________________
SA-%AOIST-54-%EWERSES
* फलविहिं पञ्चक्खामि ३ ॥ २४ ॥ तयाणन्तरं च णं अब्भङ्गणविहिपरिमाणं करेइ । नन्नत्थ सयपागसहस्सपागेहिं तेल्लेहिं, अवसेसं अब्भङ्गणविहिं पञ्चक्खामि ३ ॥ २५ ॥
'दन्तवण त्ति' दन्तपावनं दन्तमलापकर्षणकम् ॥ 'अल्ललट्ठीमहएणं ति' आण यष्टीमधुना मधुररसवनस्पतिविशेषेण ॥२३॥ 'खीरामलएणं ति' अबडास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मादन्यत्र ॥ २४ ॥ 'सयपागसहस्सपागेहिं ति' द्रव्यशतस्य काथनतेन सह यत्पच्यते, कार्षापणशतेन वा, तच्छतपाकम् । एवं सहस्रपाकमपि ॥ २५ ॥
तयाणन्तरं च णं उबट्टणविहिपरिमाणं करेइ । नन्नत्थ एगेणं सुरहिणा गन्धट्टएणं, अवसेसं उबट्टणविहिं पच्चक्खामि ३ ॥ २६ ॥ तयाणन्तरं च णं मजणविहिपरिमाणं करेइ । नन्नत्थ अट्ठहिं उहिएहिं उद-६ गस्स घडएहिं, अवसेसं मजणविहिं पच्चक्खामि ३ ॥ २७ ॥ तयाणन्तरं च णं वत्थविहिपरिमाणं करेइ। नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं वत्थविहिं पञ्चक्खामि ३ ॥२८॥
गन्धट्टएणं ति' गन्धद्रव्याणामुपलकुष्टादीनाम, 'अट्टओ त्ति' चूर्ण, गोधूमचूर्ण वा गन्धयुक्तम, तस्मादन्यत्र ॥ २६ ॥ 'उट्टिएहिं उदगस्स घडएहिं ति' उष्ट्रिका वृहन्मृन्मयभाण्डं, तत्पूरणप्रयोजना ये घटास्त उष्ट्रिका उचितप्रमाणा नातिलघवो महान्तो वेत्यर्थः ॥ इह च सर्वत्रान्यत्रेति शब्दप्रयोगेऽपि प्राकृतत्वात्पश्चम्यर्थ तृतीया द्रष्टव्येति ॥ २७ ॥ 'खोमजुयलेणं ति' कार्पासिकवस्त्रयुगलादन्यत्र ॥२८॥
ARGICARRECARRIEKAR