SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ भावाद . उचितावमा तु प्रतिपस्यन इति भगवतम्तदानचाग्वजनोपदेशनमुपपन्न, यचं,तं " द्वादश वधं हि धर्म मनिपम्प " या वक्ष्यन्ति | | " द्वादशविध श्रावकधर्म प्रतिपयते." तयथाकालं नत्करणाभ्युपगबाट वयमसेमिना रहीद सपनाणाको निकचिदेव पाटः, कचित्त उद्गदिमादकमे ति॥ एन चयदिगायनिकना अनाभंगादिनानिचाग्नयावसयाः -:- खेलकुद नि' एकतो योजना:रिमाणमभिगृहातमन्यतो दश योजनान्यभिगृहीतानि. नाम्यां दिगि दश योजनानि तम्यां दिशि समुत्पन्न कार्य योजनशतमध्यादातीयान्यानि दशयोजनानि तत्रैव स्वबुध्या प्रक्षिपति संवर्धयन्येकन इत्यर्थः । अपचातिचा वास अन्न दवसेयः ४ 'सइअन्तरद्धनि' मृत्य. न्तर्धा-स्मृत्यन्त धानं स्मृतिभ्रंशः । “किमया व्रतं गृहीत, शतम्यादया पश्च शन्मयादया ना" इन्यवमनरंग योजनशतमर्यादायामपि पश्चाशतमतिकामतोऽयमतिचारोऽवसंय इति ५॥ ५० ॥ तयाणन्तरं च णं उवभागपरिभोंगे दुविहे पण्णत्ते । तं जहा। भोयण कम्मओ य । तत्थ ण भोय. णओ समोवासएणं पञ्च अइयारा जाणियहा, न समायरिया । तं जहा सचित्ताहारे, सचित्तपडिबद्धा A हारे, अप्पउलिओसहिभरवणया, दुप्पउलिओसहिभवखणया, तुच्छोसहिभवखणया। कामओणं समणो वासएणं पणरस कम्मादाणाई जाणियवाई, न समायरियवाई । तं जहा। इङ्गालकम्मे, वणकम्मे, साडी। कम्मे, भाडीकम्मे फोडीकम्मे, दन्तवाणिज्जे, लक्खवाणिज्जे, रसवाणिजे, विसवाणिज्जे, केसवाणिज्जे, & जन्तपीलणकम्मे, निल्लञ्छणकम्मे, दवग्गिदावणया, सरदहतलावसोसणया, असईजणपोसणया ।७॥५१॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy