SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उपासक ॥ ३२ ॥ न्ति । तं जहा - महारम्भयाए महापरिग्गहयाए पश्चिन्दियवहेणं कुणिमाहारेणं, 'कुणिमंति' मांसम् । एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माल्याए अलियत्रयणेणं उक्कञ्चणयाए वञ्चणयाए। तत्र माया - वञ्चनबुद्धिः, उत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्य समीपवर्त्ति विदग्धचित्तरक्षणार्थ क्षणमव्यापारतया अवस्थानं वञ्चनं प्रतारणम । मणूसेसु पगइभद्दयाए पगइविणीयमाए साणुकोसयाए अमच्छरियाए । प्रकृतिभद्रकताभाव पापा, अनुक्रोशो-दया। देवेसु सरागसंजमेण संजमा संजमेण अकामनिज्जराए बलतवोकम्मेणं नमाइक्खड़ । यदेवमुरूपं नारकत्वादि तदाख्यातीत्यर्थः । तथा-जह नरया गम्पन्ती जे नरया जा य वेयणा नरए । सारीरमाणुमाई दुखाइ तिरिक्खजोणीए । १ ॥ माणुस्वं च अणिचं वाहिजरामरणवेयणापरं । देवे य देवलोए देवहिं देवसोक्खाई । २ ।। देवाथ देवलोकान्देवेषु देवसौख्यान्याख्यातीति । नरगं तिरिक्खजोणि माणुसभावं च देवलोगं च । सिद्धिं च सिडवसहि छज्जीवणियं परिकते । ३ ॥ जह जीवा बुज्झन्नी मुञ्चन्ती ह ग मङ्किलिम्सन्नि ! जह दुक्खाणं अन्नं करेन्ति केई अपटिबद्धा | ४ || अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुयेति । जह बेरमुनया कम्मसमु विहान्ति । २ ॥ आर्त्ताः शरीरतो दुःखिताः, आर्जितचित्ताः शोकादिपीडिताः, अर्त्ताद्वाध्यानविशेषादात्तिचित्ता इति । जह रागेण कडा पावओ फलविका । जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेन्ति । ६ ॥ अथानुष्ठेयानुष्ठालक्षणं धर्ममामेव विमावि । येन धर्मेण सिद्धाः सिहालयमुपयान्ति स एव धर्मो द्विविध आख्यात इत्यर्थः । तं जहाअगारधम्मं च अणगारधम्मं च । अणगारम् । इह खलु सओ सर्वान्धनधान्यादिप्रकारानाश्रित्य सवत्ताए सर्वात्मना सर्वैरात्मपरिणावैरित्यर्थः । अगाओ अणगारियं पवयस्स साओ पाणावायाओ वेरमण एवं मुसावाय अदिष्णादाण मेहुणपरिग्गहराईभोयणाओ बेरमणम्, अमाउसो अजगारसामाइ धम्मे पत्ते एयस्स धम्मस्स सिक्खाए उट्टिए निग्गन्थे वा निम्न्यी वा विहरमाणे आणाए आरा दवाइय. ॥ ३२ ॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy