SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ तए णं से कुण्डकोलिए सभणोवासए तं देवं एवं वयासी, जइ गं देवा! सुन्दरी गोसालस्स मस लिपुत्तस्स धम्मपण्णत्ती, नथि उट्ठाणे इ वा जाव नियया सवभागा, मंगुली गं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थि उट्ठाणे इ वा जाव अणियया सवभाग । तुमे णं देवाणुप्पिया? इमा एयारूवा दिव्वा देविड्डी, दिव्या देवज्जुई, दिव्वे देवाणुभावे, किं उट्ठाणेणं जाब पुरिनकारपरक्कमेणं, उदाहुल | अणुट्ठाणेणं अकम्मेणं जाव अपुरिसकारपरकमेणं ॥ १७० ॥ तता.सौ कुण्डकोलिक ते देवमेवमवादीत् , यदि गोशालकस्य सुन्दरो धर्मो, नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवंरूपो, पङ्गुलश्च पहावीरधर्मों, ऽस्ति कांदीत्यनियताः सर्वभावा इत्येवं स्वरूपः, इत्येवं तन्मतमनूध कुण्डकोलिकतन्मतदपणाय विकल्पर्ष कुर्वभाह-"दमे मित्यादि' पूर्ववाक्ये यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति । लयाय दिव्यो-देव-र्यादिगुणः केन |वना लामा कित्यानादिना 'उदाह नि' अहोश्चित् अनु यानादिना ! तपोब्रह्मचर्यादीनामकरणेनेरि भाय।। १७० ।। तए ण से देवे कुण्डकालियं समणोवासयं एवं क्यासी, एवं खलु देवा प्रिया भए इमेगारूवा दिव्वा वडी अणुढाणां जाव अपुरिसकारपरकमेणं लद्धा पत्ता अभिसामा १७१॥ तए | से कुण्डकोलिए समणोवासए तं देवं एवं वयासी, जइ णं देवा ! तुमे इमा ए वा दिव्वा देविड्डी अणु
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy