SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ शाम E उपासका आसुरते ४ एगं महं नोलुप्पल जाव असिं गहाय तुम एवं वयासी। हं भो कामदेवा जाव जीवियाओ ववरो- ॥३३॥ विज्जसि। तं तुम तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि । एवं वण्णगरहिया तिण्णि वि उवसग्गा है। तहेव पडिउच्चारेयवा जाव देवो पडिगओ। से नृणं कामदेवा अडे समट्ठ ? । हन्ता, अस्थि ॥ ११७ ॥ 'अटे समटे त्ति' अस्त्येषोऽर्थ इत्यर्थः, अथवा अर्थः-मयोदितवस्तुसमर्थ:-सङ्गतः ।। 'हन्ता' इति' कोमलामन्त्रणवचनम ॥१७॥ ॐ अज्जो इ समणे भगवं महावीरे बहवे समणे निगन्थे व निग्गन्धी य आसन्न एवं वहामी । "जइ ताव अजा ! समणोवासगा गिहिणो गिहमज्झावसाना दिमा समिरिक्ख गिए. उसग्गे रान सहन्ति जाव अहियासेन्ति, सक्का पुणाई, अज्जो, समणेहिं निग्गन्थे िदुवालस, गणिपिडगं सहितए जाब अहियासित्तए ॥ ११८ ॥ 'अन्जो त्ति' आर्या इत्येवमामन्येवमवादिति ॥ 'महन्ति त्ति' यावत्करणादिदं दृश्यम । खमन्ति नितिकवन्ति । एकार्थाश्चैते विशेषव्याख्यानमप्येषामस्ति, तदन्यताऽवनेयमिनि ॥ ११८ ॥ तओ ते समणस्स भगवओ महावीरस्म तह ति एयमद्वं विणएणं पडिसुणन्ति ॥ ११९ ॥ तए ६ णं मे कामदेवे ममणांवासए टू जाव समणं भगवं महावीर पसिणाई पुच्छइ अट्ठमादिय इ. २ ता
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy