SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तए णं समणे भगवं महावीरे सहालपुत्तं आजीओवासयं एवं पयासी, सदालपुत्ता ! एस कोलालभंडेश है किं उहाणेणं जान पुरिसकारपरकमेणं कजंति, उदाह अणुद्वाणणं जाव अपुरिसकारपक्रमण कजनि ? ॥ १९८ ॥ ताग से सदालपुन आजीवि श्रीवासा समण भगवं महावीरं एवं वयासी, भन्त ! अणुदाणणं 12 जाव अपुरिमकारपरकमण, नथि उट्ठाण इ वा जाव परकम इ वा, नियया सबभावा ।। १९९ ।। पतन्कि पुरुषकारेणेतरथा वा कियते इति भगवता पृष्ट, स गोशालकमतेन नियतिवादलक्षणेन भावितत्वान्पुरुषकारेणेत्युत्तरदान च नमतक्षतिपरमताभ्यनुज्ञानलक्षण दोषपाकलयन अपुरुषकारेण इन्युवान ।। १९८ । १९९ ॥ तएण समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी, सदालपुत्ता जइणं तुभ का पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेजा वा विक्विरेजा वा भिन्देजा वाअच्छिन्देजा वा परिवे. जावा अग्गिमिनाए भारियाए सद्धिं विउलाई भोगभोगाई भुञ्जमाणे विहरेजा, तस्सणं तुम पुरिसस्स किं दण्डं वत्तेजासि?। भन्ते! अहं णं तं पुरिसं आओसेज्जा वा हणेजा वाबंधेजा वा महेजा वा तज्जेजा वा तालेजा वा निच्छोडेजा वा निब्भच्छेजा वा अकाले चेव जीवियाओ ववरोवेजा वा। सद्दालपुत्ता ! नोखलु तुम्भ केइ पुरिसे %ER-MAR
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy