________________
हए भवइ । अगारधम्म दुवालसविहं आइक्वइ, तं जहा-पञ्चाणुवयाई तिणि गुणवयाई चत्तारि सिक्खावयाई, पञ्च अणुवयाई तं जहाचलाओ पाणाइवायाओ वेरमण, एवं मुसावायाओ अदिण्णादाणाओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणवयाई तं जहा-अणट्ठादण्डवेरमण दिसिव्वयं देसावगामियं पोसहोववासो अनिहिसंविभागो, अपच्छिममारणन्तियसलेहणाझूसणाआराहणा, अयमाउसो अगारमामाइए धम्मे पणत्ते. एयास धम्मम्स सिक्वाए उवट्टिए समणोवासए समणोवासिया वा विहरमाणे आणाए आगहए भवड । तए णं मा महइमहालिया मसामिा समणस्स भगदओ महावीम्स अन्तिए धम्मं सोचा निसम्म हट्टतुट्ट जाव किया जाए. उ. २५५ भगवं महावीर निक्खुत्तो आयाहिणपयाहिण करेइ. २ ना वन्दइ नसह, २ ता अत्यंगइया मुण्डे भविसा अगाराओ अणगारिय पदइया, अन्थेगइया पश्चाणुवइयं समिबखावश्यं दवालसविहं गिहिधम्म पडिबन्ना । अवसेसा णं परिसा समणं भगवं महावीरं वन्दित्ता नमंसित्ता एवं वयासी-"मुयक्रवाए जं भन्ने निग्गन्ये पावयणे, एवं सुपण्णत भेदतः, सभासिए वचनव्यक्तितः, मृविणीए मुष्टु शिष्येषु विनियोजनात् . मुभाविए तचमणनात् , अणुत्तरे भन्ने ! निग्गन्ये पावयणे । धम्म तं आइक्वमाणा उवसमं आइक्वह, क्रोधादिनिग्रहमित्यर्थः, उयसमं आइक्वमाणा वियां आरक्खह. बायग्रन्थत्यागमित्यर्थः, विवेग आइक्खमाणा वेग्मगं आइकबह-मनोनिवृत्तिमित्य : रमणं आइवश्वमाणा अकरणं पावाणं कम्माण आरक्वह. धर्मापशमादिरूपं वृनि हृदयम् । नन्धि ण अन्ने केइ समणे वा जे एरिस धम्ममाइक्वित्तए, प्रभुरिति शेषः । किमङ्ग पुण पनो उत्तरता"। एवं वन्दित्ता जामेव दिमं पाउन्भूया. नामेव दिसं पढिगय ति ॥ ११६ ॥
कामदेवा इ समणे भगवं महावीरे कामदेवं समणावासयं एवं वयासी । से नृणं कामदेवा तुमं पुत्ररत्तावरनकाल समयंसि एगे देव अन्तिए पाउभए। तणां से देवे एग महं दिव्वं पिसायरूवं विउबइ. रत्ता
अ-१२
.
ॐ