________________
उपासक
EMAIHAR
हिंतो वरहितो कल्लाकालि दवे दुवे गोणपोयए वहन्ति, २त्ता रेवईए गाहावइणीए उवणेन्ति ॥ २४३॥ तए णं सा रेवई गाहावइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ ॥२४४॥ तए णं तस्स महासयगस्स समणोवासगस्स बद्दहि सील जाव भावेपाणस्स चोइस संवच्छरा वइक्वन्ता । एवं तहेच जेट्टपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णति उपसम्पज्जित्ताणं विहरइ ॥२४५। तए णं सा रेवई गाहावइणी मत्ता ललिया विइण्णकेसी उत्तरिजयं विकटमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ. २त्ता मोहुम्मायजणणाई सिङ्गारियाई इत्थिभावाई उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी। हं भो महासयया ! समणोवासया धम्मकामया पुण्णकापया सग्गकामया पोक्खकामया धम्मकडिया ४ धम्मपिवासिया ४, किणं तुम्भं देवाणुप्पिया धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण चा, जणं तुभ पए सडि उरालाई जाव भुञ्जमाणे नो विहरसि ॥२४६॥
गोणपोतको--गौपुत्रको, — उद्दवेह त्ति' विनाशयत, 'मत्त त्ति' सुरादिमदवती, लुलिता-मदवशेन वर्णिता स्खलत्पदेत्यर्थः, विकीर्णाः-विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयक-उपरितनवसनं विकर्षयन्ती, मोहोन्मादजनकान्-कामोद्दीपकान , शृङ्गारिकान्शृङ्गाररसवतः, स्त्रीभावान-कटाक्षसन्दर्शनादीन् , उपसन्दर्शयन्ती। 'हे भो त्ति' आमन्त्रणम, 'महासयया' इत्यादेविहरसीति पर्यवसानस्य रेवतीवाक्यस्यायभिप्रायोऽयमेवास्य स्वर्गो मोक्षो वा यन्मया सह विषयसुखानुभवन, धर्मानुष्टानं हि विधीयते स्वर्गाद्यर्थ, स्वर्गादिश्चप्यते मुखार्थ, सुख चैतावदव तावद्दष्टं यत्कामासेवनमिति । भन्ति च-'जइ नन्थि तत्थ सीमंतिणीउ मणहरपियशवण्णाओ। सिद्धं तियबन्धणं खु मोक्खो, न सो मोक्खो ॥१॥' तथा । 'सत्यं वच्मि हितं वच्मि सारं, वग्मि पुनः पुनः। अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥ ॥' तथा । ' हिरष्टवर्पा योषिपञ्चविंशत्यादिकः पुमान । अनयोनिरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥ ३॥२४६॥
SAUGARCANEEASE
५४॥