SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ एवं खलु देवापि केवि पुरिसे तहेव कहेइ जहा चुलणीपिया । धन्ना वि पडिभणइ जाव कणीयसं नो खलु देवाणुप्पिया ! तुब्भं केवि पुरिसे सरीरंसि जमगसमगं सोलस रोगाय पक्खिवइ, एस णं केवि पुरिसे तु उवसग्गं करेइ । सेसं जहा चुलणीपियस्स भद्दा भणइ एवं निरवसेसं जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उववन्ने । चत्तारि पलिओ माई ठिई । महाविदेहे वासे सिज्झिहिइ ॥ १५७ ॥ निक्खेवो ॥ सत्तमस्स अङ्गस्स उवासगदसाणं चउत्थं अज्झयणं समत्तं ॥ इति चतुर्थम् । पञ्चमं कड्यम् | कामदेव उक्खेव पञ्चमस्स एवं खलु जम्बू तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, सङ्घवणे उज्जाणे, जियसत्तू राया, चुल्लसयए गाहावई अड्डे जाव छ हिरण्ण कोडीओ, जाव छवया दसपोसाहस्तिएणं वएणं. बहुला भारिया, सामी समोसढे, जहा आणन्दो तहा निधि परिह । सेसे जहा व धम्मपण्णतिं उवसम्पजित्ताणं विहरइ ॥ १५८ ॥ तए णं तस्स चुललयगस्स समणोवासयस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अन्तियं जाव असिं गहाय एवं वयासी, हं भो चुल्लसयगा ! समणोवासया ! जाव न भञ्जसि तो ते अज्ज जेट्टं पुत्तं साओ गिहाओ नौणेमि, एवं जहा
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy