SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उपासक- अन्तियं पाउब्भवित्था ॥ १६८ ॥ तए णं से देवे नाममुदं च उत्तरिजं च पुढवि सिलापट्टयाओ गेण्हइ, दशाङ्गम ॥४०॥ २त्ता सखिडिगि अन्तलिक्खपडिवन्ने कुण्डकोलियं समणोवासयं एवं वयासी । हं भो कुण्डकोलिया ! समणोवासया ! सुन्दरी गं देवाणुप्पिया ! गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती, नत्थि उट्ठाणे इ वा कम्मे इ वा वले इ वा वीरिए इ वा पुरिसकारपरक्कमे इ वा, नियया सबभावा ! मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अत्थि उट्ठाणे इ वा जाव परकमे इ वा, अणियया सवभावा । १६९ ॥ षष्ठे किमपि लिख्यते ॥ 'धम्मपण्णत्ति त्ति' श्रुतधर्मप्ररूपणा दर्शन-मतं सिद्धान्त इत्यर्थः ! उत्थान-उपविष्टः सन् यो भवति, कर्म-गमनादिकम्, बलं-शरीरम्, वीर्य-जीवप्रभवम्, पुरुषकारः-पुरुषत्वाभिमानः, पराक्रमः-स एव सम्पादितस्वषयोजनः, इति उपदर्शने वा-विकल्पे, नास्त्येतदुत्थानादि जीवानां, एतस्य पुरुषार्थाप्रसाधकत्वात् , तदसाधकत्वं च पुरुपकारसद्भावेऽपि पुरुषार्थसिद्धयनुपलम्भात् । एवं च नियताः सर्वभावाः यैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरषकारवलादन्यथा कर्तुं शक्यन्त इति । आह च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" | तथा । 'नहि भवति यन्नभाव्यं, भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति ॥२॥” इति मङ्गुलि ति' असुन्दरा धर्मप्रज्ञप्तिः-श्रुतधर्मप्ररूपणा। किं स्वरूपासावित्याह अस्तीत्यादि, अनियता सर्वभावाः पत्थानादेर्भवन्ति | 18| तदभावान्न भवन्तीति कृत्वेत्येवस्वरूपा ॥ १६९ ॥ ॥४०॥ 5437-5+05ॐ SOROSCOM ॐ5% S
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy