SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ है करणं कथम् ? 'नन्नत्येति' न मैथुनमाचरामि, अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः? शिवनन्दायाः, किम्भूताया? भार्यायाः स्वस्येति गम्यते । एतदेव स्पष्टयन्नाह-अवशेषं तद्वजै । मैथुनविधि तत्प्रकारं तत्कारणं वा । वृद्धव्याख्या तु नन्नत्थ त्ति, अन्यत्र तां वर्जयित्वेत्यर्थः।।१६ तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणं, हिरण्णसुवण्णविहिपरिमाणं करेइ । नन्नत्थ चउहिं 8 हिरण्णकोडिहिं निहाणपउत्ताहिं, चउहिं बुडिपउत्ताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पच्चक्वामि॥१७॥ हिरणं नि' रजतम, सुवर्ण प्रतीतम, विधिः प्रकारः । 'नन्नत्य त्ति' न नैव करोमीच्छां हिरण्यादौ, अन्यत्र चतसृभ्यो हिरण्यकोटीभ्यः, ता वयित्वेत्यर्थः । 'अवसेस ति' शेषं तदतिरिक्तमित्येवं सर्वत्रावसेयम् ॥ १७ ॥ तयाणन्तरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चरहिं वएहिं दसगोसाहस्सिएणं वएणं, अ| वसेसं सव्वं चउप्पयविहिं पच्चक्खामि ३ ॥ १८ ॥ तयाणन्तरं च णं खेत्तवत्युविहिपरिमाणं करेइ । नन्नत्थ पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहिं पञ्चक्खामि ३॥ १९ ॥ 'खेत्तवत्थु ति' इह क्षेत्रमेव वस्तु क्षेत्रवस्तु । ग्रन्थान्तरे तु क्षेत्रं च वास्तु च गृह क्षेत्रवास्तु इति व्याख्यायते ।। 'नियत्तणसइएणं ति' निवर्त्तनं भूमिपरिमाणविशेषो देशविशेषप्रसिद्धः, ततो निवर्तनशतं कर्षणीयत्न यस्यास्ति तन्निवर्त्तनशतिकं तेन ॥ १९ ॥ तयाणन्तरं च णं सगडविहिपरिमाणं करेइ । नन्नत्थ पश्चहि सगडसएहिं दिसायत्तिएहि, पञ्चहिं स RESIGNSAR
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy