकिकानुकरणभाषा । 'पछिमेणं भाएणं ति' पुच्छेनेत्यर्थः॥ 'निक मि त्ति' निष्कुट्टयामि| प्रहमि ।। १०७ ॥
तए णं से कामदेवे समोवासए तेणं देवेणं सप्परवेणं एवं वुत्ने समाणे, अभीए जाव विहरइ ॥ 15 सो वि दोच्चं पि तच्चं पि भणइ, कामदेवो वि जाव विहरइ ॥ १०८ ॥ तए णं से देवे सप्परूवे कामहै देवं समणोवासयं अभीयं जाव पासइ, २ ता आसुरत्ते ४ कामदेवस्स सरसरस्स कायं दुरुहइ, २ ता
Page #58
--------------------------------------------------------------------------
________________
उपासक
॥२८॥
पच्छिमभाएणं तिक्खुत्तो गीवं वेढेइ, २ ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निक्कुट्टेइ ॥ १०९ ॥ तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ ॥ ११० ॥
' उज्जलं ति' उज्ज्वलां-विपक्षलेशेनाप्यकलङ्किताम, विपुलां - शरीरव्यापकत्वात् कर्कशां - कर्कशद्रव्यमिवानिष्टाम, प्रगाढां - प्रकर्षवतीम्, चण्डां - रौद्राम्, दुःखां - दुःखरूपां न सुखामित्यर्थः । किमुक्तं भवति, ' दुरहियासं ति ' दुरधिसह्यामिति ॥ ११० ॥
तणं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ, २ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते ३ सणियं सणियं पञ्च्चोसक्कइ, २ त्ता पोसहसालाओ पडिणिक्खमइ, २ ता दिव्वं सप्परूवं विप्पजहइ, २ त्ता एवं महं दिव्वं देवरूवं विउवइ हारविराइयवच्छं जाव दसदिसाओं उज्जोवेमाणं पासाईयं दरिसणिजं अभिरुवं पडिरूवं ॥ १११ ॥
दशाङ्गम.
'हारविराइयवच्छे ' इत्यादौ यावत्करणादिदं दृश्यम । ' कडगतुडियथम्भियभुयं अङ्गदकुण्डलमट्टगण्डतल कण्णपीढधारि विचित्तहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवत्थपरिहियं कल्लाणगपवरमल्लाणुलेवणधरं भासुरबोन्दि पलम्बवणमालाधरं दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संटाणेणं दिव्वाए इड्ढीए दिखाए जुईए दिखाए पभाए दिखाए छायाए दिव्वाए २॥ २८ ॥
Page #59
--------------------------------------------------------------------------
________________
अञ्चीए दिव्वणं तेएणं दिवाए लेसाए तिः कण्ठयम् । नवर कटकानि-कडणविशेषास्तुटितानि-बारक्षकालाभिरतिबहुत्यास्तम्भितो-स्तस्वीकृती भुजौ यस्य तत्तथा। अङ्गद च-कयूरे, कुण्डले र-प्रतीते. मृष्टगण्डतले-धृष्टगण्ड थे कर्णपीठाभिवान-कर्णाभरणेनेच धारयति यत्तत्तथा, तथा विचित्रमालाप्रधानो मालिमुकुट मस्तकं वा यस्य तत्तथा. कल्याणक-अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा । कल्याण-16 कानि प्रवराणि माल्यानि-कुसुमानि अनुलेपनानि च वारयति यत्तत्तथा । भास्वरवीन्दीक-दीप्तशरीरम् । पलम्बा या ननमाला-बाभरणाविशेषानां धारयति यत्तत्तथा । दिव्येन चणेन युक्तमिति गम्यते, एवं सर्वत्र, नवरं या-बिमानवस्त्रमणादिकया, युक्त्या--इष्टपरिवारादियोगेन, अभया-प्रभावेन, छायचा--प्रतिबिम्बेन, अर्चिपा-दौप्तिञ्चालया, नेजसा-ताया, लेश्यया--आमारिगामेन, उद्योल यन् -प्रकाशयन , शोभयन्निति, प्रासाटीयं-चित्ताहादक. दर्शनीयं-यत्पत्र्यचक्षन श्राम्यति, अभिलाई- मनो, प्रतिरूप-सारं २ प्रतिरूपं यस्य ॥१११॥
दिलवं देवरूवं विजवड, २ ता कामदेवस्स समणोवासयस पोसहसालं अण' पविलइ, २ ना अन्तलि. खपडिवस सखिड्विणियाई पञ्चवपणाई वत्थाई पवरपरिहिए कामदेवं समणोवास एवं वयासी । “हं भो कामदेवा समणोवासया धन्ने सि गं तु देवाणुप्पिया. सम्पुरणे कयल्ये कमलकवण, मुलहे णं तव देवाणुप्पिया मापुस्मए जम्मजीवियफले, जस्सणं नव निन्गन्थे पाइयणे इमेधारूवे पाडवनी लद्धा पत्ता अभि-, समन्त्रागया । एवं खलु देवाणप्पिदा, सक्के देविन्द देवराया जा सकसि लोहासणंसि चउरासीईए सामा
फ
Page #60
--------------------------------------------------------------------------
________________
उपासक
दशाम.
णियसाहस्सीणं नाव अन्नसिं च बहूर्ण देवाण य देवीण य मज्झगए एवमाइक्खइ ४ । एवं खलु देवाणु-४ ॥२९॥ प्पिया, जम्बुद्दीवे दीवे भार वासे चम्पाए नयरीप कामदेवे समणोवासए पोसहसालाए पोसहिए दम्भ
संथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपणत्तिं उवसम्पजित्ताणं विहरइ । नो खलु से सका केणइ देवेश वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालित्तप या खोभित्तए वा विपरिणामित्तए वा । तयण अहं सक्कस्स देविन्दस्स देवरपणो एयभटुं असद्दहमाणे ३ इहं हहमागए । तंअहो । ण देवाणुप्पिया, इड्डी ६ लद्धा ३, तं दिट्ठा णं देवाणुप्पिया इडी जाव अभिसमन्नागया । तं खामेमि णं देवाणुप्पिया खमं तुम रुहन्ति णं देवाणुपिया नाइं भुजो करणयाए नि कह पायवडिए पञ्जलिउडे । एयमट्ठे भुजो मुजो खामेइ, २ ता जामेव दिसं पाउठभए. तामेव दिस पडिगए ॥ ११२ ॥
विकुळ-वैक्रिय कसा। अनरिक्षपतिपन्न - आकाशस्थितः । समितिणीकानि-पद्रष्टिकोपेतानि । सके देविन्दे ' इत्यादी यावत्करणादिद दृश्यम । वजपाणी पदारे सयाऊ सहरणकावे मयां पागतामणे वारिणद लोगाहिबई बत्तीस विमाणसयसहस्साहिबई
एरावणवाहणे मुरिन्दे भग्यम्बरवत्यधर मान्ददगमालमउडे नवहमचारूचित्तचचालकुट विलिहिलमाणगण्डे भासुरवीन्दीपलम्बवणमाले सोहम्मे ४ कप सोहम्मघर्टिसए विमाणे सभाए सोहमार त्ति का दिशब्दानां च व्युत्पत्ययभेदेन मित्रार्थना द्रष्टव्या। तथाहि-यक्तियोगारछक्र:, 5२९॥
4%964544
क-ॐॐ
Page #61
--------------------------------------------------------------------------
________________
देवानां परमेश्वरत्वाद्देवेन्द्रः, देवानां राजमानल्याच्छोभमाना देवराजः यवपाणि:-कुलिशकरः पुरोऽसुरादिनगर विशेषस्तस्य दारणात्पुरन्दरः, तथा ऋतुशब्देनेह प्रतिमा विवक्षितास्ततः कार्त्तिकत्वं शर्त क्रतुनां - अभिग्रहविदोषाणां यस्यास तक्रतुरिति चूर्णिकारव्याख्या, तथा पञ्चानां मन्त्रितानां समणां भवतीति योगास सहस्राक्षः, तथा मेघा विवास्यस्य वशवर्त्तिनः सन्ति स मघवान तथा पाको नाम-ववांस्तस्य रिपुस्तच्छासनात्पाकशासनः लोकस्यादर्शमर्शलोको दक्षिणो योऽदुर्धलोकः तस्य
पति: स तथा रावणः ऐरावतो हस्ती स वा यस्य स तथा राजन्ते ये ते सुरास्तेनामिन्द्रः प्रभुः सुरेन्द्रः सुराणां देवानां वा इन्द्रः सुरेन्द्रः पूर्वत्र देवेन्द्रत्वेन प्रतिपादितत्वादन्यथा वा पुनरुक्कपरिहारः कार्यः । अरजांसि - निर्मलानि अम्बरं- आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि वस्त्राणि तानि धारयति यः स तथा । आलिङ्गिनं आरोपित मुकुटं यस्य स तथा । नये इत्र नवे हेत्र:-मु. वर्णस्य सम्बन्धि चारुणी - शोभने चित्रे चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डौ यस्य स तथा शेषं प्रागिवेति || ' सामाणियसाहस्सीणं' इह यावत्करणादिदं दृश्यम तायत्तीसार तायत्तीसगाणं चउन्हं लोगपालाणं अट्टहं अग्गमहिसीणं सपरिवाराणं तिहे परिसागं सत्त अणियाणं सत्तण्डं अणियादिवईणं चउण्हें चउरासी आयरकखदेवसाहस्सीणं नि' । नत्र त्रास्त्रिंशः पूज्या महत्तरकल्पाः । लोकपालाः- पूर्वादिदिगधिपतयः सोमयमत्ररूप वैश्रणाख्याः । अग्रमहिप्प:- प्रधानभार्याः, तत्परिवार मत्येक पञ्चसहस्राणि सर्वमीलने वारिंशत्सहस्राणि । तिस्रः परिषदोऽभ्यन्तरा मध्यमा बाचा च । सप्तानीकानि पदातिगजाश्वरथद्वृषभभेदात्पञ्चसाङ्गामिकाणि गन्धर्वानीकं यानीकं चेति सप्त । अनीकाधिपतयश्च सप्तैवं प्रधानः पत्तिः प्रधानां गज एवमन्येऽपि । आत्मरक्षा - अङ्गरक्षास्तेषां चतस्रः सहस्राणां चतुरशीत्यः । आख्याति सामान्यतो, भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति । ' देवेण वा ' इत्यादौ
Page #62
--------------------------------------------------------------------------
________________
तदशाम.
उपासका
५ यावत्करणादेवं द्रष्टव्यम् । 'जक्वेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा ' इति । 'इड्ढी' इत्यादि यावत्करणा॥३०॥ दिदं दृश्यम् । 'जुई जसो बलं वीरियं पुरिसकारपरक्कमे त्ति' 'नाई भुजो करणयाए ' न-नैव, आई ति निपातो वाक्यालङ्कारेऽवधारणे
वा, भूयः करणतायां-पुनराचरणे न प्रवर्तिष्ये इति गम्यते ॥ ११२ ॥
तए णं से कामदेवे समणोवासए “निरुवसग्गम्" इति कह पडिमं पारेइ ॥११३ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ ॥ ११४ ॥ तए णं से कामदेवे समणोवासए. इमीसे कहाए ।
लद्धद्वे समाण “एवं खलु समणे भगवं महावीरे जाव विहरइ, तं सेयं खलु मम समणं भगवं महावीर ४ वन्दित्ता नमंसित्ता तओ पडिणियत्तस्स पोसहं पारित्तए" त्ति कटु एवं सम्पेहेइ, २ ता सुद्धप्पावेसाई ४ वत्थाइं जाव अप्पमहग्ध जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमइ २ ता च चम्पं 8 नगरि मझं मझेणं निग्गच्छइ, २ ता जेणेव पुण्णभद्दे चेइए जहा सङ्का जाव पज्जुवासइ ॥ ११५ ॥
'जहा मला ति यथा सङ्घः श्रावको भगवत्यामभिहितस्तथायमपि वनव्यः । अथभिप्रायः । अन्ये, पञ्चविधमभिगमं सचित्तट्रन्यव्युत्सर्गादिकं नमवसरणप्रवेशे विदधति, शङ्कः, पुनः पौषधिकत्वेन सचेतनादिद्रव्याणामभावानन्न कृतवानयमपि पौषधिक इति शङ्खनो18 पमितः । यावत्करणादिदं द्रष्टव्यम् । 'जेणेव समणे भगवं महावीरे नेणेव उवागच्छद. २त्ता समणं भगवं महावीरं तिक्खुत्तो आयादिणं ॥३०॥
RECACC5++CENE
1551ESE
Page #63
--------------------------------------------------------------------------
________________
पयाहिणं करे २ ता वन्दइ नस, २ त्ता नव्ञ्चासने नाइदूरे मुस्ससमाणे नमसमाणे अभिमुहे पञ्चलिउडे पज्जुवासइ ति ॥ ११५ ॥
तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा सम्मत्ता ॥ ११६॥
'तर णं समणे ३ कामदेवस्स समणोवासयस्स तीसेयइत आरभ्य औपपातिकाधीतं सुत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिपञ्च प्रतिगता । तच्चैवं सविशेषमुपदश्यते । 'तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य महइमहालीयाए' तस्याश्च महतिमहत्या इत्यर्थः । 'इसिपरिसाए मुणिपरिसाए जइपरिसाए', तत्र पश्यन्नीति ऋपयो ऽवध्यादिज्ञानवन्तः, मुनयो - वाचंयमाः, यतयोधर्मक्रिया प्रयतमानाः 'अगसयवृंदाए' अनेकानि शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अगसयवृन्दपरिवारात अनेकशतप्रमाणानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्या धर्म परिकथयतीति सम्बन्धः । किम्भूतो भगवान्, 'ओहवले अइबले महन्त्रले' ओघवलोsव्यवच्छिन्नबलः, अतिबलो ऽतिक्रान्ताशेष पुरुषामरतिर्यग्बलः, महावलो - ममितबलः । एतदेव प्रपञ्चयते । 'अपरिमियबलवी रिययमाहप्पक तिजुन' अपरिमितानि यानि बलादीनि तैयुक्तो यः स तथा तत्र वलं- शारीरवाणः, वीर्य - जीवमभवः, तेजो दीप्तिः, माशत्स्यं - महानुभावता, कान्तिः काम्यता | सारयन्ययिमरनिग्यांस दुन्दुभिसरे शरत्कालप्रभवाभिनवमेघशब्दधुरो fast दुन्दुभेरिव च स्वरो यस्य स तथा । 'उरे वित्थडाए' सरस्वत्येति सम्बन्धः । कण्ठे पट्टिया गलविवरस्य वर्तुलत्वात् । 'सिरे सकलया मूनि सङ्कीर्णया आयामस्य मूर्ध्ना रखतत्वात्, 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मष्णा' अनवरवच्यमानयेत्यर्थः । 'near सनिवाइयाएं सर्वाक्षरसंयोगवत्या । 'पुणरत्ताए परिपूर्णमधुरया । सहभासाणुगामिणीए सरस्सए भणित्या 'जोयणानीहारिणा
f
Page #64
--------------------------------------------------------------------------
________________
उपासक
॥ ३१ ॥
सरेणे' योजनातिक्रामिणा शब्देन || 'अद्धमागहाए भासाए भासइ अरहा धम्मं परिकर ।' अर्धमागधी भाषा यस्यां 'रसोलेशौ मागध्यां' इत्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति । भाषते - सामान्येन भणति । किंविधो भगवान्, अर्हन्- पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात् । कं धर्म्म श्रद्धेयज्ञेयानुष्ठेयवस्तु श्रद्धानज्ञानानुष्ठानरूपम । तथा परिकथवति अशेषविशेषं कथनेनेति । तथा 'तेसिं सव्वेसि आरियमणारिया अगिला धम्माक्ख' । न केवलं ऋषिपदादीनां ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणां मार्यदेशोत्पन्नानामनार्याणां-कलेच्छानामान्या अखेदेनेनि । 'सा वि य णं अडमागहा भासा तेर्सि आरियमणारियाणं अप्पणी भामाए परिणामेण परिणम ।' स्वभाषापरिणामेनेत्यर्थः । धर्मकथामेव दर्शयति । 'अत्थि लोए अत्थि अलोए, एवं जीवा अजीवा बन्धे मोक्खे पुष्णे पावे आसवे संवरे निज्जरा । एतेषामस्तित्वदर्शन शून्यज्ञान निरात्माद्वैतैकान्नक्षणिक नित्यवादिनास्तिकादिकुदर्शन निराकरणात् परिणामिवस्तुप्रतिपादनेन सकलैहिकामुष्मिक क्रियाणामनवद्यत्वमावेदितम् । तथा 'अन्धि अरहन्ता, चकवड़ी बलदेवा, वासुदेवा, नरगा, नेरड्या, तिरिक्खजोणिया, तिरिक्खजोणिणीओ, माया, पिया, रिस, देवा, देवलोया, सिद्धी, सिद्धा, परिणिहाणे, परिणिब्वया ।' सिद्धिः कृतकृत्यता, परिनिafi--सकलकर्मकृतविकारविरहादतिस्वास्थ्यमेवं सिद्धपरिनिर्व्वतानामपि विशेषोऽवसेयः । तथा अन्थि पागाइवाए मुसावाए अदिष्णादाणे मेहुणे परिरहे, अन्य कोई मागे माया लोपेज दोसे का अरइरई पेसुन्ने परपरिवार मायामोसे मिच्छासणसल्ल. अत्थि पाणाparan जाव कोहविजानमिच्छासणमल्लविंगे। किं वना । सन् अस्थिभावं अस्थि ति वयह, सव्वं नत्यभावं नत्थ त्ति वयइ । सुचिणा कम्मा सुनिष्णकला भवन्ति' सुचरिताः क्रिया- दानादिकाः सुतीर्णफला भवन्तीत्यर्थः । 'दक्षिणा कम्मा दुचिष्णफला भवन्ति । फुसइ पुण्णपावे' नात्यात्मा शुभाशुभकपणी न पुनः साङ्ख्यमनेनेव न बध्यते । पञ्चायन्ति जीवा' प्रत्यायन्ते उत्पयन्ते इत्यर्थः।
दवाइय
॥ ३१ ॥
Page #65
--------------------------------------------------------------------------
________________
৬* ৬+%
'सफले कल्लाyutra' इष्टानिष्टफल शुभाशुभ कर्मेत्यर्थः । 'aar' अनन्तरोक्तं ज्ञेयश्रजेयज्ञानयज्ञानरूपमाच इत्यर्थः । तथा 'इणमेव निग्गन्थे पावणे स इदमेव प्रत्यक्ष नैग्रन्थं प्रवचनं- जिनशासनं सत्यं सतं पावन, अणुत्तर- अविद्यमानप्रधानतरप केवलिए-अद्वितीयम, मैमुद्धे निर्दोषम, पडिपुणे-मद्गुणभृतम, नयाउए नैयायिकं न्याय निम सलगत्तणे - मायाविशल्यकर्त्तनम, सिडि मग्गे - हितमाप्तिपथः पुत्तिमग्गे- अहित विच्युतेरुपायः, निवाणमग्गे-सिडिक्षेत्रावाप्तिपथः परिनिवाणमरंगे-कर्माभावप्रभवसुखोपायः, सबदुक्खष्पदीणमग्गे, सकलदुःखक्षयोपायः इदमेव वचनं फलतः प्ररूपयति । इत्थं दिया जीवा सिज्झन्ति निष्ठितार्थतया, बुज्झन्ति केवलिया, चन्ति कर्मभिः परिणिवायन्ति-स्वस्थीभवन्ति, किमुक्तं भवति दुववाणमन्तं कन्ति एगच्चा पुण एगे भयन्नागं, एकार्या-अद्वितीयपूज्याः संयमानुष्ठाने वा एका- असदृशी अर्चा शरीरं येषां ते एकाचः, ते पुनरेक केचन ये न सिध्यन्ति, ते भक्तारो - निग्रन्थमवचनसेवका भदन्ता वा भट्टारका भात्रातारो वा । पुढकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवत्ताए उबवत्तारो भवन्ति । महट्ठिएस महज्जुइएस महाजसे पहले महाणुभावे महासुक्खे दूरङ्गइएस चिरद्विइया हारविराइयवच्छा, कडयतुडियथम्भियभुया अङ्गदकुण्डलमट्टगण्डतलकण्णपीढधारी fafeteत्याभरणा वित्तमालामउली, विदीप्तानि विचित्राणि वा मउलि त्ति मुकुटविशेषः, कानपत्र र उत्थपरिहिया कलाणनपरमाणुवणधरा भासुरबन्दी पलम्बरणमालवरा दिव्वेणं वण्णेणं दिव्येणं गन्धेणं दिव्वेगं फासेणं दिव्येणं सङ्घयणेनं दिव्वेगं संढाणेग fare इड्ढी दिवा जुईए दिखाए पभाए दिखाए छायाए दिबाए अच्चीए दिव्येण तेएवं दिवाए लेसाए दसदिसाओ उज्जोएमाणा पथामाणा इकलाणा ठिङकल्लाणा आगमेसिभद्दा पासाईया दरसणिज्जा अभिरुवा पडिरूवा नमाइक्खड़ यदिह धर्मफलं तदाख्याति । तथाएवं खलु चाहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पकरन्ति । एवमिति वक्ष्यमाणप्रकारेणेति । नेरइयत्ताए कम्मं पकरेत्ता नेरइएस उववज्ज
Page #66
--------------------------------------------------------------------------
________________
उपासक
॥ ३२ ॥
न्ति । तं जहा - महारम्भयाए महापरिग्गहयाए पश्चिन्दियवहेणं कुणिमाहारेणं, 'कुणिमंति' मांसम् । एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माल्याए अलियत्रयणेणं उक्कञ्चणयाए वञ्चणयाए। तत्र माया - वञ्चनबुद्धिः, उत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्य समीपवर्त्ति विदग्धचित्तरक्षणार्थ क्षणमव्यापारतया अवस्थानं वञ्चनं प्रतारणम । मणूसेसु पगइभद्दयाए पगइविणीयमाए साणुकोसयाए अमच्छरियाए । प्रकृतिभद्रकताभाव पापा, अनुक्रोशो-दया। देवेसु सरागसंजमेण संजमा संजमेण अकामनिज्जराए बलतवोकम्मेणं नमाइक्खड़ । यदेवमुरूपं नारकत्वादि तदाख्यातीत्यर्थः । तथा-जह नरया गम्पन्ती जे नरया जा य वेयणा नरए । सारीरमाणुमाई दुखाइ तिरिक्खजोणीए । १ ॥ माणुस्वं च अणिचं वाहिजरामरणवेयणापरं । देवे य देवलोए देवहिं देवसोक्खाई । २ ।। देवाथ देवलोकान्देवेषु देवसौख्यान्याख्यातीति । नरगं तिरिक्खजोणि माणुसभावं च देवलोगं च । सिद्धिं च सिडवसहि छज्जीवणियं परिकते । ३ ॥ जह जीवा बुज्झन्नी मुञ्चन्ती ह ग मङ्किलिम्सन्नि ! जह दुक्खाणं अन्नं करेन्ति केई अपटिबद्धा | ४ || अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुयेति । जह बेरमुनया कम्मसमु विहान्ति । २ ॥ आर्त्ताः शरीरतो दुःखिताः, आर्जितचित्ताः शोकादिपीडिताः, अर्त्ताद्वाध्यानविशेषादात्तिचित्ता इति । जह रागेण कडा पावओ फलविका । जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेन्ति । ६ ॥ अथानुष्ठेयानुष्ठालक्षणं धर्ममामेव विमावि । येन धर्मेण सिद्धाः सिहालयमुपयान्ति स एव धर्मो द्विविध आख्यात इत्यर्थः । तं जहाअगारधम्मं च अणगारधम्मं च । अणगारम् । इह खलु सओ सर्वान्धनधान्यादिप्रकारानाश्रित्य सवत्ताए सर्वात्मना सर्वैरात्मपरिणावैरित्यर्थः । अगाओ अणगारियं पवयस्स साओ पाणावायाओ वेरमण एवं मुसावाय अदिष्णादाण मेहुणपरिग्गहराईभोयणाओ बेरमणम्, अमाउसो अजगारसामाइ धम्मे पत्ते एयस्स धम्मस्स सिक्खाए उट्टिए निग्गन्थे वा निम्न्यी वा विहरमाणे आणाए आरा
दवाइय.
॥ ३२ ॥
Page #67
--------------------------------------------------------------------------
________________
हए भवइ । अगारधम्म दुवालसविहं आइक्वइ, तं जहा-पञ्चाणुवयाई तिणि गुणवयाई चत्तारि सिक्खावयाई, पञ्च अणुवयाई तं जहाचलाओ पाणाइवायाओ वेरमण, एवं मुसावायाओ अदिण्णादाणाओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणवयाई तं जहा-अणट्ठादण्डवेरमण दिसिव्वयं देसावगामियं पोसहोववासो अनिहिसंविभागो, अपच्छिममारणन्तियसलेहणाझूसणाआराहणा, अयमाउसो अगारमामाइए धम्मे पणत्ते. एयास धम्मम्स सिक्वाए उवट्टिए समणोवासए समणोवासिया वा विहरमाणे आणाए आगहए भवड । तए णं मा महइमहालिया मसामिा समणस्स भगदओ महावीम्स अन्तिए धम्मं सोचा निसम्म हट्टतुट्ट जाव किया जाए. उ. २५५ भगवं महावीर निक्खुत्तो आयाहिणपयाहिण करेइ. २ ना वन्दइ नसह, २ ता अत्यंगइया मुण्डे भविसा अगाराओ अणगारिय पदइया, अन्थेगइया पश्चाणुवइयं समिबखावश्यं दवालसविहं गिहिधम्म पडिबन्ना । अवसेसा णं परिसा समणं भगवं महावीरं वन्दित्ता नमंसित्ता एवं वयासी-"मुयक्रवाए जं भन्ने निग्गन्ये पावयणे, एवं सुपण्णत भेदतः, सभासिए वचनव्यक्तितः, मृविणीए मुष्टु शिष्येषु विनियोजनात् . मुभाविए तचमणनात् , अणुत्तरे भन्ने ! निग्गन्ये पावयणे । धम्म तं आइक्वमाणा उवसमं आइक्वह, क्रोधादिनिग्रहमित्यर्थः, उयसमं आइक्वमाणा वियां आरक्खह. बायग्रन्थत्यागमित्यर्थः, विवेग आइक्खमाणा वेग्मगं आइकबह-मनोनिवृत्तिमित्य : रमणं आइवश्वमाणा अकरणं पावाणं कम्माण आरक्वह. धर्मापशमादिरूपं वृनि हृदयम् । नन्धि ण अन्ने केइ समणे वा जे एरिस धम्ममाइक्वित्तए, प्रभुरिति शेषः । किमङ्ग पुण पनो उत्तरता"। एवं वन्दित्ता जामेव दिमं पाउन्भूया. नामेव दिसं पढिगय ति ॥ ११६ ॥
कामदेवा इ समणे भगवं महावीरे कामदेवं समणावासयं एवं वयासी । से नृणं कामदेवा तुमं पुत्ररत्तावरनकाल समयंसि एगे देव अन्तिए पाउभए। तणां से देवे एग महं दिव्वं पिसायरूवं विउबइ. रत्ता
अ-१२
.
ॐ
Page #68
--------------------------------------------------------------------------
________________
शाम
E
उपासका आसुरते ४ एगं महं नोलुप्पल जाव असिं गहाय तुम एवं वयासी। हं भो कामदेवा जाव जीवियाओ ववरो- ॥३३॥ विज्जसि। तं तुम तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि । एवं वण्णगरहिया तिण्णि वि उवसग्गा है। तहेव पडिउच्चारेयवा जाव देवो पडिगओ। से नृणं कामदेवा अडे समट्ठ ? । हन्ता, अस्थि ॥ ११७ ॥
'अटे समटे त्ति' अस्त्येषोऽर्थ इत्यर्थः, अथवा अर्थः-मयोदितवस्तुसमर्थ:-सङ्गतः ।। 'हन्ता' इति' कोमलामन्त्रणवचनम ॥१७॥ ॐ अज्जो इ समणे भगवं महावीरे बहवे समणे निगन्थे व निग्गन्धी य आसन्न एवं वहामी ।
"जइ ताव अजा ! समणोवासगा गिहिणो गिहमज्झावसाना दिमा समिरिक्ख गिए. उसग्गे रान सहन्ति जाव अहियासेन्ति, सक्का पुणाई, अज्जो, समणेहिं निग्गन्थे िदुवालस, गणिपिडगं सहितए जाब अहियासित्तए ॥ ११८ ॥
'अन्जो त्ति' आर्या इत्येवमामन्येवमवादिति ॥ 'महन्ति त्ति' यावत्करणादिदं दृश्यम । खमन्ति नितिकवन्ति । एकार्थाश्चैते विशेषव्याख्यानमप्येषामस्ति, तदन्यताऽवनेयमिनि ॥ ११८ ॥
तओ ते समणस्स भगवओ महावीरस्म तह ति एयमद्वं विणएणं पडिसुणन्ति ॥ ११९ ॥ तए ६ णं मे कामदेवे ममणांवासए टू जाव समणं भगवं महावीर पसिणाई पुच्छइ अट्ठमादिय इ. २ ता
Page #69
--------------------------------------------------------------------------
________________
जामेव दिसं पाउभूर, तामेव दिसं पडिगए ॥ १२० ॥ ना समण भगवं महावीरे अन्नया कयाइ चम्पाओ परिणिक्वमइ, २ ना बहिया जणवयविहारं विदग्द ॥ १२ ॥ ना णं से कामदेवे समणावासए पढम उवासगपडिमं उवसम्पजित्ताणं विहरइ ।। १२२ ॥ ताणं से कामदव समणांवासए बहुहिं जाव भावेत्ता वीसं साइं समणावासगपरियागं पाउणित्ता, एकारस उवासगपडिमाओ सम्म काएणं फासत्ता, मासियाए सलहणाए अप्पाणं झसिना, सट्ठि भत्ताई अणसणाए छदेत्ता, आलोइयपडिकन्ते, समाहिपत्ते, कालमासे कालं किच्चा, सोहम्मे कप्पे सोहम्मयडिंसयस्स महाविमाणस्म उत्तरपुरस्थिमेणं अरुणाभ विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाण चत्तारि पलिओवमाई ठिई पणत्ता ।। १२३॥ “से णं भन्ते!। कामदेवे ताओ देवलोगाओ आउक्खपण टिइक्खएणं अणन्तरं चयं चइत्ता, कहिं गमिहिइ, कहिं उववजिहिइ" ? । “गोयमा ! महाविदेहे वासे सिञ्झिहिइ” निक्वेवो ॥ १२४ ॥
॥ सत्तमस्स अङ्गस्स उवासगदसाणं वीयं अञ्झयणं समत्तं ॥ 'निक्खेवओ त्ति' निगमनवाक्यं वाच्यम । तच्चेदं "एवं खलु जम्बू! समणेणं जाव सम्पत्तेण दोच्चस्स अयमटेपणने ति बेमि ॥१२४॥
See
SAROKAR
-SIC
Page #70
--------------------------------------------------------------------------
________________
उपासक
॥ ३४ ॥
वो इस अञ्झणस्स । एवं खलु जम्बू ! तेणं कालेणं तेणं समरणं वाणारसी नाम नयरी । कोge चेइए । जियसत्तू राया ॥ १२५ ॥
अय तृतीयं व्याख्यायते तत्सुगममेव || नवरं 'उक्खेवो त्ति' उपक्षेप उपोद्घातः तृतीयाध्ययनस्य वाच्यः । स चायम् - "जइ णं, भन्ते ! समणेण भगवया जाव सम्पत्तेर्ण उवासगदसाणं दोच्चस्स अज्झयणस्स अयमट्ठे पणत्ते, तच्चस्स णं भन्ते के अद्वे पणते" इति कण्ठ्यArea | तथा कचिकोष्टकं चैत्यमधीतं, कचिन्महाकामवनमिति ॥ १२५ ॥ श्यामा नाम भार्या ॥ १२६ ॥
तत्थ णं वाणारसीए नयरीए चुलणीपिया नामं गाहावई परिवसइ अड्ढे जाव अपरिभूए । सामा भारिया । अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ, अट्ठ बुढिपत्ताओ, अट्ठ पवित्थरपउत्ताओ, अट्ठ वया दसगोसास्सिएण वर्ण । जहा अणन्दा राईसर जाव सवकज्जबडावए यात्रि होत्था । सामी समोसढे, परिसा निग्गया, चुलीपिया वि जहा आणन्दो तहा निग्गओ । तत्र गिहिधम्मं पडिवज्जइ । गोयमपुच्छा तहे सेसे जहा कामदेवस जाव पोसहसालाए पोसहिए बम्भचारी समणस्स भगवओ महावीरस्स अनियं धम्मपत्ति उवसम्पजित्ताणं विहरइ ॥ १२६ ॥ तए णं तस्स चुलणीपियस्स समणोवासयस्स पुत्ररत्तावरतकालसमयंसि एगे देवे अन्तियं पाउ भूए ॥ १२७ ॥
३४ ॥
Page #71
--------------------------------------------------------------------------
________________
CREAK
'तओ मंससोल्लए न वीणि मांसशृल्यकानि, शुले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः ॥'आदाणभरिसियं त्ति' आदान-आदरणं यदुदकतैलादिकमन्यतरद्रव्यपाकायामावुत्ताप्यते तद्भृते 'कडाईसि त्ति' केटाहे-लोहमयभाजनविशेपे आयामि-उत्काययामि । 'आइश्चामि त्ति' पाासिञ्चामि ॥ १२८ ॥
तए णं से देवे गं नीलुप्पल जाव असिं गहाय चुलणीपियं सक्षणोवासयं एवं वयासी "हं भो चुलणीपिया समणोवासयो जहा कामदेवो जाव न भञ्जसि, तोते अहं अजजिटुं पुत्तं साओ गिहाओ नीणेमि,
२ त्ता तव अग्गओ घा मि, २ ता तओ मंससोल्लए करेमि, २ ना आदाणभरियसि कडाहयंसि अबहेमि, 5 रत्ता तव गायं मंसण सोणिएण य आइञ्चामि, जहाणं तुम अदुहवल? अकाले चेव जीवियाओ ववरो
विजमि ॥२८॥ तएज से चुलणीपिया समणोवासए तेणं देवेणं पर वुत्ते समाणे अभीए जाव विहरइ * ॥१२९॥ तए णं से दे चुलणीपिय समणावासयं अभीयं जाव पासइ. २त्ता दोच्चं पि तच्चं पि चुलणीपियं | समणोवासयं एवं वयम्सी "हं भा चुलणीपिया समणोवासया" तं च भणइ सो जाव विहरइ ॥ १३०॥
तए णं में देव चुलगएपयं समणोवासयं अभीयं जाव पासित्ता आसुरगे चुलणीपियस्स समणोवासयम्स जेटुं पुत्त गिहाओ नोइ. रत्ना अग्गआ बाएइ, २त्ता तओ मंसस ल्लए करेइ, २चा आदाणभरियसि
-
Page #72
--------------------------------------------------------------------------
________________
उपासक
॥३५॥
कडाहयंसि अदहेइ, रत्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणिएण य आइञ्चइ ॥१३१॥ द.." तण णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ ॥ १३२ ॥ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ. रत्ता दोश्च पि तच्चं पि। चुलणीपियं समणोवासयं एवं वयासी "हं भो चुलणीपिया ! समणोवासया ! अपत्थियपत्थिया! जाव न भजेसि, तो ते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि, रत्ता तव अग्गओ घाएमि" जहा जेटुं पुत्तं तहेव भणइ, तहेव करेइ । एवं तचं पि कणीयसं जाव अहियासेइ ॥ १३३ ॥ सए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, रत्ता चउत्थं पि चुलणीपियं समणोवासयं एवं वयासी “ हं भो चुलणीपिया समणोवासया अपत्थियपत्थिया जइ णं तुमं जाव न भञ्जसि, तओ अहं अज जा इमा तव माया भदा सत्थवाही देवयगुरुजणणी दुकरदुक्करकारिया, तं ते साओ गिहाओ नीणेमि, २त्ता तव अग्गओ घाएमि, २ना तओ मंसमोल्लए करेमि. रत्ना | आदाणभरियसि कडाहयंसि. अइहेमि, २त्ता तव गायं मंसेण य सोणिएण य आइञ्चामि, जहा णं तुम । अदुहवसते अकाले चेव जीवियाओं ववपिजसि ।।३४ ॥ तए णं से चुलगीपिपा सत्रण वाम र ले गं
Page #73
--------------------------------------------------------------------------
________________
5-NIRMER
देवणं एवं वृने समाणे अभीण जाव विहरडः ॥ १३५ ।। ता णं से देव चुलम पिवं समणावासयं अभीयं जाव विहग्माणं पासह, ना लणीपियं समणावामयं दोच पि तच्च पि एवं व्यासी "हं भो चुलणोपिया समणोवासया नहव जाव वर्मविजमि" ॥१३६॥ ताण तम्म चूलणीपियम्स समणोवासयस तेणं देवेणं दोच्च पि न पि एवं उनम्मानमाणम्म इमेयारूव अझथिए ५ । "अहो गरेइमे पुरिसे अणायरिए अणायरियबुद्धों अणायरियाई पाबाई कम्माई समायग्ड, जेणं मम जेठं पुत्तं सानो मिहाओ नोणेड, रत्ता । मम अग्गओ धाएइ, २ना जहः कयंतहा चिन्तेइ जाव गायं आइञ्चइ, जेणं मन मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आइइ, जेणं मम कणीयसं पुत्तं माओ गिहाओ तहेजाव आइश्चइ, जा वियणं इमा मम माया भदा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया, तं पि य पो इच्छइ साओ गिहाओ नोणेत्ता मम अग्गओ घाएत्ता नं सेयं खलु मम एयं पुरिसं गिणिहत्तए" नि कह उट्ठाइए, से विय | आगासे उप्पहए, तेणं च खम्भे आसइए, महया महया सद्दे कोबादले कए नए ऐसा भदा सत्यवाही तं कोलाहलसहं सोया निसम्म जेणेव चुलणीपिया समणावासए तेणेव उवागच्छड, रत्ता
Page #74
--------------------------------------------------------------------------
________________
पासका
इकार.
२
चुलणीपियं समणोवासयं एवं वयासी “किण्णं पुत्ता तुमं महया महया सद्दे गं कोलाहले कए ?" ||१३८॥ तए णं से चुलणीपिया समणोवासए अम्मयं भई सत्यवाहिं एवं वयासी “एवं खलु अम्मो न जाणामि केवि पुरिसे आसुरत्ते ५ एगं महं नीलुप्पल असिं गहाय मम एवं वयासी, हं भो चुलणीपिया सालणावासया अपत्थियपत्थिया ४ वजिया जइ णं तुमं जाव ववरोविजसि ॥ १३९॥ तए णं अहं तेगं पुरिसेणं एवं वुत्ते समाणे अभीग जाव विहरामि ।। १४० ॥ तए णं से पुरिसे मम अभीयं जाव विहरमाणं पासइ, रत्ता मन दं च पि लञ्च पि एवं वयासी, हं भो चुलणीपिया समणोवासया तहेर जाव गायं आइ. ञ्चइ ॥ १४१॥ तए णं अहं तं उज्जलं जाव अहियासेमि। एवं तहेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव आइञ्चइ । अहं तं उज्जलं जाव अहियासेमि ॥१४२॥ तए णं से पुरिसे मम अभीयं जाव पासइ. २त्ता मम चउत्थं पि एवं वयासी, हं भो चुलणीपिया समणोवासया, अपत्थियपत्थिया, जाव न भञ्जसि. तो ते अज्ज जा इमा माया गुरु जाव ववरोविजसि ॥१४३।। तए णं अहं तेणं पुरिसेणं एवं बुत्ते समाणे अभीए जाब विहरामि ॥ १४४ ॥ तए णं से पुरिसे दोन पि तच्च पि मम एवं वयासी, हं भो चुलणीपिया समणोवासया अज्ज
१.३६॥
Page #75
--------------------------------------------------------------------------
________________
जाव वरोविजसि ॥ १४५ ॥ तए णं तेणं पुरिसेणं दोच्चं पि तच्च पि मम एवं वृत्तस्स समाणस्स इमेयारूवे अज्झथिए, अहो णं इसे पुरिसे अणारिए जाव समायरइ, जेणं मम जेट्टं पुत्तं साओ गिहाओ तहेव जाव कणीसं जाव आइञ्चइ, तुब्भे वि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाइत्तए, तं सेयं खलु मम एयं पुरिसं गिव्हित्तए मए वि य खम्भे आसाइए, महया महया संदेणं कोलाहले कए || १४६ ॥ तणं सा भद्दा सत्यवाही चुलणीपियं समणोवासयं एवं वयासी, नो खलु केइ पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीणेइ. रत्ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस तुमेरिस दि । तं गं तुमं इयाणि भग्गनियमे भग्गपोसहे विहरसि । तं णं तुमं पुत्ता ! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि ॥ १४७ ॥
'एस णं तुमे विदरिस दिट्टे त्ति' एतच्च त्वया विदर्शनं विरूपाकारं विभीषिकादि दृष्टं - अवलोकिपिति । 'भग्गए त्ति' - स्थूलप्राणातिपात विर्भावतो मत्वात् तद्विनाशार्थं कपिनोडावना, सापराधस्यापि विषयह तू भवनियम:- कोपोदयेनोत्तरगुणस्य क्रोधाभिग्रहरूपस्य भगत्वात् भपोषधो-व्यापारपौषधभङ्गात्, 'एयस्सति' द्वितीयार्यद पवार, एतचय-.. भ्यो निवेदय, यावत्करणात्पटिकमाहि-निवर्त्तस्व, निन्दाहि आत्मसाक्षिकां कुत्सां कुरु गरिहाहि-गु कुत्सां विधेहि, विवाहि
Page #76
--------------------------------------------------------------------------
________________
दवाइन,
शासक-वित्रोटय तद्भावानुबन्धन विधेहि. विसोहेहि-अतिचारमलक्षालनेन, अकरणयाए अन्भुटेहि-वदकरणाभ्युपगर्म कुरु, अहारिह तवोकम
पायच्छित पडिक जादि न पती । एतेन च निशीथादिषु गृहिणः प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति ये प्रतिॐ पद्य ते, सन्मापास्त ६ देशेन वायश्चित्तस्य जीतव्यवहारानुपातित्वात् ॥ १४७ ॥ । तए णं से चुलणीपिया समणोवासए अम्मगाए तह ति एयमटुं विणएणं पडिसुणेइ, रत्ता तस्स | ठाणस्स आलोएइ जाव पडिवजइ ॥ १४८ ॥ तए णं से चुलणीपिया समणोवासए पढम उवासगपडिम उवसम्पजित्ताणं विहरइ । पढम उवासगपडिमं अहासुत्तं जहा आणन्दो जाव एकारसमं वि ॥ १४९ ॥ तए णं से चुलगीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे मोहम्मवडिंसगस्स उत्तरपुरस्थिमेणं अरुणप्पभे विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई पणत्ता। महाविदेहे वासे सिज्झिहिद ॥ १५० ॥ निक्वेवो ॥ सत्तमस्स अस्स उवासगदसाणं तइयं अज्झयाणं समत्तं ॥
उक्खेवओ चउत्थस्स अज्झयणस्स ॥ एवं खलु जम्बु ! तेणं कालेणं तेणं समएणं बाणारसी नामं नयरी, कोटुए वेइए, जियसत्तू राया, सुरादेवे गाहावई, अड्डे, छ हिरण्णकोडीओ, जाव छ वया दसगो
ॐॐॐॐॐ
ॐॐॐ
Page #77
--------------------------------------------------------------------------
________________
97
| साहस्सिएणं वएणं, धन्ना भारिया, सामी समोसढे, जहा आणन्दो तहेव पविजइ गिहिधम्म, जहा कामदेवो जाब समणस्स भगवओ महावीरस्स अन्तियं धम्मपणत्ति उयसम्पजित्ताणं विहरइ ॥ १५१ ॥ ___ अथ चतुर्थयारभ्यते, तदपि सुगमम, नवरं चैत्यं कोष्टकं, पुस्तकान्तरे कापमहावनम, पन्या च भार्या ॥ ११ ॥
तए णं तम्प सुरादेवस्स समणोवासयस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भनित्था॥ 2 से देवे एगं मह नीलुप्पल जाव असिं गहाय सुरादेवं समणांवासयं एवं वयासी. हं भो सुरादेवा ! समणो
वासया ! अपत्थियपत्थिया ! जइ णं तुम सीलाई जाव न भञ्जसि, तो ते जेटुं पुत्तं साओ गिहाओ नीणेमि, | रत्ता तव अग्गओ घाएमि. रत्ता पञ्च सोल्लए करेमि, २त्ता आदाणभरियसि कडाहयंसि अइहेमि, ना तब
गायं मंसेण य सोणिएण य आइञ्चामि, जहा णं तुम अकाले चेव जीवियाओ ववरोविजसि। एवं मझIP मयं, कणीयसं, एकेके पञ्च सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एकके पश्च सोल्लया ॥१५२॥ 12
तए णं से देवे सुरादेवं समणोवासयं चउत्थं पि एवं वयासी, हे भो सुरादेवा! समणोवासया ! अपस्थियपस्थिया! जाव न परिचयसि, तो ते अञ्ज सरीरंसि जमगसमगमेव सोलस रोगायले पक्खिवामि, तं जहा सासे
SCRECOR-55
Page #78
--------------------------------------------------------------------------
________________
GEAR
1३८॥
अपासक- कासे जाव कोढे, जहा पं तुमं अट्टदुहट्ट जाव ववरोविज्जसि ॥ १५३ ॥
जमगसम ति--योगत्यर्थः । सासे इत्यादौ यावत्करणादिदं दृश्यम् । सासे १ कासे २ जरे ३ दाहे ४, कुच्छिमूले ५ भगन्दरे ६ । अरिसा 9 जोर दिट्ठी ९, मुहमूले १० अकारए ११ ॥ १॥ अच्छिवेयणा १२, कण्णवेयणा १३, कण्डू १४, उदरे १५, कोडे १६ । अकारका-अराधकः ।। १५३ ॥
तए णं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चं पि तच्च पि भणइ जाव ववरोवि. जसि ॥ १५४ ॥ तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्वं पि तच्चं पि एवं वुत्तस्स।
समाणस्स इमेयारूवे अज्झथिए । अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं ६ जाव कणीयसं जाव आइश्चइ, जे वि य इमे सोलस रोगायङ्का ते वि य इच्छइ मम सरीरगंसि पक्खिवि-* त्तए, तं सेयं खल ममं एयं पुरिसं गिण्हित्तए त्ति कटु उट्ठाइए, से वि य आगासे उप्पइए, तेण य?
खम्भे आसाइए, महया महया सद्देणं कोलाहले कए ॥१५५॥ तए णं सा धन्ना भारिया कोलाहलं सोचा। निसम्म, जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ, रत्ता एवं वयासी, किण्णं देवाणुप्पिया ! तुभेहिं महया महया सद्देणं कोलाहले कए ? ॥ १५६ ॥ तए ण से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी,
RECE
कसबार
P३८॥
Page #79
--------------------------------------------------------------------------
________________
एवं खलु देवापि केवि पुरिसे तहेव कहेइ जहा चुलणीपिया । धन्ना वि पडिभणइ जाव कणीयसं नो खलु देवाणुप्पिया ! तुब्भं केवि पुरिसे सरीरंसि जमगसमगं सोलस रोगाय पक्खिवइ, एस णं केवि पुरिसे तु उवसग्गं करेइ । सेसं जहा चुलणीपियस्स भद्दा भणइ एवं निरवसेसं जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उववन्ने । चत्तारि पलिओ माई ठिई । महाविदेहे वासे सिज्झिहिइ ॥ १५७ ॥ निक्खेवो ॥
सत्तमस्स अङ्गस्स उवासगदसाणं चउत्थं अज्झयणं समत्तं ॥
इति चतुर्थम् । पञ्चमं कड्यम् |
कामदेव
उक्खेव पञ्चमस्स एवं खलु जम्बू तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, सङ्घवणे उज्जाणे, जियसत्तू राया, चुल्लसयए गाहावई अड्डे जाव छ हिरण्ण कोडीओ, जाव छवया दसपोसाहस्तिएणं वएणं. बहुला भारिया, सामी समोसढे, जहा आणन्दो तहा निधि परिह । सेसे जहा व धम्मपण्णतिं उवसम्पजित्ताणं विहरइ ॥ १५८ ॥ तए णं तस्स चुललयगस्स समणोवासयस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अन्तियं जाव असिं गहाय एवं वयासी, हं भो चुल्लसयगा ! समणोवासया ! जाव न भञ्जसि तो ते अज्ज जेट्टं पुत्तं साओ गिहाओ नौणेमि, एवं जहा
Page #80
--------------------------------------------------------------------------
________________
उपासक-ट
जुलणीपियं, नवरं एक्केक्के सत्त मंससोल्लया, जाव कणीयस जाव आइञ्चानि ॥ १५९ ॥ तए जसे राम चुल्लसपए समगावासए जाप विहरइ ॥ १६० ॥ तए णं से देवे चुल्लसयगं समणोवासपं च उत्थं पि एवंद वयासी, हं भी चुल्लसयगा ! समणोवासया ! जाव न भञ्जसि, तो ते अज जाओ इमाओ छ हिरणकोडीओ निहाणापउत्ताओ छ बुड्पिउत्ताओ छ पवित्थरपउत्ताओ, ताओ साओ गिहाओ नीणेमि, २ ना आलभियाए जयरीए सिडाडग जाब पहेसु साओ समन्ता विप्पइरामि, जहा गं तुम अदुहवसट्टे अकाले चेव जीसियाओ ववरोविज्जसि ॥ १६१ ॥ लए णं से चुलसयए समणोवासए लेग देवेणं एवं बुत्ते । समाणे अभीग जाव विहरइ ।। १६२ ॥ तए णं ले देवे चुल्लसयगं समणोवासयं अभीयं जाव पासित्ता दोच्च पि तचं वि तहेव भणइ जाव ववरोविजसि ॥ १६३ ।। तए थे तस्स चुल्लसयगा लमणोवासयस तेणं देवेणं दान पि तच्च पि एवं बुत्तस्स समाणस अयमेवारूवे अज्हाथिय अहो न रिले अणारिय जहा चुलणोपिया तहा चिन्तेइ जाव कणीयसं जाव आइञ्चइ. जाओ विचणं इमाओं मन छ हिणकोडीओ निहाणपउत्ताओछ बुद्धिपउत्ताओ छ पवित्थरपउत्ताओ, ताओ वि य जं इच्छइ मम साओ मिहाआर
Page #81
--------------------------------------------------------------------------
________________
नीणेत्ता, पाए नयरीए सिडाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एयं पुरिस गिणिहत्तए त्ति कटु उट्ठाइए जहा सुरादेवो । तहेब भारिया पुच्छइ, तहेव कहेइ ।।१६४ ।। सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पं अरुणसिद्धे विमाणे उववन्ने । चत्तारि पलिओवमाइं ठिई। सेसं तहेव जाव महाविदेहे वासे है। सिज्झिहिइ ॥१६५|| निवखेवो । सत्तमस्स अङ्गस्स उवासगदसाणं पञ्चमं अज्झयणं समत्तं ॥
छट्ठस्स उक्खेवओ ॥ एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं कम्पिल्लपुरे नयरे, सहस्सम्बवणे । उजाणे, जियसत्तु राया, कुण्डकोलिए गाहावई, पूसा भारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ छवया दसगोसाहस्सिएणं वएणं । सामी समोसढे, जहा कामदेवो तहा सावयधम्म पडिवज्जइ । सव्वेव वत्तदया जाव पडिलाभेमाणे विहरइ ।। १६६ ॥ तए णं से कुण्डकोलिए समणोवासए अन्नया कयाइ पुद्यावाहक समयंसि जेणेव असोगवणिया जेणेवपुढविसिलाप ए तेणेा उत्रागच्छः २वा नाममुद्दगं च उ... जगं च पुढविसिलापट्टए ठवेइ, रत्ता समणस्स भगवओ महावीरस्त अन्तिय धम्मपण्णत्तिं उदसम्पज्जित्ताणं विहरइ ॥ १६७ ।। तए णं तस्स कुण्डकोलियस्स समणोवासयस्स एगे देवे
Page #82
--------------------------------------------------------------------------
________________
उपासक- अन्तियं पाउब्भवित्था ॥ १६८ ॥ तए णं से देवे नाममुदं च उत्तरिजं च पुढवि सिलापट्टयाओ गेण्हइ, दशाङ्गम ॥४०॥ २त्ता सखिडिगि अन्तलिक्खपडिवन्ने कुण्डकोलियं समणोवासयं एवं वयासी । हं भो कुण्डकोलिया !
समणोवासया ! सुन्दरी गं देवाणुप्पिया ! गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती, नत्थि उट्ठाणे इ वा कम्मे इ वा वले इ वा वीरिए इ वा पुरिसकारपरक्कमे इ वा, नियया सबभावा ! मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अत्थि उट्ठाणे इ वा जाव परकमे इ वा, अणियया सवभावा । १६९ ॥
षष्ठे किमपि लिख्यते ॥ 'धम्मपण्णत्ति त्ति' श्रुतधर्मप्ररूपणा दर्शन-मतं सिद्धान्त इत्यर्थः ! उत्थान-उपविष्टः सन् यो भवति, कर्म-गमनादिकम्, बलं-शरीरम्, वीर्य-जीवप्रभवम्, पुरुषकारः-पुरुषत्वाभिमानः, पराक्रमः-स एव सम्पादितस्वषयोजनः, इति उपदर्शने वा-विकल्पे, नास्त्येतदुत्थानादि जीवानां, एतस्य पुरुषार्थाप्रसाधकत्वात् , तदसाधकत्वं च पुरुपकारसद्भावेऽपि पुरुषार्थसिद्धयनुपलम्भात् । एवं च नियताः सर्वभावाः यैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरषकारवलादन्यथा कर्तुं शक्यन्त इति । आह च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" | तथा । 'नहि भवति यन्नभाव्यं, भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति ॥२॥” इति
मङ्गुलि ति' असुन्दरा धर्मप्रज्ञप्तिः-श्रुतधर्मप्ररूपणा। किं स्वरूपासावित्याह अस्तीत्यादि, अनियता सर्वभावाः पत्थानादेर्भवन्ति | 18| तदभावान्न भवन्तीति कृत्वेत्येवस्वरूपा ॥ १६९ ॥
॥४०॥
5437-5+05ॐ
SOROSCOM
ॐ5%
S
Page #83
--------------------------------------------------------------------------
________________
तए णं से कुण्डकोलिए सभणोवासए तं देवं एवं वयासी, जइ गं देवा! सुन्दरी गोसालस्स मस लिपुत्तस्स धम्मपण्णत्ती, नथि उट्ठाणे इ वा जाव नियया सवभागा, मंगुली गं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थि उट्ठाणे इ वा जाव अणियया सवभाग । तुमे णं देवाणुप्पिया? इमा एयारूवा दिव्वा देविड्डी, दिव्या देवज्जुई, दिव्वे देवाणुभावे, किं उट्ठाणेणं जाब पुरिनकारपरक्कमेणं, उदाहुल | अणुट्ठाणेणं अकम्मेणं जाव अपुरिसकारपरकमेणं ॥ १७० ॥
तता.सौ कुण्डकोलिक ते देवमेवमवादीत् , यदि गोशालकस्य सुन्दरो धर्मो, नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवंरूपो, पङ्गुलश्च पहावीरधर्मों, ऽस्ति कांदीत्यनियताः सर्वभावा इत्येवं स्वरूपः, इत्येवं तन्मतमनूध कुण्डकोलिकतन्मतदपणाय विकल्पर्ष कुर्वभाह-"दमे मित्यादि' पूर्ववाक्ये यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति । लयाय दिव्यो-देव-र्यादिगुणः केन |वना लामा कित्यानादिना 'उदाह नि' अहोश्चित् अनु यानादिना ! तपोब्रह्मचर्यादीनामकरणेनेरि भाय।। १७० ।।
तए ण से देवे कुण्डकालियं समणोवासयं एवं क्यासी, एवं खलु देवा प्रिया भए इमेगारूवा दिव्वा वडी अणुढाणां जाव अपुरिसकारपरकमेणं लद्धा पत्ता अभिसामा १७१॥ तए | से कुण्डकोलिए समणोवासए तं देवं एवं वयासी, जइ णं देवा ! तुमे इमा ए वा दिव्वा देविड्डी अणु
Page #84
--------------------------------------------------------------------------
________________
उपासक द्वाणेर्ण जाव अपुरिसकारपरकमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नथि उट्ठाणे इ वा जाव ॥४१॥ परकमे इ वा, ते किं न देवा ? । अह णं देवा ! तुमे इमा एयारूवा दिव्या देविड्थी उट्ठाणणं जाव पर
ककमेणं लद्धा पत्ता अभिसमन्नागया, तो जं वदसि सुन्दरी गं गोसालस्स मडलिपुतस्स धम्मपण्णत्नी नत्थि पउदाणे इ वा जाब नियया सत्यभावा, मंगुली गं समणस्स भगरओ महावीरस्स धम्मपपणनी अस्थि उहाणे इवा जाव अणियया सव्वाभावा, तं ते मिच्छा ॥ १७२ ॥
यगुत्थानाभावेनेति पक्षो गोशलकमताश्रितत्वाद् भवन तथा येषां जीवानां नाम्न्युत्थानादि तपश्चरणकरणमित्यर्थः. ते इति जीवाः किं न देवाः पुच्छनोऽयमभिमाया, यथा वं पुरुषका विना देवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीया ये उत्थानादिनि । तारते देवाः पाप्नुन्नि, न नदेवमिमित्युन्धानाधपलापपक्षे षणम् । अथ लयेय अधिरुन्यानादिना लब्धा तमो पदसि सन्दरा गोशालकपक्षशिरसुन्दा पहावीरपतइति तत तब मियावचनं भवति नाय व्यभिचारादिति ॥ १७२ ।।
तए जब वे कुण्डया लिए गए बुने पमाणे सदिए जाव कलुससमावन्ने नो संचाएइ कुण्ड को बियस समगो वासयस किनि पामोमवमाइक्विानए, नाममुदयं च उरिलयं च पुढविलिलापट्टए टवेइ. २ला जामे दिस पाउ भूग, तामेव दिसं पहिगए ॥ १७७३ ॥
Page #85
--------------------------------------------------------------------------
________________
artsii tadtarक्तः सन् शङ्कितः संशयवान जातः किं गोशालक सत्य महावीर महारस्य युक्ति प्रतिष्ठितत्वादेवविकल्पवान संत इत्यर्थः । काङ्क्षिती महावीरसियादिति विकल्पवान इत्यर्थः । कर instaती गोशालक मतमेव साध्विति निपातसमः पातनविवयविपयलक्षणं गोशा estangeronia मिथ्यात्वं प्राप्त इत्ययाभाव-जित अनेनेति खेदरूपाय इति ॥ 'नो इति' न शक्रोति। प्रमोक्षं - उत्तरमाख्यातं भणितमिति ॥ १७३ ॥
तेणं काले तेणं समरणं सामी समोसढे ॥। १७४ ।। तए णं से कुण्डकोलिए समयोवासए इमीसे कहाए लखट्टे ह जहा कामदेवो तहा निगच्छड़ जाव पज्जुवासइ । धम्मका ॥ १७५ ॥ कुण्डको लिया इसम भगवं महावीरे कुण्डकोलियं समणोवासयं एवं क्यासी से नृणं कुण्डकोलिया ! कलं तुभ पुव्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउ भवित्था । तए णं से देवे नाममुदं च तत्र जाव पडिगए। से नृणं कुण्डकोलिया ! अट्ठे समट्ठे ? हन्ता अस्थि । तं धन्ने सि णं तुमं कुण्डकोलिया ! जहा कामदेवो ॥ अजो इसमणे भगवं महावीरे समणे निग्गंथेय निग्गन्धीओ य आमन्तिता एवं वयासी, जइ ताव अज्जो ! गिहिणो गिहिमज्झाबसन्ता णं अन्नउत्थिणं अट्ठेहि य हेऊहि य पसिगेहि य कारणेहि य वागर
Page #86
--------------------------------------------------------------------------
________________
उपासक
हि य निप्पहपसिणवागरणे करेन्ति, सक्का पुणाइ अज्जो ! समणेहिं निग्गन्थेहिं दुकालमा गणिधिडगं ॥ ४२ ॥ अहिजमाणेहि अन्न उत्थिया अहेहि य जाव निप्पट्टपसिणा करित्तए ।। १७६ ।।
'गिहमझावसन्हा ति अन्यायसन्तो, णमितिवाक्यालङ्कारे, अन्पयूथिकान अर्थ :--जीवादिभिमभिसर्वाधि :अनयत्यतिरेकल पश्चनीवपदा कारगैः-उपपत्तियावरूपैः, व्याकरणैश्च-परेण भितस्योत्तरदान । 'निष्पपसिणKागरगेति' निरन्नानि स्पर्धा पकानि पश्रध्याकरणानि पे ते नि:स्पष्टपनल्याकरा, प्राकृतत्वादा निषिप्रश्नव्याकरणास्तान् इति । 'सका रणनि' शक्य हे आर्याः श्रमगैरन्ययूविका निःस्पष्टपश्नव्याकरणाः कर्तुम् ॥ १७६ ॥
लए णं समगा नि: या यनिग्गन्धीओ य समणस्स भगवओ महावीरस्स तह नियमईवणएणं पडि सुनिन ॥ १७४ : तए गं कुण्डकोलिए समणोवासए समणं भगवं महावार बन्दई नभाद. रता पसि गाई छद. २. समादियाइ, पला जामेव दिस पाउनभए, तामेव दिसंपडिगए सामी बहिया जणायामहाविहरता तस्स कण्डकोलियरस समणावासयस वहांहबोल जा माणस्स नाइस संरच्छराइव इवान्ताई, पणरसमस्स संबच्छरस्स अन्तरा बढमाणस्स अनया कयाइ जहा कामदेव तहा जपुत टवेतातहा पोसहलालाए जाव धम्मपएणति उवसम्पजित्ताणं विराएवं एक्का-10
GREENTER
-
Page #87
--------------------------------------------------------------------------
________________
रस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन हिइ ::१७९: निक्खे:
सत्तमस्स अङ्गस्स उवासगदसाणं छठें अज्झयणं समत्तं ॥ सत्तमस्स उक्वेवो ॥
पोलासपुरे नामं नयरे। सहस्सम्बवणे उज्जाणे, जियसत्तू राया ॥ १८० ॥ तत्थ णं पोलासपुरे नयरे । । सद्दालपुत्ते नामं कुम्भकारे आजीविओवासए परिवसइ । आजीवियसमपंसि लद्धढे गहियढे पुच्छियढे
विणिच्छियडे अभिगयो अट्टिमिंजपेमाणुरागरत्ते य अयमाउसो आजीवियसमए अहे अयं परमहे सेसे 2 अणहे त्ति आजीवियसमएणं भावेमाणे विहरइ ।। १८१ ॥
सप्तभ सुगममेव, नवरं 'आजीविओवासए त्ति' आजीविका-गोशालकशिष्याः, तेषामुपासक आजीविकोपासकः लब्धार्थः-श्रवणतो, गृहीतार्थी-बोधतः, पृष्टार्थ:-संशये सति, विनिश्चितार्थ--उत्तरलाभे सति ॥ १८१॥
तस्स ण सद्दालपुत्तस्स आजीविओवासगस्स एका हिरण्णकोडी निहाणपउत्ता एका वुड्डिपउत्ता एक्का पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं ॥१८२ ॥ तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्था ।। १८३ ॥ तस्स णं सदालपुत्तस्स आजोरिओगसगम्स पोला
RECENG
Page #88
--------------------------------------------------------------------------
________________
उपासक॥ ४३ ॥
सपुर नगरस बहिया पञ्च कुम्भकारावणसया होत्था । तत्थ णं बहवे पुरिसा दिष्णभइभत्ता काकलिं बहवे करए य वारए य पिहडए य घडए य अघडए य कलसए य अलिए य ज य उड़ियाओ य करेन्ति, अन्न व से बहवे पुरिसा दिष्णभइभत्तवेषणा कलाकलितेहि बहुहिं करएहि वजाउडियाह य रायमरसि विनिं कप्पेमाणा विहरन्ति ॥ १८४ ॥
'दिष्ण ति' दत्तपं द्रव्यभोजनलक्षणं वेतनं मूल्ये येषां ते तथा 'लत' | बहून कर कान्वार्यटिका, वारकवि-गडुकान, पिटरकान-स्थालीः घटकान-प्रतीतान, अटक-पटाईमानान, कलका-आकारविशेषवतो कान, अलिअणि च महदुदकभाजनविशेषान् जम्बूलकांध-लोकरूच्यावरीयान, उष्ट्रिकांच- सुरातैलादिमाननविशेषान् ॥ १८॥ तए णं से सदालपुत्ते आजीविओवासए अन्नया कयाइ पुत्रावरण्हकालसमयंसि जेणेव असोगवणिया बाग, रत्ता गोसालस मङ्गलिपुत्तस्स अन्तियं धम्मपण्णत्तं उवसम्पजित्ताणं विहरइ ॥ १८५ ॥ तणं तमालपुत्तस्स बाजीविओवासगस्त एगे देवे अन्तियं पाउम्भवा ॥ १८६॥ तए णं से देवे अन्तक्विपनि सखिडिशियाई जाय परिहिए सालपुत्तं आजीविआवास एवं वासी, एहि पं. cartoon! क इह महामहणे उत्पन्नणाणदंसणघरे तीयपपन्नानागयजाणए अरहा जिणे केवली
Вы
Page #89
--------------------------------------------------------------------------
________________
सदरसी
कहियमहियपूइए सदेवमयासुरस्त लोगस्स अञ्चणिजे बन्दणिजे सकारणिक सम्माणपिजे का मङ्गलं देवयं चेइयं जाव पज्जुवासणिज्जे तचकस्मसम्पते । तं णं तुमं वन्देजाहि जान पज्जुवासेनाहि पाडिहारिएणं पीढफलगसिज्जासंधारण उवनिमन्तेजाहि ॥ दोघं तिथं पि एवं इ २ता जामेव दिसं पाउ भूए तामेव दिसं पडिगए ॥ ९८७ ॥
'पeिs freeयति, 'इति' अस्मिन्नगरे 'महामाह नि' मा हन्सिन इन्मीत्यर्थः, आत्मना वा इतः परं प्रति मान इत्येवमाचष्टे यः समानः, स एव मनः प्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिनजीवनननिवृत्तत्वात् महान्माहनी - महामाहनः । उत्पनेआवरणक्षयेणाविभू ज्ञानदर्शने धारयति यः स तथा । अत एवातीतप्रत्युत्पन्नानागतज्ञापकः, 'अरह त्ति' अर्हन्महापातिहार्यरूपपूजाईत्वाद, अविद्यमानं वारह-एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जिनो-रागादिजेतृत्वाद, केवलानि परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति केवल अादिज्ञातेऽपि सर्वज्ञानं प्रतिशङ्का स्यादित्याह सर्वज्ञः साकारोपयोगसामर्थ्यात् सर्वदशी - अनाकारोपयोगसामर्थ्यादिति, तथा 'deiaaहियमहियपूइए त्ति त्रैलोक्येन - त्रिलोकवासिना जनेन, 'वहिय त्ति' समग्रैश्वर्याद्यतिशय सन्दोहदर्शनसमाकुलarer exertin raलकुतूहलबलादनिमिषलो चनेनावलोकितः, 'महिय सि' सेव्यतया वाञ्छितः पूजितव पुष्पादिभिर्यः स तथा एतदेव व्यक्ति, सदेवमनुजासुरा यस्मिन्स सदेवमनुजासुरस्तस्य लोकस्य प्रजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः, सत्करणीय-आदर या सन्माननीयो-म्युत्थानादिप्रतिपत्तिभिः, कल्याणं मङ्गलं दैवतं चैत्यमित्येवं बुद्ध्या पर्युपासनीय इति । तच्च
Page #90
--------------------------------------------------------------------------
________________
उपासक- कम्म त्ति' तथ्यानि सत्फलाव्यभिचारतया यानि कर्माणि क्रियास्तत्सम्पदा-तत्समृद्धया यः सम्पयुक्तो-युक्तः स तथा ॥ १८७ ॥ ॥४॥
तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए समुप्पन्ने । एवं खलु मम धम्मायरिए धम्मोबएसए गोसाले मङ्खलिपुत्ते, से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्च कम्मसम्पयासम्पउत्ते, से णं कलं इहं हवभागच्छिस्सइ । तए णं तं अ. वन्दिस्सामि जाव धज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामि ॥ १८८ ॥ तए णं कलं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया जाव पज्जुवासइ ॥ १८९ ॥ ___ कलमिया मापदणा भाषाप रसीए इत्याटिर्जलन्ने मुरिए इत्येतदनाः प्रभात पर्णको दृश्यः स चोक्षिा ज्ञान : बाख्देय...॥ ___ लागि एन आजीविनवासा इमीसे कहा लढे समाणे एखाल सम. भगनावीर जाव विण्ड, तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पज्जासामि, प सम्पेहे इ. २ना पहाए जाव पायच्छित्ते मुद्धप्पावसाई जाव अपमहग्याभरणालवियसरीर मणुस्सवग्गुरापरिगए साओ गिहाओ पडिमिक्खमइ, रत्ता पालासपुरं नयर मज्झं मज्झणं निग्गच्छइ, रत्ना जेणेव सहस्सम्बवणे उजाणे
Page #91
--------------------------------------------------------------------------
________________
जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २त्ता तिकवुत्तो आयाहिणंपयाहिण करेइ. २त्ता वन्दइ 16 नमसइ, रत्ता जाव पज्जुवासइ ।। १९० ॥ तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवास
गस्स तीसे य महइ जाव धम्मकहा समत्ता ॥ १९१ ॥ सदालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजोविओवासयं एवं बयासी, से नूणं सद्दालपुत्ता! कल्लं तुमं पुवावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि । तए णं तुभं एगे देवे अन्तियं पाउभवित्था । तए णं से देवे अन्तलिक्खपडिबन्ने एवं
वयासी, हं भी सदालपुत्ता ! तं चैव सवं जाव पज्जुवासिस्सामि, से नृणं सदालपुत्ता ! अटे सम?? । हता A. अस्थि । नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मवलिपुत्तं पणिहाय एरं वुत्ते , २२ ॥ तए । तस्सा | सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं कुत्तस्स समाणस्स इमे एयारूवे अज्झथिए । एस शं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पठत्ते । तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नममित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए एवं सम्पहेइ, २सा उट्टाए उद्देइ, स्त्ता समणं भगवं महावीरं वन्दइ नमसइ. २ना एवं खलु भन्ते! मम
Page #92
--------------------------------------------------------------------------
________________
दाङ्गम.
क18 पोलासपुरस्स नयरस्स बहिया पञ्च कुम्भकारावणसया। तत्थ णं तुब्भे पाडिहारियं पीढ जाव संथारयं ॥४५॥ ओगिण्हित्ताणं विहरह ॥ १९३ ॥ तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एय
मटुं पडिसुणेइ, रत्ता सदालपुत्तस्स आजीविओवासगस्स पञ्चकुम्भकारावणसएसु फासुएसणिज्जं पाडिहारियं पीढफलग जाव संथारयं ओगिहिसाणं बिहरहा ॥१४॥ तए णं से सहालपत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभण्डं अन्ता सालाहिती बाहिया नीणेई. २त्ता आयसि दलयइ ॥ १९५ ॥
'वायाहययं नि' वाताहतं वायुनेपच्छोषमानीनमित्यर्थः । कोलालभाई ति' कुलाला: कुम्भकाराः नेपामि कौलाल-तच्च तद्भाण्ड च-पण्यं भाजनं या कौलालभाण्डम् ॥ ११५ ॥
तए सतणे भगवं महावीरे सदालपुत्तं आजीविओवासयं एवं वयासी । सदालपुत्ता ! एणं कोलालभण्डे कओ ? ।। १९६ ॥ तए णं से मदालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी, एस णं भंते! पुत्रि मट्टिया आसी. तओ पच्छा उदएणं निमिजइ, रना छारण य करिमेण य ग2 ओ मीसिज्जड, स्ना चक आरोहिजड़, तओ वहवे करगा य जाव उट्टियाओ य कजन्ति ॥ १९ ॥
Page #93
--------------------------------------------------------------------------
________________
तए णं समणे भगवं महावीरे सहालपुत्तं आजीओवासयं एवं पयासी, सदालपुत्ता ! एस कोलालभंडेश है किं उहाणेणं जान पुरिसकारपरकमेणं कजंति, उदाह अणुद्वाणणं जाव अपुरिसकारपक्रमण कजनि ? ॥
१९८ ॥ ताग से सदालपुन आजीवि श्रीवासा समण भगवं महावीरं एवं वयासी, भन्त ! अणुदाणणं 12 जाव अपुरिमकारपरकमण, नथि उट्ठाण इ वा जाव परकम इ वा, नियया सबभावा ।। १९९ ।।
पतन्कि पुरुषकारेणेतरथा वा कियते इति भगवता पृष्ट, स गोशालकमतेन नियतिवादलक्षणेन भावितत्वान्पुरुषकारेणेत्युत्तरदान च नमतक्षतिपरमताभ्यनुज्ञानलक्षण दोषपाकलयन अपुरुषकारेण इन्युवान ।। १९८ । १९९ ॥
तएण समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी, सदालपुत्ता जइणं तुभ का पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेजा वा विक्विरेजा वा भिन्देजा वाअच्छिन्देजा वा परिवे. जावा अग्गिमिनाए भारियाए सद्धिं विउलाई भोगभोगाई भुञ्जमाणे विहरेजा, तस्सणं तुम पुरिसस्स किं दण्डं वत्तेजासि?। भन्ते! अहं णं तं पुरिसं आओसेज्जा वा हणेजा वाबंधेजा वा महेजा वा तज्जेजा वा तालेजा वा निच्छोडेजा वा निब्भच्छेजा वा अकाले चेव जीवियाओ ववरोवेजा वा। सद्दालपुत्ता ! नोखलु तुम्भ केइ पुरिसे
%ER-MAR
Page #94
--------------------------------------------------------------------------
________________
उपासक- वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरइ वा जाव परिवेइ वा अग्गिमित्ताए वा भारियाए सद्धिं विउ- दशाङ्गम, ॥४६॥ लाई भोगभोगाई भुञ्जमाणे विहरइ । नो वा तुमं तं पुरिसं आओसेजसि वा हणेजसि वा जाव अकाले चेव है।
जीवियाओ ववरोवेज्जसि । जइ नथि उट्ठाणे इ वा जाव परक्कमे इ वा नियया सवभावा। अहं गं तुब्भ
केइ पुरिसे वायाहयं जाव परिद्ववेइ वा अग्गिमित्ताए वा जाव विहरइ, तुमं वा तं पुरिमं आओसेसि वा । जाव ववरोवेसि । तो जं वदसि नत्थि उट्ठाणे इ वा जाव नियया सवभावा. तं ते मिच्छा ॥ २० ॥
ततस्तदभ्युपगत नियतिमत निरासाय पुनः प्रश्रयन्नाह सहालपुन" इत्यादि । यदि नव कश्चित पुरुषो 'वाताहनं वा' आममित्यर्थः, 'पक्कलयं वति'
पवा-अग्निना कृतपाकं अपहरेदा-चोरयेत्, विकेरयेद्वा-इतम्ततो विक्षिपेत , भिन्द्याद्वा-काणताकरणेन. आछिन्द्याद्वा-हस्ताहा लनेन. पाटान्तरेण विच्छिन्द्याद्वा-विविधपकार छेदं कुर्यादित्यर्थः, परिष्ठापयेद्वा-बहिर्नीत्वा न्यजेदिति । वत्तेजासि नि निर्वयसि । 'भाओराजा व नि' अमोशयामि वा प्रतो सि त्वम् इत्यादिभिः शापैरभिशपामि, इन्मि वा-दण्डादिना, बध्नामि वा-रज्ज्वादिना तर्जयामि .-'ज्ञा स्थति र टाचार पदिभि चनशिपः, तायामि पा-बटादिना, निश्छोटयामि वा-धनादि याजनेन, निर्भया म वा-पालगनेः. अकाल एव च जीवितादा व्यपरोपकाम-मारयामीत्यर्थ । इत्येवं भगवांत सद्दालपुत्रं स्ववचनेन पुरुषकाराभ्युपगम ग्राहयित्वा तन्मतवि. घटनायाह "सहालपुन" इत्यादि । न खलु तव भाण्ड कश्चिपहरति. न च व तमाक्रोशयसि, यदि सत्यमेव(सत्यत एव)नास्त्युत्थानादि । ४६॥
RESS)
Page #95
--------------------------------------------------------------------------
________________
मक
&| अथ कश्चित्तदपहरति, त्वं च तमाक्रोशयसि। तत एवमभ्युपगमे सति यददसि नास्त्युत्थानादि इति तते मिथ्या-असत्यमित्यर्थः ।। २००॥
एत्थ णं से सद्दालपुत्ते आजीविओवासए सम्बुद्धे ।। २०१ ॥ तए णं से सद्दाल कुत्ते आजीविओवासए लमणं भगवं महावीरं वन्दइ नमसइ, २त्ता एवं वयासी, इच्छामि णं भन्ते ! तुभ अन्तिए थम्न निसामेत्तए । २०२ ॥ तए पां समणे भगवं महावीरे सदालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्म परिकहेइ ।। २०३॥ तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्ठतुटू जाव हियए जहा आणन्दो तहा गिहिधम्म पडिवजइ। नवरं एगा हिरणकोडी निहाणपउना एगा हिरणकोडी वुड्विपउत्ता एगा हिरणकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएणं जाव समणं भगवं महावीर बन्दइ नमसइ. २त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ, २त्ता पालासपुरे नया मज्झं मझगं जेणेव सए गिहे जेणेव अग्गिमित्ना भारिया तेणेव उवागच्छइ, रत्ता अग्गि मिन भारिणं एवं वयामी. एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समासढ, तं गच्छाहि . तुम सभा भगवं महावीर बन्दाहि जाव पज्जुवासाहि, ममणस भगवओ महावीरस्त अन्तिए पश्चाण
Page #96
--------------------------------------------------------------------------
________________
दशाकम,
*२-४-
सपासका बइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि ॥ २०४ ॥ तए णं सा अग्गिमित्ता भारिया |
सदालपुत्तस्स समणोवासगस्स तह ति एयमट्ठ विणएण पडिसुणेइ ॥२०५!! तए णं से सदालपुत्ते सनणोबासए के दुम्बिारिसे स विइ, २त्ता एवं वयासी खिप्पामेव भो देवाणुपिया, लहुकरणजुत्तजोइयं समवुसालिहर माल हियशि जम्णयामयकल वजोत्तपइविसिट्टी रययामयघण्टसुत्त जगवरकवणव
कि एलिनीपलकयाभेला गरगोणजागएहि नाणमणिकणगण्टियाजालपगियं . .. परसा विइनिस्मि पपरलक्वणायवेयं जुत्तामेव धस्सियं जाणावर उबहवे. सत्ता ममयमाणत्तियं पञ्चप्पिणह ॥२०६॥ तए ण ते कोडुम्बियपुरिसा जाव पञ्चपिणन्ति ॥ नए णं सा अग्गिमिना भाग्यिाराहाया जाव गावनिकत्ता सुद्धप्पावनाई जाब अपमहग्याभरणालङ्गियसरीग चेडियाचकवाल. परिकिपणा मयं जागर महइ. रत्ना पालासपुर नगर मय मञ्ण निगडद. ताजेणेव महरम नवणे उजाण नणेव उवासरह ता डियाजालपरिजटा जेणव ममणे भगवं महावीर तत्र उवागन्छाइ, बना लिवियतो नाव कन्दर, ला नचासन्न नाइहरे नाव पश्चलिउटा ठिडश नव जगसइ ।। २०४॥
GARIE
४७॥
Page #97
--------------------------------------------------------------------------
________________
SONG
नए स! अग्गिदिना इत्यादि । वन सा अग्निपित्र) भार्या सहाल वाम श्रपतीपासका धनि एदो दिन । भविश मोति, श्रवा व माता कृतलकर्मा वलिकर्म-लोकरू तुम्, कृतिका नुकमङ्गलायभिना कोतवं डादि मङ्गलं-- चन्दना, एक एव पाशितमिव पायश्चिन-दुःखमादि-अतियानकन्येनावश्यं कार्यवादिल, हात्मा बैंपिकाणि वेपार्हाणि मग यानि प्रवरवटाणि | परिहिता, अल्पमहा भरणालङ्कृतशरीग. वेटिकापक्रवालपरिकीर्णा । पुनकान्तर यानवर्णको दृश्यते, स चैवं मध्याख्यानो मेयर 'लहकरणजुत्तजोइय' लघुकरणेन-दक्षत्येन ये युक्ताः पुरुषास्तयोजित-यन्त्रयपादिभिः सम्बन्धितं यत्तत्तथा, तथा 'मयमुखालिहाणसलि. हियसिङ्गाहि' समखुरवालिधानो-तुल्यशफपुच्छौ समे लिखिते-चोल्लिखिते शृङ्ग ययोस्तो तथा ताभ्यां गोयुवाभ्यापिनि सम्बन्धः, 'जम्बूणयामयकलावजोत्तपइविसिट्टएहि जाम्बूनदमयो कलापौ-ग्रीवाभरणविशेषौ योको च-कण्ठबन्धनरज्ज प्रतिविशिष्टे शोभने ययोस्तौ तथा नाभ्याम, 'रययामयपणासुत्तरज्जुगवरकञ्चणखइयनत्थापग्गहोगहियाहिं'-रजतमरयौ रूप्यविकारौ घण्टे ययोस्तौ तथा, मूत्ररज्जुके-कार्पा सिक-मूत्रमय्यौ ये दरकाञ्चनखचिते नस्ते नासारज्जू तयोः प्रग्रहेण--रश्मिनावगृहीतको च-बद्धौ यौ तौ तथा ताभ्यास, 'नीलुप्पलकयायेलहिनीलोत्पलकृतशेखराभ्याम, पवग्गोणबाणएहि, नाणामणिकणगष्टियाजालपरिगयं, मुजायजुगजुनउज्जुगपसत्यसुविरइयनिम्पिय मुजात- सुजातदारुमयं युग-यूपः युक्त-सङ्गत ऋजु-सरलं सुविरचिन-सुघटिलं निर्मित--निवेशितं यत्र तत्तथा, 'जुत्तामेव धम्मियं जाणष्पवर्ष उववेह युक्तमेव-सम्बडमेव गोयुवाभ्यामिति सम्बन्ध इति ॥ २०१५-२०८ ॥
तए णं समणे भगवं महावीर अग्गिमित्ताए तोसे य जाव धम्मं कहइ ॥२०९॥ तए णं सा अग्गि
NESSI-SCRESS
Page #98
--------------------------------------------------------------------------
________________
6
उपासक, मित्ता भारिया समणस्स भगवओ महावीस्स अन्तिए धम्म सोच्चा निसम्म हट्टतुट्ठा समर्ण भगवं महा-दशाङ्गन. ॥४॥ वीर वन्दइ नमसइ. २त्ता एवं वयासी, सदहामि णं भन्ते ! निग्गन्थं पावयणं जाव से जहेयं तुब्भे वयह ।।
| जहा णं देवाणुप्पियाणं अन्तिए बहवे उग्गा भोगा जाव पव्वइया, नो खलु अहं तहा संचाएमि देवाणु-. प्पियाणं अन्तिए मुण्डा भवित्ता जाव । अहण्णं देवाणुप्पियाणं अन्तिए पश्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि। अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह ॥ २१० ।। तए णं सा
अग्गिमित्ता भाभिया समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुठवइयं सत्तसिक्वावइयं दुवालसविहं ki सावधन्न पाइयजइ. २ता समणं भगवं महावीरं वन्दइ नमसइ, २त्ता तामेव धम्मियं जाणप्पवर दुरुलाइ
ना -'मेव दिस पाया तामेव दिस पडिगया ॥ २११ ॥ तए णं समणे भगवं महातीरे अन्नया कयाइ पालासपुराओ सहस्सम्बवणाओ पडिनिवखमइ. रत्ता पहिया जणश्यविहारं विहरइ ।। २१२ ॥ तए रणं से सदाल चुन समणोवासए अभिगयजीवाजीवे जाव विहरइ ॥ २१३ ।। तए णं से गोसाले मङ्कलिपुसे ४ इमीसे कहाए लद्भटे समाणे एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाण निग्गन्थाणं दि₹ि2॥१८॥
2%
4.
Page #99
--------------------------------------------------------------------------
________________
पडियन्ने, तं गच्छामि णं सदालपुत्तं आजीविओवासयं समणाणं निरयन्थाणं दिट्ठि वामेत्ता पुणरवि आजीfarais verfree fa कट्टु एवं सम्पेहेइ, रत्ना आजीवियसङ्घसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेत्र उवागच्छइ, रना आजीविय सभाए भण्डगनिक्खेवं करेइ, रत्ता कइवएहिं आजीfree ef जेणेव महालपुते समशोवास तेणेव उवागच्छइ || २१४|| तए णं मे मद्दालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एजमाणं पासइ, रत्ता नोआढाइ नो परिजाणइ, अणाढामाणे अपरियाणनाणे तुसिणीए संचि ॥२१५|| तर णं से गोसाले मङ्गलिपुते सहालपुत्तेणं समणोवासपूर्ण अगादाइजमाणे अपरिजाणिजमाणे पीठफलसेनासंधारद्वाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुनं समणोवासयं एवं क्यासी, आगए णं देवाणुप्पिया! इहं महामाहणे ? ॥ २१६ ॥ तए णं से सालपुत्ते समणोवास गोसालं मलिपुत्तं एवं वनासी. के णं देवापिया ! महामाहणे ? || २१७ || तए णं से गोसाले - ayogi समोवासयं एवं वयासी, समले भगवं महावीर महामाहणे । सकेण देवाणुपिया ! एवं gas aणे भगवे महावीरे महामTहणं ? एवं खलु सापुता ! समणे जगवं महावीरे महामा
Page #100
--------------------------------------------------------------------------
________________
उपासकारणे उप्पन्नणाणदसणधरे जाव महियपुइए जाव तच्चकम्मसम्पयासम्पउत्ते, से तेणद्वेणं देवाणुप्पिया! एवं ॥ ४५ ॥ चइ समणे भगवं महावीरे महामाहणे । आगए णं देवाणुप्पिया ! इहं महागोवे ? के णं देवाणुप्पिया ! लमहागोवे ? समणे भगवं महावीरे महागोवे । से केणटुणं देवाणुप्पिया । जाव महागोवे ? एवं खलु
देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए वहवे जीवे नस्समाणे विगस्तमायो खजाणेन. माणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्भमएणं दण्डेणं सारक्खमाणे सावेमागे निवान..
स्थिं सम्पाले से तेगणं सदालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महागोबे। आगए णं देवा पिया! इहं महासत्यवाहे ? के णं देवाणुप्पिया ! महासत्यवाहे ? सदालपुत्ता ! समणे भगवं महावीरे महासत्यवाहे । से केणद्वेणं ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाण जाव विलुप्पमाणे धम्ममरण पन्थेणं सारक्खमाणे निराणमहापट्टणाभिमुहे साहत्धिं सम्पावेइ. से नेणगुणं सद्दालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महासत्थवाहे । आगए णं देवाणुपिया ! इहं महाधम्मकही ? के गं देवाणप्पिया ! महाधम्मकही? समणे भगवं महावीर महाधम्मकही।
Page #101
--------------------------------------------------------------------------
________________
-14
E
से फेणगुण समणे भगव महावीर महामकहीं एवं खलु देवाणपिया ! समो भगः महावीरेहइमहालयंसि समारंसि बह वे जीवे नस्त्रमाणे विणस्समाणे उम्मग्गपडिवन्ने सदविणष्ट्रे मिच्छावल्याभिभूए अविह कम्मतमपडलपडोच्छन्ने बहुहिं अद्वेहि य जार वागरणेहि य चाउरन्ताा संसारक सारा ओ साहत्थिं नित्थारेइ, से तेणगुणं देवा गुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही । आगए ण देवाणुप्पिया! इहं महानिजामए ? के णं देवाणुप्पिया ! महानिजामए ? समणे भगवं महावीरे महानिजामए । से केण?णं ! एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणसमाणे वुडमाणे निवुडुमाणे उप्पियमाणे धम्ममईए नावाए निवाणतीराभिमुहे साहत्थिं सम्पावेइ, से तेगणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महानिजामए ॥ २१८ ॥
'महागोवे इत्यादि गोपो-गोरक्षकः, स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्यहानिति महागोपः । नश्यत-इति सन्मार्गाचवमानान, विनश्यत-इत्यनेकयो नियमाणान् , खाद्यमानान् मृगादिभावे व्याघ्रादिभिः, छिद्यमानान् मनुष्यादिभावे खङ्गादिना, भिमानान् कुन्तादिना,
प्यमानान कर्णनासादिछेदनेन, विलुप्यमानान् बाह्योपध्यपहारतः, गा इवेति गम्यते, 'निबाणमहाबार्ड ति सिडियहागोस्थानविशेषम् । 'माइत्ये ति स्वहस्तेनेव स्वहस्तेन साक्षादित्यर्थः। महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते । "अगए णं देवाणुप्पिया!
CRP-
R
वन
Page #102
--------------------------------------------------------------------------
________________
उपासक- ॥५०॥
इंह महाधम्मकही ? के पं देवाणुप्पिया! महाधम्मकही ? समणे भगवं महावीरे महाधम्मकहीं। से केणद्वेण समणे भगवं महावीरे दशाकम्. पहाधम्मकही ? एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महइमहालयसि संसारंसि बहवे जीवे नस्समाणे जाव विलुप्पमाणे उम्मगापडिवन्ने सप्पदविण? मिच्छत्तबलाभिभूए अट्टविहकम्मतमपडलपडोच्छन्ने अडेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्यिं नित्यारेइ से तेणटेणं सद्दालपुत्ता समणे भगवं महावीरे महाधम्मकहि त्ति'। कण्ठ्योऽयम्, नवरं जीवानां । नश्यदादिविशेषणहेतुदर्शनायाह 'उम्मग्ग' इत्यादि, तत्रोन्मार्गप्रतिपन्नान-आश्रितकुदृष्टिशासनात् , सत्पथविप्रनष्टान्त्यक्तजिनशासनात् । एतदेव कथमित्याह, मिथ्यात्वबलाभिभूतान, तथाष्टविधकर्मैव तमःपडलं अन्धकारसमूहः तेन प्रखवच्छन्नानिति । तथा निर्यामकालापके 'वुड्डमाणे ति' निमजतः, 'निवृहमाणे ति नितरां निमज्जतः, जन्ममरणादिजले इति गम्यते । 'उप्पियमाणे त्ति' उत्प्लाव्यमानान ॥ २१८ ॥
तए णं से सद्दालपुत्ते समणोवासए गोसालं मललिपुत्तं एवं वयासी, तुम्भे णं देणुप्पिया ! इयच्छेया जात निरणा इयनयवादी इय उवएसलद्धा इयविण्णाणपत्ता, पभ णं तुम्भे मम धम्म परिपाव पसरण भान महावीरेण सद्धिं विवादं करेत्तए ?. नो तिणटे समह : से के' देवा पर वुच्चइ नो खल भ तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धि विवादं करेत्ता, सहालगुना ! मेरा जहानामए केइ पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयर वा कुक्कुडं | वा तित्तिरं ना बद्रयं वा लावयं वा कोयं वा कविनलं वा वायसंवा मणय वा हत्थंसिवा पायंसि वा
Page #103
--------------------------------------------------------------------------
________________
ब-बार
ना
खुरंसि वा पुच्छसि वा पिच्छंसि वा सिंगंसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ, तहि तहिं : निच्चलं निप्फन्दं धरेइ । एवामेव समणे भगवं महावीरे ममं बहहिं अद्वेहि य हेउहि य जाव वागरणेहि य जहिं जहिं गिण्हइ, तहिं तहिं निप्पट्ठपसिणवागरणं करेइ । से तेणट्ठणं सदालपुत्ता ! एवं वुच्चइ नो है खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए ॥ २१९ ॥
'प्रभु त्ति' प्रभवः-समर्थः, इतिच्छेकाः-इत्येवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि। का:-प्रस्तावज्ञाः कलापण्डिता इति वृद्धा | व्याचक्षते, नथा इतिदक्षा:-कार्याणामविलम्बितकारिणः, तथा इतिष्ठाः-दक्षाणां प्रधाना वाग्मिन इति रुक्तम, कचित्पत्तट्ठा इत्यधीयते,
तत्र प्राप्तार्थाः-कृतप्रयोजनाः, । तथा इतिनिपुणा:-मुक्ष्मदर्शिनः कुशला इति च वृद्धोक्तम्, इतिनयवादिनो-नीतिवक्तारः, तथात्युपदेदशलब्धाः लब्धाप्तोपदेशाः, वाचनान्तरे इतिमेधाविन:--अपूर्वश्रुतग्रहणशक्तिमन्तः, इतिविज्ञानप्राप्ताः-अवाप्तसबोधाः । से जहे इत्यादि अथल
यथानाम कश्चित्पुरुषः, 'तरुणे त्ति' वर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यम् । बलवं-सामर्थ्यवान , 'जुगवं' युग:कालविशेषः तत्प्रशस्तमस्यास्तीति युगवान् , दुष्टकालस्य बलहानिकरत्वासयवच्छेदार्थमिदं विशेषणम, 'जुवाणे त्ति' युवा-वयःप्राप्त', 'अप्पायङ्केति' नोरोगः, 'थिरन्गहत्थे ति' मुलेखकवदस्थिराग्रहस्तो हिन गावग्रहो भवतीति विशेषणमिदम, 'दहपाणिपाए नि प्रतीतम् । 'पार्मा द्वनशेम्परिणए नि पाश्वौं च पृष्टान्तरे च तद्विभागौ उरू च परिणतौ-निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा उत्तमसंहनन इत्याबलनालयलपरिनिभवाह ति' तलयोस्तालाभिधानवृक्षविशेषयोः यमलयो:-समश्रणीकयोधगलं, परिघञ्चागला तनिभी
RECER-
Page #104
--------------------------------------------------------------------------
________________
ACE
॥५१
1544
उपासक-ल तत्सदृशौ वाहू यस्य स तथा, आयतबाहुरित्यर्थः । 'घणनिचयवट्टपालिखन्थे ति' बननिचितो-ऽत्यथै निविडो-दृढश्च वृत्तश्च-वर्तुला,
पालिवत-तडागादिपालीव स्कन्धो-शदेशो यस्य स तथा । 'चम्मेदृगदुहणमोट्टियसमाहयनिचियगायकाए त्ति' चर्मेष्टका-इष्टकाशकलादिभृतचर्मकुतुपरूपा यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति, द्रघणो-मुनरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानिव्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानि गात्राण्यङ्गानि यत्र स तथा, स एवं विधः कायो यस्य स तथा, अनेनाभ्यासजनितं ४ सामर्थ्यमुक्तम् । 'लहणपवणजइणवायामसमत्थे ति लडुनं-चातिक्रमणं प्लवन-चोल्लवनं जविनव्यायामश्च तदन्यः शीध्रव्यापारस्तेषु समर्थों यः स तथा । 'उत्सवलसमागए ति आन्तरोत्साहवीर्यमुक्त इत्यर्थः 'छेए ति' प्रयोगतः, 'दका नि' शीत्रकारी 'पतह ति ऋत. कर्पणि निवागतः बालाः प्रज्ञ यन्ये, 'कुसले ति आलोचितकारी, महावि ति सकश्रुतकर्मज्ञः, कि - सिप्पांचगए
निशिसमवित इति। अगं वा-छगलं, पलकं वा-उरभ्रं. शुकरं वा-वराह, कुकुरिन कलावतो..in४ लवायसनका:-पक्षिविशेषा लोकप्रनिहाः । 'इत्थसि व त्ति' यद्यप्यजादीनां इस्तो न विद्यते. याप्यतनपादों हस्त इव हस्त इतिह
कृत्वा दो वेन्युक्तम । यथासम्भवं वैषां हस्तपादसुरपिच्छ शृङ्गविषाणरोमाणि योजनीयानि । पिच पक्षावयवविशेतः । शपिहानेकयोः प्रतिपत्तव्यम् । विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापीह शूकरदन्ते पतिपत्तव्यः साधयविपारिति । निबल अचल सामान्यतो, निष्पन्द-किञ्चिञ्चलनेनापि रहितम् ।। २१९ ॥ तए गं से सद्दालपुत्ते समणोवासए गोसालं मललिपुत्तं एवं वयासी, जम्हा णं देवाणुप्पिया ! तुम्भे
॥५१॥
+RE
Page #105
--------------------------------------------------------------------------
________________
*
म
मारियस जात्र महावीरस्स सन्तेहि तचेहि तहिएहि सम्भूपहिं भावहि गुणकित करेह, तह णं अहं तु पाsिहारिएणं पीढ जाव संधारण उवनिमन्तेमि । नो चेत्र णं धम्मो ति वा तवो ति वा । तं गच्छहणं तुभे मम कुम्भारावणेसु पाडिहारियं पौढफलग जाव अंगिहित्ताणं विहरह || २२० || तए णं से गोसाले मलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमहं पडिसुणेइ, २ता कुम्भारावणेसु पारिहारियं पीढ जात्र ओगिव्हित्ताणं विहरइ || २२१ ।। तए णं से गोसाले मङ्गलिपुत्ते सालानं समोस जानो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णत्रणाहि यणाय निगन्धात्री पावयणाओ चालितए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइ, २त्ता वहिया जणवयविहारं विहरड़ || २२२ ||
'आवरणाहि यत्ति ' आख्यानैः । प्रज्ञापनाभिर्भेदतो वस्तुप्ररूपणाभिः । सञ्ज्ञापनाभिः सज्ञानजननैः । विज्ञापनाभिः - अनुकुलभणितैः ॥ २२२ ॥ इति सप्तमाध्ययनविवरणं समाप्तम् ॥
तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोइस संच्छरा वइ
%%%
Page #106
--------------------------------------------------------------------------
________________
सक.
कन्ता। पणरसमस संवच्छरस्स अन्तरा वट्टमाणस्स पुवरत्तावरत्तकाले जाव पोसहसालाए समणस्स भग॥५२॥ वओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ताणं विहरइ ॥ २२३ ॥ तए णं तस्स सद्दालपुत्तस्स
समणोवासयस्स पुत्वरत्तावरत्तकाले एगे देवे अन्तियं पाउब्भविथा ॥ २२४ ॥ तए णं से देवे एगं महं है नीलुप्पल जाव असिं गहाय सदालपुत्तं समणोवासयं एवं वयासी । जहा चुलणीपियस्स तहेव देवो उव
सग्गं करेइ। नवरं एकेके पुत्ते नव मंससोल्लए करेइ। जाव कणीयसं घाएइ, रत्ता जाव आयञ्चइ ॥२२५॥
तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ ॥२२६।। तए गं से देवे सदालपुत्तं समणोवासयं है अभीयं जाव पासित्ता चउत्थं पि सद्दालपुत्तं समणोवासयं एवं वयासी, है भो सद्दालपुत्ता! समणोवासया !
अपत्थियपत्थिया ! जाव न भञ्जसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मविइजिया |
धम्मणुरागरता समसुहदुक्खसहाइया तं ते साओ गिदाओ नोणेमि, २त्ता तव अग्गओ धाएमि, २त्ता नव | 4 मंससोल्लए करेमि, रना आदाणभरियसि कडाहयंसि अहहेमि, रत्ता तब गाय मंसेण य सोणिएण य
आगचामि, जा तु अदृदृहट्ट जान ववशेषिजसि !! २२७ : एणं से सदालपुत्ते सगणोवासए लेणं ,,
Page #107
--------------------------------------------------------------------------
________________
देवेणं एवं वृत्त समाणे अभीए जाव विहरइ ॥२२८॥ तए णं से देवे सद्दालपुत्तं समणोवासयं दोच्चं पि तच्चं पि एवं वयासी हं भो सद्दालपुत्ता ! समणोवासया! तं चेव भणइ ॥ २२९ ॥ तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्तस्स समाणस्स अयं अज्झथिए ४ समुप्पन्ने । एवं जहा चुलणीपिया तहेब चिन्तेइ ? जेणं ममं जेहें पुत्तं, जेणं ममं मज्झिमयं पुत्तं, जेणं ममं कणीयसं पुत्तं जाव आयश्चइ, जा वि य णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया, तं पि य इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए । तं सेयं खलु मम एवं पुरिसं गिहित्तए त्ति कटु उट्ठाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ । सेसं जहा चुलणीपिया बत्तदया, नवरं अरुणच्चए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ ५ ॥२३०॥
॥निक्वेवो ॥ सत्तमस्स अङ्गरस उवासगदसाणं सत्तमं अज्झयणं समत्तं ॥
अट्ठमस्स उक्खेवो ।। एवं खलु जम्बू तेणं कालेणं तेणं समएणं रायगिह नयरे, गुणसिले चेइए, सेपिए राया ॥ २३१ ॥ तत्थ णं रायगिहे महासयए नाम गाहावई परिवसइ अड्डे जहा आणन्दो, नवरं अट्ट हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ सकसाओ वुडढिपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओः अढ वया दसगोसाहस्सिएणं वएणं ।। २३२ ॥ | तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्या, अहीण जाव मुरूवाओ ॥ २३३ ॥ तस्स णं महासयगस्स रेवईए भारियाए कोलधरियाओ अढ हिरण्णकोडीओ अट्ट वया दसगोसाहस्सिएणं वएणं होत्था । अवसेसाणं दुवालसहं भारियाणं
अष्टममपि सुगमम्, तथापि किमपि नत्र लिख्यते ॥ 'सकंसाओ त्ति' सह कांस्येन-द्रव्यमान विशेषेण यास्ताः सकांस्याः ॥२३॥
RRRRRRRR
Page #108
--------------------------------------------------------------------------
________________
R-5
पासका
कोलरिया एगभगा दिरणकोटी पगमेगे य पए दसगोसाहरिशरण पणे होन्था ॥ २३४ ॥ नेणं कालेज तेणं समरणं सामी id दशामा समामटे। परिसा निग्गया। जहा आणन्दो नहा निग्गन्छइ । तहेव सावयधम् पटिवजई। नवरं अट्ट हिरणकोटीयो सकसाओ निडाणपत्ताओ० उच्चारेइ, अट्ट चया, रेवई पामोक्वाहि तेरसहिं भारियाहिं अवसेसं अहणविहिं पञ्चक्वाइ । सेसं सव्वं तहेव । इम म यारूवं अभिग्गई अभिग्गाहइ । कलाकल्लिं कप्पद में वेदोणियाए कंसपाईए हिरण्णवरियाए संववहरित्ता ।। २३५ ॥ तए
महासयए समणोवासए जाए अभिगयजीवाजीचे जाव विहरइ ॥ २३६॥ नाणं सगणे भगवं महावीरे बहिया जणवयविहारं विरह २२७॥ तए णं तीसे रेवईए गाहावइणीय अन्नया कयाइ पुवरतावरत्तकालसमपंसि कुडन्य जाव इमेयाख्ये अज्झन्धिए ४ । एवं बलु जो राति दवालसण्ई सवत्तीणं विधारणं नो संचाएमि महासयएणं समणोवासरणं सडि उगलाई माणुस्सयाई भागभोगाई भुञ्जमाणी किरिना सेयं खलु ममं एयाओ वालस वि सबत्तियाओ अग्गिप्पओगेणं वा सस्थापओगेण वा विसपओगेण वा जीवियाओ ववरोसिता. ज्यासि एगमेगं हिरणकोर्टि एगमेगं वयं सयमेव उवसम्पज्जित्ताणं महासयएणं समणोवामार्ण सद्धिं उगलाई जाव विहरिता। Rs. २ ता तागि दवालमण्डं सबत्तीणं अन्तराणि य छिद्दाणि य विहराणि य पडिजागग्माणी पटिजागरपाणी विहरः ॥२३८॥
तर णं सा रंबई गाहावइणी अन्नया कयाद नासि दवालसहं सवत्तीणं अन्तरं जाणित्ता र सात्तीधा नत्थापओगे उदवंड. ना र सपनीओ विमपोगेणं उदाइ, २ला नापि वा यह सवत्तीणं कोलघरि एन हिराकोटि पांग वयं सयमेव जटिव
। कोलम्भिो ति ' कुलगृहा-पितृगृहामागताः कौलगृहिका ।। २३४ ।। । अन्तराणि पनि अवसरान , छिद्राणि-चिरलपरिवार नानि, विरहान... कामानिनि ।। २३८ ।।
Page #109
--------------------------------------------------------------------------
________________
जइ, २त्ता महासयाणं समणोवासपणं सडि उरालाई भोगभोगाई भुअमाणी विहरद ॥ २३० ॥ तए पसा रेवई गाहावइणी मंसलोलुया मसेन मुच्छिया जाव अझोववना बहुविहेहि मंसेहि य सोहि य नलिएहि य भन्जिएहि य सुरं च महुं च मेरंग च मज्जं च सीधं च पसन्नं च आसाएमाणी विहरइ ॥२४० ॥ एत णं रायगिहे नपरे अन्नया कयाइ अमाघाए पुढे यावि होत्था ॥२४१॥ तए पं सा रेवई गाहावइणी सलोलुया से मुच्छिया ४ कोलरिए पुरिसे सद्दावेइ, २त्ता एवं बयासी। तुब्भे देवाणुपिया ! मम कोलयरिएहिंतो वरहितो कलाकलिं वे दवे गोणपोयए उदवेह, २ता मा उवणेह ।। २४२ ।। तए णं ते कोलयरिया पुरिसा रेवईए गाहाबइणीए तह ति एयमट्ट विणणं पडिसुगन्ति, २त्ता रेवईए गाहावइणीए कोलघरिए
मंसलोलेत्यादि मांसलोला-मांसलम्पटा, एतदेव विशिष्यते मांसमृच्छिता-नदोषानभिज्ञत्वेन महेत्यर्थः । मांसग्रथिता-मांसानुरागतन्तुभिः सन्दर्भिता, मांसगृहा-तद्भोगेऽप्यजातकाङ्गाविच्छेदा, मांसाध्युपपन्ना-मांसैकाग्रचित्ता, ततश्च बहुविधैमसिश्च सामान्यैस्तद्विशेषैश्च तथा चाह 'सोल्लिएहि य त्ति शुल्यकैश्च शुलसंस्कृतकैः, तलितैश्च-घृतादिनानौ संस्कृतः, भजितश्च-अग्निमात्रपक्वैः, सहेति गम्यते, सुरां चकाष्टपिष्टनिष्पन्नाम, मधु चक्षौद्रम् , मेरकं च-मद्यविशेषम, मयं च-गुडघातकी प्रभवम्, सीधु च-तद्विशेषम्, प्रसन्नां च-मुराविशेषम्, आस्वादयन्ति-इपत्स्वादयन्ती कदाचिद्विस्वादयन्ति,-विविधप्रकारैर्विशेषेण वा स्वादयन्तीति, कदाचिदेव परिभाजयन्ती स्वपरिवारस्य, परिभुञ्जाना सामस्त्येन विवक्षिततद्विशेषान् ॥ २४०॥ 'अमाघातो' रूढिशब्दखात अमारिरित्यिर्थः ॥ २४१॥ ' कोलघरिए त्ति' कुलगृहसम्बन्धिनः ॥ २४२ ।।
95
Page #110
--------------------------------------------------------------------------
________________
उपासक
EMAIHAR
हिंतो वरहितो कल्लाकालि दवे दुवे गोणपोयए वहन्ति, २त्ता रेवईए गाहावइणीए उवणेन्ति ॥ २४३॥ तए णं सा रेवई गाहावइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ ॥२४४॥ तए णं तस्स महासयगस्स समणोवासगस्स बद्दहि सील जाव भावेपाणस्स चोइस संवच्छरा वइक्वन्ता । एवं तहेच जेट्टपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णति उपसम्पज्जित्ताणं विहरइ ॥२४५। तए णं सा रेवई गाहावइणी मत्ता ललिया विइण्णकेसी उत्तरिजयं विकटमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ. २त्ता मोहुम्मायजणणाई सिङ्गारियाई इत्थिभावाई उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी। हं भो महासयया ! समणोवासया धम्मकामया पुण्णकापया सग्गकामया पोक्खकामया धम्मकडिया ४ धम्मपिवासिया ४, किणं तुम्भं देवाणुप्पिया धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण चा, जणं तुभ पए सडि उरालाई जाव भुञ्जमाणे नो विहरसि ॥२४६॥
गोणपोतको--गौपुत्रको, — उद्दवेह त्ति' विनाशयत, 'मत्त त्ति' सुरादिमदवती, लुलिता-मदवशेन वर्णिता स्खलत्पदेत्यर्थः, विकीर्णाः-विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयक-उपरितनवसनं विकर्षयन्ती, मोहोन्मादजनकान्-कामोद्दीपकान , शृङ्गारिकान्शृङ्गाररसवतः, स्त्रीभावान-कटाक्षसन्दर्शनादीन् , उपसन्दर्शयन्ती। 'हे भो त्ति' आमन्त्रणम, 'महासयया' इत्यादेविहरसीति पर्यवसानस्य रेवतीवाक्यस्यायभिप्रायोऽयमेवास्य स्वर्गो मोक्षो वा यन्मया सह विषयसुखानुभवन, धर्मानुष्टानं हि विधीयते स्वर्गाद्यर्थ, स्वर्गादिश्चप्यते मुखार्थ, सुख चैतावदव तावद्दष्टं यत्कामासेवनमिति । भन्ति च-'जइ नन्थि तत्थ सीमंतिणीउ मणहरपियशवण्णाओ। सिद्धं तियबन्धणं खु मोक्खो, न सो मोक्खो ॥१॥' तथा । 'सत्यं वच्मि हितं वच्मि सारं, वग्मि पुनः पुनः। अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥ ॥' तथा । ' हिरष्टवर्पा योषिपञ्चविंशत्यादिकः पुमान । अनयोनिरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥ ३॥२४६॥
SAUGARCANEEASE
५४॥
Page #111
--------------------------------------------------------------------------
________________
-5PURUS
तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमद्वं नो आदाइ नो परियाणाइ, अणाढामाणे अपरियाणमाणे तुसिणीए धम्मज्झापोवगए विहरइ ॥२४७॥ तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चं पि तच्चं पि एवं पयासी है भोतं चेव मणइ, सो वि तहेब जाव अणाढामाणे अपरियाणपाणे विहरइ ॥२४८॥ तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिजयाणी जाव दिसं पाउभया तामेव दिसं पडिगया ॥२४९॥ तए णं से महासयए समणोवासए पढमं उबासगपडिमं उसम्पज्जित्ताणं विहरइ । पढा प्रहामुत्तं जाव एवारस वि ॥२५०॥ तएणसे महासयए समणोवासए तेगं उरालेगं जाव किने धमणिसन्तए जाए ॥२५॥ तए णं तस्स गहासययस्स समणीदासयम्स अन्नया कयाइ पुञ्चरत्तावरत्तकाले धम्मजागरि जागरमाणस्स अघ अझथिए । एवं खलु अहं इमेणं उगलेगं जहा आगन्दो नहेव अपच्छिममारणन्तियसलेहणाए झसियसरीरे भत्तपाणपडियाइकिवए कालं अणवकड्डमाणे विहरइ ॥२५२।। ना तस्स महामयगस्त समणोवासगरम मुभेणं अज्झवसाणणं जाब खोवसमेणं ओहिणाणे समुपसे। पुरथिमेणं लवणसमुद्दे जोयणसाहस्मियं खेत्तं जागड पासइ, एवं दक्विणेणं पचत्थिमेणं उत्तरे जाव चुलहिमवन्त बासहरपवयं जाणः पासइ, अहे इमीसे रयणप्पभाए पुढवोए लोलुयच्चुयं नरयं चउगसीइवाससहस्सट्रिय जाणइ पासइ ।। २५३ ॥ तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिजन विकढमाणी २ जेणेव महासयए समगोवासा जेणेव पोसहसाला तेणेव उवागच्छद. २ना पहासययं नहेव भणइ जाध दोचं पिन पि एवं वयासी, ई भी नहेव ।। २५४ ॥ नए ण से महामयए मपणोवासप वार गाहावदणी दोच्चं पि तचं पि एनं वुत्ने समाणे आमुरते ४ ओहि पउआइ. चा ओहिणा आभोएड, रत्ता वई गाहावइणि एवं वयागी, मी रेवई अपन्थियपत्थिए ४. एवं खल तुम अन्तो सत्तरतरस अलसएणं वाहिणा अभिभृया समाणी अट्टदहवसहा असमाहिपत्ता कालमासे कालं किच्चा अहे
AGRAT
*
Page #112
--------------------------------------------------------------------------
________________
उपासक
114411
sita rrrrere yaare लोलुयचर नरए चउरासीइवास सहसrिa नेरsey नेरइयत्ताए उववज्जिहिसि ॥ २५५ ॥ नए सा रेवई गाहावइणी महासयहणं समोवास एवं वृत्ता सवाणी एवं वयासी । रुद्धे णं ममं महासयए समणोवासए, होणे णं ममं महासयए, अवज्याया णं अः महासय एवं समणोवासरणे, न नज्जर णं अ केण वि कुमारेण मारिजिस्सामि नि कट्ट्ट भीया तथा तसिया उग्गा सञ्जयभया सणियं २ बसाइ, रत्ता जेव सए गिहे नेत्र वागच्छ. रत्ता ओह नाव झिया ॥ २५६ ॥ तणं सा रेवई गाहाणी अन्तो सत्तरतस्य जलसगं वाहिणा अभिभूयकालमा कालं कि मी रण पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सडिझपमु नेरइषयु नेरइयत्ताए उबवन्ना ॥ २५७॥ ते काले ते समगं समणे भगवं महावीरे समणोसरणं जाव परिसा पडिगया ।। २५८ || गोवमा इसपणे भगवं महावीर एवं वयासी । एवं खलु गोरमा ! sa रायसिंह नय म अन्तेवासी महाय नाम मोदा पोसहसालार अपच्छिममारणन्नियहणाए यसरी भsistant अवकमा वि || २६९ ॥ प णं तस्य महासयगस्स रेवई गाहावरणी मत्ता जाव विकाणी जेणेव सहसाला जैव महासव वागण मोहमाया एवं वयासी, तहेव जावदोपित एवं बयासी ॥ २६० ॥ न से महासय समणोवासर रेवई गाहावणी दो पिपिएमा र ४ ओहं पञ्जड़ ऐना महिणा आभोष्ट. रा रेवई गाहावइणि नवजति नास्तादानच पालसीभूतस्तेन सोऽतः ॥ १ ॥ इति ॥ २५५ ॥ ही वि श्रीत्या हीनः त्यक्तः 'ति' अपध्याता-दध्यनिविषयीकृता । "कुमार
॥
॥
दिशाङ्गम.
Page #113
--------------------------------------------------------------------------
________________
64
एवं व्यासी जाव उववज्जिहिंसि । नोख कष्पद गोयमा समणांवासगस्य अपच्छिम जाव इसियसरीरम्स भत्तपाणपडियाइक्वियम्स सन्ते तचेर्हि हिहि सह अणिहि अहि अपिहि अमणेहिं अमणामेहिं वागरणेहिं बागरितप । तं गच्छ णं देवाणपिया ! तुमं महासययं समणोरास एवं वयाहि । नोवल देवालिया कप्प समणोवासगम्स अपच्छिम जाव भत्तपाणयडियाइयस परी सन्ते जाव वागनिए। तुमे यणं देवाथिया । वई गाहावणी सन्तेर्हि ४ अणिट्ठेहिं ५ बागरणेहिं बागरिया | तं णं तुमं पयस्स दाणम्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवज्जाहि ।। २६१ ।। नए णं मे भगवं गोयमे समणस्स भगवओ महाarren तह ति एयम विणणं पडिणे, रत्ता त पडिणिक्खन, २त्ता रायगि नयरं मज्झ मज्झेणं अणु पविसर, २त्ता जेणेव महासयगम्य समणोवासयम्स गिहे जेणेव महासयण समणोवासए तेणेव उवागच्छ ॥ २६२ ॥ तप णं से महासयए समणोवास भगवं गोमं एजमाणं पास, रत्ता हट्ट जाव हियए भगवं गोयमं बन्दइ नमसड़ || २६३ || तर णं से भगवं गोयमे महासययं एवं वयासी । एवं ख देवाणुपिया समये भगवं महावीरे पवमाइक्खड़ भासः पण्णवेइ परूवेड । नो खलु कप्पड़ देवाणुपिया ! समणोवागस अपच्छिम जाव वागरित्तए । तुणं देवाणुप्पिया ! रेवई गाहावणी सन्तेहि जात्र वागरिया । तं णं तुमं देवाणुपिया एयस्स
नो खलु कप्पट गोयमा, इत्यादि । 'सन्तेहिं ति' सद्भिर्विद्यमानाथैः । 'तच्चेहिं ति' तथ्यैस्तस्वरूपैर्वानुपचारिकैः । तहिहिं ति' तमेवोक्तं प्रकारमापनैर्न मात्रापि न्यूनाधिकैः किमुक्तं भवति सद्भूतैरिति । अनि :- अवाञ्छितैः, अकान्तैः स्वरूपेणाकमनीयैः, अप्रियैः अप्रतिकार है:, अमनोज्ञैः - मनसा न ज्ञायन्ते नाभिलप्यन्ते वक्तुमपि यानि तैः, अमन आपैः-न मनसा आप्यन्ते प्राप्यन्ते चिन्तयापि यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः । व्याकरणैः- वचन विशेषैः ।। २६१ ।। इति अष्टममध्यनमुपासकदशानां विवरणतः समाप्तम् ।
Page #114
--------------------------------------------------------------------------
________________
उपासक
दशाङ्गम.
R-
5
॥५६॥
| टाणस्स आलोएहि जाव पडिवजाहि ॥ २६४ ॥ तए णं से महासयए समणोवासए भगवओ गोयमस्स तह ति एयमट्ट विणएणं पडि- सुणेइ, २त्ता तस्स ठाणस्स आलोएइ जाव आहारिहं च पायच्छित्तं पडिवज्जइ ॥ २६५ ॥ तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अन्तियाओ पडिणिक्खमइ, २त्ता रायगिह नगरं यज्झं मझेगं निग्गच्छइ, २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २त्ता समणं भगवं महावीरं वन्दइ नमसइ, २त्ता सञ्जमेणं तवसा अप्पागं भावेमाणे विहरइ ॥ २६६ ।। तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नयराओ पडिणिक्खमइ, २त्ता वहिया जणवयविहारं विहरइ ॥ २६७ ॥ तए णं से महासयए समणोवासए बहहिं सील जाव भावेत्ता वीसं वासाई समणोबासगपरियाय पाउणित्ता एकारस उवासगपडिमाओ सम्म कारण फासित्ता मासियाए संलेहणाए अप्पाणं एसित्ता सदि भताई अणसणाए छेदेता आलोइयपडिकन्ते समाहिपते कालमासे कालं किच्चा सोहम्मे कप्पे अरुपवडिसए विमाणे देवत्ताए उयचन्ने । चत्तारि पलिओचमाई ठिई । महाविदेहे वासे सिज्ज्ञिहिइ ॥ २६८ ॥ निक्वेवो ॥ सरामस्स अगस्त उवासगदसाणं अट्ठभं अज्झयणं समत्तं ॥
नवमस्स उपेक्यो ।एवं खलु जम्बू ! तेगं कालेग तेणं समएणं सावत्थी नयरी, कोट्टए चेइए, जियसत्तू राया॥ तत्वणं सावत्थीए नयरीए नन्दिणीपिया ना गाहावई परिवसइ, अडढे, चत्तारि हिरण्णकोडीओनिहाणपउताओ, चत्तारि हिरणकोडीओ वुइ दिपउनाओ, चत्तारि हिरपणकोडीओ पथित्थरपउत्तायो चत्तारि वया, दसगोसाहस्सिरणयएण। अस्सिणी भारिया ॥२६९।। सामी समोसहे। जहा आणन्दो तहेव गिहिधम्म पडिवज्जइ । सामी वहिया विहरइ॥२७०॥ नए णं से नन्दिणीपिया समगोवासए जाए जाब विहरइ ॥२७शा तए णं तस्स नन्दिणीपियस्स
नवम दशमे च कष्ठये एवेति ॥
CCCIENCE5-5CECX
55050
Page #115
--------------------------------------------------------------------------
________________
A
SHASHISHRSHASHASHISHASHA
दासमणोवासयस्स बहूहिं सीलव्यगुण जाव भावमाणस्स चोइस संवच्छराई वडक्वन्ताई। तहव जेईपुत्तं ठवेइ । धम्मपत्ति । वीसं वासाई परियाग । नाणत्तं अरुणगवे बिमाणे उववाओ । महाविदेहे बासे सिज्झिहिइ ।। २७२ ॥ निक्खेवो ॥ उवासगदसागं नवमं अज्झयणं समत्तं ।।
॥दसमस्स उक्वेवो ॥ एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी, कोट्टए चेइए, जियसत्तू राया ॥ तत्थ ण सावत्थीए नयीए सालिहीपिया नाम गाहावई परिवसइ, अडढे, दित्ते, चत्तारि हिरणकोटीओ निहाणपउत्ताओ, चत्तारि हिरण्णकोडीओ | वुहिपउत्ताओ, चत्तारि हिरणकोहीओ पवित्थरपउत्तानो, चारि वया, दसगोसाहस्सिएणं वएणं । फग्गुणी भारिया ॥ २७३ ॥
सामी समोसढे । जहा आणन्दो तहेव गिधिम्म पडिजइ । जहा कामदेवो तहा जेहें पुत्तं ठवेता पोसहसालाए समणरस भगवओ महावीरस्स धम्मपत्ति उवसम्पजित्ताणं विहरइ । नवरं निरुबसगाओ एहारसवि उवासपडिमाओ तहेव भाणियवाओं। एवं कामदेवगमण नेयव्वं जाव सौहम्मे कप्पे अरुणकीले विमाणे देवताए उववने। चत्तारि पलिओवमाई ठिई। महाविदेहे वासे सिज्झिहिइ ॥ २७४ ॥ दसण्ड वि पणग्समे संवच्छरे वट्टमाणागं चिन्ता। दण्ड वि वीसं वागाई सपणोवासयपरियाओ ॥ २७५ ॥ एवं खलु जम्बू ! समर्णणं जाव संपत्तणं सत्तमरस अङ्गस उवासगदसाणं दसमस्स अज्झयगरस अयमट्टे पण्णते ॥ २५६ ॥
वाणियगामे चम्पा दुवै य बाणारसीए नयरीए। आलभिया य पुरवरी कम्पिल्लपुरं च बोधव्यं ॥१॥ पोलासं रायगिहं सावत्थीए पुरीए दोन्नि भने। एए स्वासगाणं नयरा खल होनित वोधहा ॥२॥
CASARE
Page #116
--------------------------------------------------------------------------
________________
-
उपासक
शा
5009-
98
-
-
सिवनन्द-भद्द-सामा धन-बहुल-पूस-अग्गिमित्ता य । रेवइ-अस्मिणि तह फग्गुणी य भज्जाण नामाई ॥३॥
ओहिण्णाण-पिसाए माया वाहि-यण-उत्तरिजे य । भज्जा य सुद्धया दुचया निरुबसग्गया दोनि ॥४॥ अरुणे अरुणाभे खलु अरुणप्पह-अरुणकन्न-सिट्टे य । अरुणज्ज्ञए य छटे भूय-वडिंसे गः कीले ॥ ५॥ चाली सद्वि असीई सही सही य सठि दस सहस्सा । असिई चत्ता चत्ता चए एयाण य सहस्साणं ॥६॥ बारस अट्ठारस चउवीसं तिविहं अट्ठरस इ नेयं । धन्नेण तिचोवीसं वारस बारस य कोडीओ ॥ ७॥ उल्लण-दन्तवए-फले अभिङ्गणुबट्टणे सणाणे य । वत्थ-विलेवण-पुप्फे आभरणं धृव-पेजाइ ॥ ८॥ भक्खोयण-मय-घए सागे माहुर-जेमण-पाणे य । तम्बोले इगवीसं आणन्दाईण अभिग्गहा ॥५॥ उडढ सोहम्मपुरे लोलए अहे उत्तरे हिमवन्ते । पञ्चसए तह तिदिसि ओधिण्णाणं दसगणस्स ॥१०॥ दंसण-चय-सामाइय-पोसह-पडिमा-अवम्भ-सञ्चित्ते । आरम्भ-पेस-उद्दिट्ट-वज्जए समणभृए य॥११॥ इकारस पडिमाओ वीसं परियाओ अणसणं मासे । सोहम्मे चउपलिया महाविदेहम्मि सिज्झिदिइ ॥ १२ ॥ २७७ ।।
।। उवासगदसाणं दसमं अज्झयण समत्तं ॥ उवासगदसाओ समनाओ ।।
--
4 545464
SCA-
9
94-
Page #117
--------------------------------------------------------------------------
________________
उवामगदसाणं सत्तमस्स अङ्गस्स एगो सूयरवन्धो दस अज्झयणा पकसरगा दसम् नेव दिवसहनदिम्यन्ति ।
तओ सुयखन्धो समुहिस्सइ । अणुण्णविजा दोस दिवसेमु अङ्गं तहेव ॥ ग्रंथा ग्रं ८१२ ।।
OHORE
1-15-OCCALC
प्रत्यध्ययनमुपक्षपनिक्षेपावभ्यूद्य वाच्यौ । तथा। एवं खलु जम्बू इत्यादि उपासकदशानिगमनवाश्यमध्येयमिति तथा ।। पुस्तकान्तर सङ्ग्रहगाथा उपलभ्यन्ने । ताशेमाः वाणियगामे चम्पा व य बाणारसीए नयरीए । आलभिया य पुरवरी कम्पिल्लपुरं च बोधव्वं ॥१॥ पोलासं रायगिहं सानत्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खल होन्ति बोधवा ॥ २॥ सिवनन्द-भद-सामा धम-बहल
पूस अग्गिमित्ता य । रेवइ-अस्सिणि तह फग्गुणी य भजाण नामाई ॥३॥ ओहिण्णाण-पिसार माया वाहि-धण-उत्तरिज य। भज्जा * य मुखया दवया निरुवसग्गया दोन्नि ॥ ४ ॥ अरुणे अरुणाभे खलु अरुणप्पह-अरुणकन्त-सिट्ठे य । अरुणज्ज्ञए य छट्टे भूय-वडिसे गर्व
कीले ॥ ५॥ शिष्टादिनामान्यरुणपदपूर्वाणि श्यानि अरुणशिष्टमित्यादि ॥ एताश्च पूर्वोक्तानुसारेणावतेयाः। यदिह न व्याख्यातं तत्सर्व ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति । सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याजनस्य, यत्नु स्वस्यापि सम्यग्नहि विहतरुचिः स्यात् कथं तत्परंपाम?। चित्तोल्लासात्कृतश्चित्तदपि निगदितंकिश्चिदेवं मयत-शुक्तं यदव तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ।।
२-R-RASHARASHT-91-94-15
Page #118
--------------------------------------------------------------------------
________________ RAORDDROIDRONOMICRRENT // इति श्रीउपासकदशासूत्रं समाप्तम् //