________________
ब-बार
ना
खुरंसि वा पुच्छसि वा पिच्छंसि वा सिंगंसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ, तहि तहिं : निच्चलं निप्फन्दं धरेइ । एवामेव समणे भगवं महावीरे ममं बहहिं अद्वेहि य हेउहि य जाव वागरणेहि य जहिं जहिं गिण्हइ, तहिं तहिं निप्पट्ठपसिणवागरणं करेइ । से तेणट्ठणं सदालपुत्ता ! एवं वुच्चइ नो है खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए ॥ २१९ ॥
'प्रभु त्ति' प्रभवः-समर्थः, इतिच्छेकाः-इत्येवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि। का:-प्रस्तावज्ञाः कलापण्डिता इति वृद्धा | व्याचक्षते, नथा इतिदक्षा:-कार्याणामविलम्बितकारिणः, तथा इतिष्ठाः-दक्षाणां प्रधाना वाग्मिन इति रुक्तम, कचित्पत्तट्ठा इत्यधीयते,
तत्र प्राप्तार्थाः-कृतप्रयोजनाः, । तथा इतिनिपुणा:-मुक्ष्मदर्शिनः कुशला इति च वृद्धोक्तम्, इतिनयवादिनो-नीतिवक्तारः, तथात्युपदेदशलब्धाः लब्धाप्तोपदेशाः, वाचनान्तरे इतिमेधाविन:--अपूर्वश्रुतग्रहणशक्तिमन्तः, इतिविज्ञानप्राप्ताः-अवाप्तसबोधाः । से जहे इत्यादि अथल
यथानाम कश्चित्पुरुषः, 'तरुणे त्ति' वर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यम् । बलवं-सामर्थ्यवान , 'जुगवं' युग:कालविशेषः तत्प्रशस्तमस्यास्तीति युगवान् , दुष्टकालस्य बलहानिकरत्वासयवच्छेदार्थमिदं विशेषणम, 'जुवाणे त्ति' युवा-वयःप्राप्त', 'अप्पायङ्केति' नोरोगः, 'थिरन्गहत्थे ति' मुलेखकवदस्थिराग्रहस्तो हिन गावग्रहो भवतीति विशेषणमिदम, 'दहपाणिपाए नि प्रतीतम् । 'पार्मा द्वनशेम्परिणए नि पाश्वौं च पृष्टान्तरे च तद्विभागौ उरू च परिणतौ-निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा उत्तमसंहनन इत्याबलनालयलपरिनिभवाह ति' तलयोस्तालाभिधानवृक्षविशेषयोः यमलयो:-समश्रणीकयोधगलं, परिघञ्चागला तनिभी
RECER-