SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ उवामगदसाणं सत्तमस्स अङ्गस्स एगो सूयरवन्धो दस अज्झयणा पकसरगा दसम् नेव दिवसहनदिम्यन्ति । तओ सुयखन्धो समुहिस्सइ । अणुण्णविजा दोस दिवसेमु अङ्गं तहेव ॥ ग्रंथा ग्रं ८१२ ।। OHORE 1-15-OCCALC प्रत्यध्ययनमुपक्षपनिक्षेपावभ्यूद्य वाच्यौ । तथा। एवं खलु जम्बू इत्यादि उपासकदशानिगमनवाश्यमध्येयमिति तथा ।। पुस्तकान्तर सङ्ग्रहगाथा उपलभ्यन्ने । ताशेमाः वाणियगामे चम्पा व य बाणारसीए नयरीए । आलभिया य पुरवरी कम्पिल्लपुरं च बोधव्वं ॥१॥ पोलासं रायगिहं सानत्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खल होन्ति बोधवा ॥ २॥ सिवनन्द-भद-सामा धम-बहल पूस अग्गिमित्ता य । रेवइ-अस्सिणि तह फग्गुणी य भजाण नामाई ॥३॥ ओहिण्णाण-पिसार माया वाहि-धण-उत्तरिज य। भज्जा * य मुखया दवया निरुवसग्गया दोन्नि ॥ ४ ॥ अरुणे अरुणाभे खलु अरुणप्पह-अरुणकन्त-सिट्ठे य । अरुणज्ज्ञए य छट्टे भूय-वडिसे गर्व कीले ॥ ५॥ शिष्टादिनामान्यरुणपदपूर्वाणि श्यानि अरुणशिष्टमित्यादि ॥ एताश्च पूर्वोक्तानुसारेणावतेयाः। यदिह न व्याख्यातं तत्सर्व ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति । सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याजनस्य, यत्नु स्वस्यापि सम्यग्नहि विहतरुचिः स्यात् कथं तत्परंपाम?। चित्तोल्लासात्कृतश्चित्तदपि निगदितंकिश्चिदेवं मयत-शुक्तं यदव तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ।। २-R-RASHARASHT-91-94-15
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy