SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पासका इकार. २ चुलणीपियं समणोवासयं एवं वयासी “किण्णं पुत्ता तुमं महया महया सद्दे गं कोलाहले कए ?" ||१३८॥ तए णं से चुलणीपिया समणोवासए अम्मयं भई सत्यवाहिं एवं वयासी “एवं खलु अम्मो न जाणामि केवि पुरिसे आसुरत्ते ५ एगं महं नीलुप्पल असिं गहाय मम एवं वयासी, हं भो चुलणीपिया सालणावासया अपत्थियपत्थिया ४ वजिया जइ णं तुमं जाव ववरोविजसि ॥ १३९॥ तए णं अहं तेगं पुरिसेणं एवं वुत्ते समाणे अभीग जाव विहरामि ।। १४० ॥ तए णं से पुरिसे मम अभीयं जाव विहरमाणं पासइ, रत्ता मन दं च पि लञ्च पि एवं वयासी, हं भो चुलणीपिया समणोवासया तहेर जाव गायं आइ. ञ्चइ ॥ १४१॥ तए णं अहं तं उज्जलं जाव अहियासेमि। एवं तहेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव आइञ्चइ । अहं तं उज्जलं जाव अहियासेमि ॥१४२॥ तए णं से पुरिसे मम अभीयं जाव पासइ. २त्ता मम चउत्थं पि एवं वयासी, हं भो चुलणीपिया समणोवासया, अपत्थियपत्थिया, जाव न भञ्जसि. तो ते अज्ज जा इमा माया गुरु जाव ववरोविजसि ॥१४३।। तए णं अहं तेणं पुरिसेणं एवं बुत्ते समाणे अभीए जाब विहरामि ॥ १४४ ॥ तए णं से पुरिसे दोन पि तच्च पि मम एवं वयासी, हं भो चुलणीपिया समणोवासया अज्ज १.३६॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy