SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ उपासक॥ १५ ॥ मिति ॥ वित्तिकन्तारेण वृत्तिर्जीविका, तस्याः कान्तारमरण्यं तदित्र कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं निर्वाहाभाव इत्यर्थः । तस्मादन्यत्र निषेधो दानमणामादेरिति प्रकृतमिति ॥ ' परिगर्हति पात्रम । पीछे नि फलगं ति अवलम्भादि फलकम ।' भेसजं ति पथ्यम || 'अट्टाई ति उत्तरभूतानर्थानाददाति ॥ ५८ ॥ पट्टादिकम तणं सा सिवानन्दा भारिया आणन्देणं समणोवासएणं एवं वृत्ता समाणा हट्टतुट्टा कोडुम्बियपुरिसे सदावेइ, २ ता एवं वयासी । "खिप्पामेव लहुकरण" जाव पज्जुवास ॥ ५९ ॥ लहुकरण' इत्यत्र यावत्करणालहुकरणजुत्त जोइय मित्यादिर्यानवर्णको व्याख्यास्यमानसप्तमाध्ययनवदवमेयः ॥ ५९ ॥ तणं समणे भगवं महावीर सिवानन्दाए तीसे य महइ जाव धम्मं कहेइ ॥ ६० ॥ तए णं सा सिवानन्दा समणस्स भगवओ महावीरस्स अन्ति धम्मं सांच्चा निसम्म हट्ट जाव गिम्मिं पडिवजइ. २ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ ता जामेव दिस पाउदभया तामेव दिसं पडिगया ॥ ६१ ॥ भन्ते ! ति भगवं गोयम समणं भगवं महावीर चन्द्र नर्मस २ ता एवं वयासी । पणं भन्ते! आणन्दे समणांवास देवाणुप्पियाण अन्तिम मुण्डे जाव पइए ? 1 ना तिट्टे समट्ठे गोयमा ! | आणन्देणं समणांवासए वहई वासाई समणांवासगपरियाय पाउणहिइ २ ता जाव सोहम्मे कप्पे अ दशाङ्गम. ॥१५॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy