SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ GEAR 1३८॥ अपासक- कासे जाव कोढे, जहा पं तुमं अट्टदुहट्ट जाव ववरोविज्जसि ॥ १५३ ॥ जमगसम ति--योगत्यर्थः । सासे इत्यादौ यावत्करणादिदं दृश्यम् । सासे १ कासे २ जरे ३ दाहे ४, कुच्छिमूले ५ भगन्दरे ६ । अरिसा 9 जोर दिट्ठी ९, मुहमूले १० अकारए ११ ॥ १॥ अच्छिवेयणा १२, कण्णवेयणा १३, कण्डू १४, उदरे १५, कोडे १६ । अकारका-अराधकः ।। १५३ ॥ तए णं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चं पि तच्च पि भणइ जाव ववरोवि. जसि ॥ १५४ ॥ तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्वं पि तच्चं पि एवं वुत्तस्स। समाणस्स इमेयारूवे अज्झथिए । अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं ६ जाव कणीयसं जाव आइश्चइ, जे वि य इमे सोलस रोगायङ्का ते वि य इच्छइ मम सरीरगंसि पक्खिवि-* त्तए, तं सेयं खल ममं एयं पुरिसं गिण्हित्तए त्ति कटु उट्ठाइए, से वि य आगासे उप्पइए, तेण य? खम्भे आसाइए, महया महया सद्देणं कोलाहले कए ॥१५५॥ तए णं सा धन्ना भारिया कोलाहलं सोचा। निसम्म, जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ, रत्ता एवं वयासी, किण्णं देवाणुप्पिया ! तुभेहिं महया महया सद्देणं कोलाहले कए ? ॥ १५६ ॥ तए ण से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी, RECE कसबार P३८॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy