________________
उपासक- ॥५०॥
इंह महाधम्मकही ? के पं देवाणुप्पिया! महाधम्मकही ? समणे भगवं महावीरे महाधम्मकहीं। से केणद्वेण समणे भगवं महावीरे दशाकम्. पहाधम्मकही ? एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महइमहालयसि संसारंसि बहवे जीवे नस्समाणे जाव विलुप्पमाणे उम्मगापडिवन्ने सप्पदविण? मिच्छत्तबलाभिभूए अट्टविहकम्मतमपडलपडोच्छन्ने अडेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्यिं नित्यारेइ से तेणटेणं सद्दालपुत्ता समणे भगवं महावीरे महाधम्मकहि त्ति'। कण्ठ्योऽयम्, नवरं जीवानां । नश्यदादिविशेषणहेतुदर्शनायाह 'उम्मग्ग' इत्यादि, तत्रोन्मार्गप्रतिपन्नान-आश्रितकुदृष्टिशासनात् , सत्पथविप्रनष्टान्त्यक्तजिनशासनात् । एतदेव कथमित्याह, मिथ्यात्वबलाभिभूतान, तथाष्टविधकर्मैव तमःपडलं अन्धकारसमूहः तेन प्रखवच्छन्नानिति । तथा निर्यामकालापके 'वुड्डमाणे ति' निमजतः, 'निवृहमाणे ति नितरां निमज्जतः, जन्ममरणादिजले इति गम्यते । 'उप्पियमाणे त्ति' उत्प्लाव्यमानान ॥ २१८ ॥
तए णं से सद्दालपुत्ते समणोवासए गोसालं मललिपुत्तं एवं वयासी, तुम्भे णं देणुप्पिया ! इयच्छेया जात निरणा इयनयवादी इय उवएसलद्धा इयविण्णाणपत्ता, पभ णं तुम्भे मम धम्म परिपाव पसरण भान महावीरेण सद्धिं विवादं करेत्तए ?. नो तिणटे समह : से के' देवा पर वुच्चइ नो खल भ तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धि विवादं करेत्ता, सहालगुना ! मेरा जहानामए केइ पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयर वा कुक्कुडं | वा तित्तिरं ना बद्रयं वा लावयं वा कोयं वा कविनलं वा वायसंवा मणय वा हत्थंसिवा पायंसि वा