________________
॥४॥
उपासक
४] गडसएहिं संवाहणिएहिं, अवसेसं सव्वं सगडविहिं पच्चक्खामि ३॥ २० ॥ तयाणन्तरं च णं वाहणविहि
परिमाणं करेइ । नन्नत्य चउहिं वाहणेहिं दिसायत्तिएहिं, चउहिं वाहणेहिं संवाहणिएहि, अवसेसं सव्वं
वाहणविहिं पच्चक्खामि ३॥ २१ ॥ तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे, उल्लणियावि| हिपरिमाणं करेइ । नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३ ॥ २२ ॥
'दिसायत्तिएहिं ति' दिग्यात्रा देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि, तेभ्योऽन्यत्र । 'संवाहणिएहिं ति ' संवाहनं क्षेत्रादिभ्यस्तृणकाष्टधान्यादेग्रहादावानयन, नत्प्रयोजनानि सांवाहनिकानि, नेभ्योऽन्यत्र ।। २० ॥ 'वाहणेहिं ति ' यानपात्रेभ्यः ॥२१॥
'उपभोगपरिभोग नि' उपभुज्यते पौनः पुन्येन सेव्यत इत्युपभोगो भवनवसनवनितादिः । परिभुज्यते सकृदासेव्यत इति परिभोग आहारट्र कुमुमविलेपनादिव्यत्ययो व्याख्येय इति । 'उहणिय त्ति' नानजलाईशरीरस्य जललपणवस्त्रं ॥'गन्धकासाईए त्ति' गन्धपधाना कपायेण रक्ता शाटिका गन्धकपायी तस्याः॥ २२ ॥
तयाणन्तरं च णं दन्तवणविहिपरिमाणं करइ। नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अक्सेसं दन्तवणविहिं पच्चक्खामि ३ ॥ २३ ॥ तयाणन्तरं च णं फलविहिपरिमाणं करेइ । नन्नत्थ एगेणं खीरामलएणं, अक्सेसं