________________
जइ, २त्ता महासयाणं समणोवासपणं सडि उरालाई भोगभोगाई भुअमाणी विहरद ॥ २३० ॥ तए पसा रेवई गाहावइणी मंसलोलुया मसेन मुच्छिया जाव अझोववना बहुविहेहि मंसेहि य सोहि य नलिएहि य भन्जिएहि य सुरं च महुं च मेरंग च मज्जं च सीधं च पसन्नं च आसाएमाणी विहरइ ॥२४० ॥ एत णं रायगिहे नपरे अन्नया कयाइ अमाघाए पुढे यावि होत्था ॥२४१॥ तए पं सा रेवई गाहावइणी सलोलुया से मुच्छिया ४ कोलरिए पुरिसे सद्दावेइ, २त्ता एवं बयासी। तुब्भे देवाणुपिया ! मम कोलयरिएहिंतो वरहितो कलाकलिं वे दवे गोणपोयए उदवेह, २ता मा उवणेह ।। २४२ ।। तए णं ते कोलयरिया पुरिसा रेवईए गाहाबइणीए तह ति एयमट्ट विणणं पडिसुगन्ति, २त्ता रेवईए गाहावइणीए कोलघरिए
मंसलोलेत्यादि मांसलोला-मांसलम्पटा, एतदेव विशिष्यते मांसमृच्छिता-नदोषानभिज्ञत्वेन महेत्यर्थः । मांसग्रथिता-मांसानुरागतन्तुभिः सन्दर्भिता, मांसगृहा-तद्भोगेऽप्यजातकाङ्गाविच्छेदा, मांसाध्युपपन्ना-मांसैकाग्रचित्ता, ततश्च बहुविधैमसिश्च सामान्यैस्तद्विशेषैश्च तथा चाह 'सोल्लिएहि य त्ति शुल्यकैश्च शुलसंस्कृतकैः, तलितैश्च-घृतादिनानौ संस्कृतः, भजितश्च-अग्निमात्रपक्वैः, सहेति गम्यते, सुरां चकाष्टपिष्टनिष्पन्नाम, मधु चक्षौद्रम् , मेरकं च-मद्यविशेषम, मयं च-गुडघातकी प्रभवम्, सीधु च-तद्विशेषम्, प्रसन्नां च-मुराविशेषम्, आस्वादयन्ति-इपत्स्वादयन्ती कदाचिद्विस्वादयन्ति,-विविधप्रकारैर्विशेषेण वा स्वादयन्तीति, कदाचिदेव परिभाजयन्ती स्वपरिवारस्य, परिभुञ्जाना सामस्त्येन विवक्षिततद्विशेषान् ॥ २४०॥ 'अमाघातो' रूढिशब्दखात अमारिरित्यिर्थः ॥ २४१॥ ' कोलघरिए त्ति' कुलगृहसम्बन्धिनः ॥ २४२ ।।
95