________________
जाव वरोविजसि ॥ १४५ ॥ तए णं तेणं पुरिसेणं दोच्चं पि तच्च पि मम एवं वृत्तस्स समाणस्स इमेयारूवे अज्झथिए, अहो णं इसे पुरिसे अणारिए जाव समायरइ, जेणं मम जेट्टं पुत्तं साओ गिहाओ तहेव जाव कणीसं जाव आइञ्चइ, तुब्भे वि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाइत्तए, तं सेयं खलु मम एयं पुरिसं गिव्हित्तए मए वि य खम्भे आसाइए, महया महया संदेणं कोलाहले कए || १४६ ॥ तणं सा भद्दा सत्यवाही चुलणीपियं समणोवासयं एवं वयासी, नो खलु केइ पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीणेइ. रत्ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस तुमेरिस दि । तं गं तुमं इयाणि भग्गनियमे भग्गपोसहे विहरसि । तं णं तुमं पुत्ता ! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि ॥ १४७ ॥
'एस णं तुमे विदरिस दिट्टे त्ति' एतच्च त्वया विदर्शनं विरूपाकारं विभीषिकादि दृष्टं - अवलोकिपिति । 'भग्गए त्ति' - स्थूलप्राणातिपात विर्भावतो मत्वात् तद्विनाशार्थं कपिनोडावना, सापराधस्यापि विषयह तू भवनियम:- कोपोदयेनोत्तरगुणस्य क्रोधाभिग्रहरूपस्य भगत्वात् भपोषधो-व्यापारपौषधभङ्गात्, 'एयस्सति' द्वितीयार्यद पवार, एतचय-.. भ्यो निवेदय, यावत्करणात्पटिकमाहि-निवर्त्तस्व, निन्दाहि आत्मसाक्षिकां कुत्सां कुरु गरिहाहि-गु कुत्सां विधेहि, विवाहि