SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ उपासक- वओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पच्चक्खाइ। जावज्जोवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा ॥१३॥ 'तपदमयाए त्ति' तेषामणुव्रतादीनां प्रथमं तत्प्रयम, तद्भावस्तत्प्रथमता नया । थूलगं ति ' त्रसविषयम् । 'आवज्जीवाए त्ति' यावती चासौ जीवा च प्राणधारणं यावजीचा । यावान्या जीवः प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया । 'दुविहं ति' करणकारणभेदेन द्विविधं पाणातिपातम । तिविहेणं ति ' मनःप्रभृतिना करणेन । 'कायसत्ति' सकारम्यागमिकलात्कायेनेत्यर्थः । न करोमीत्यादिनैतदेव व्यक्तीकृतम् ॥१३॥ तयाणन्तर च णं थूलगं मूसावायं पञ्चक्खाइ । जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि | 2 मणसा वयसा कायसा ॥ १४ ॥ तयाणन्तरं च णं थूलगं अदिण्णादाणं पच्चक्खाइ । जावजीवाए दुविहं || तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा ॥ १५॥ तयाणन्तरं च णं सदारसन्तोसीए परिमाणं करेइ । नन्नत्थ एक्काए सिवनन्दाए भारियाए, अवसेस सव्वं मेहुणविहिं पञ्चक्खामि ३ ॥ १६ ॥ स्थूलमृपावादस्तीव्रसंक्लेशानीव्रम्यैव संक्लेशम्योत्पादकः ॥१४|| स्थूलकमदत्तादानं चौर इति व्यपदशनिबन्धनम ॥१५।। स्वारः 3 मन्नोपः स्वदाग्मन्नोधः स एव म्वदारमन्तोषिकः, म्वदारसन्नोषिर्वा स्वदाग्सन्तुष्टिः । तत्र परिमाण बद्दभिर्दा रुपजायमानस्य सहक्षेप- A ACCA-MARACCORE २ n -
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy