SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ रस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन हिइ ::१७९: निक्खे: सत्तमस्स अङ्गस्स उवासगदसाणं छठें अज्झयणं समत्तं ॥ सत्तमस्स उक्वेवो ॥ पोलासपुरे नामं नयरे। सहस्सम्बवणे उज्जाणे, जियसत्तू राया ॥ १८० ॥ तत्थ णं पोलासपुरे नयरे । । सद्दालपुत्ते नामं कुम्भकारे आजीविओवासए परिवसइ । आजीवियसमपंसि लद्धढे गहियढे पुच्छियढे विणिच्छियडे अभिगयो अट्टिमिंजपेमाणुरागरत्ते य अयमाउसो आजीवियसमए अहे अयं परमहे सेसे 2 अणहे त्ति आजीवियसमएणं भावेमाणे विहरइ ।। १८१ ॥ सप्तभ सुगममेव, नवरं 'आजीविओवासए त्ति' आजीविका-गोशालकशिष्याः, तेषामुपासक आजीविकोपासकः लब्धार्थः-श्रवणतो, गृहीतार्थी-बोधतः, पृष्टार्थ:-संशये सति, विनिश्चितार्थ--उत्तरलाभे सति ॥ १८१॥ तस्स ण सद्दालपुत्तस्स आजीविओवासगस्स एका हिरण्णकोडी निहाणपउत्ता एका वुड्डिपउत्ता एक्का पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं ॥१८२ ॥ तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्था ।। १८३ ॥ तस्स णं सदालपुत्तस्स आजोरिओगसगम्स पोला RECENG
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy