SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ गृहऽनिकतव्यताया मुक्तदातागचन्तनमिति भावः । वगणाणहाण नि' कृतमाया गरम्य निम्मान प्रवाक पयाग २ 'कायदुप्पणिहाण निकृतसामायिकम्याप्रत्युपतिनादिभूतलादो करचरणादीनां दहावयवानामनितम्यापनामात ३ 'मामाश्यम्म मामकरणय त्ति' मामायिकम्प सम्बन्विनी या स्मृति “अम्या बलायां पया मामायके वनव्यं. नथा कृतं नन या इन्यवरूपं म्मरणं, तम्याः प्रचलनादतयाऽकरणं गपकरणम् ४ 'अणट्टियम्ग करणय ति' अनम्यिनम्य - पल्पकालीनम्यानियनम्य वा मामायिकमा करणमनस्थितकरणमल्पकालकरणानन्नम्मच त्यजनि यथा कश्चिदा तत्कगतान भावः ५ ह चात्रयम्यानाभागादिना तिचारवभिनरद्रयम्य मादबहुलतयति ॥ ५३॥ तयाणन्ता च देसावगासियस समणोवासएणं पञ्च अइयारा जाणियबा, न समायरियवा । तं जहा । आणवणप्पआगे, पंसवणप्पओगे, सदाणुवाए. रुवाणुवाए, बहियापोग्गलपक्ववे । १० ।। ५४ ।। देसावगामियस्स नि' दिग्वनगृहीतदिपरिमाणम्यैकदेश-देशम्नम्मिन्नवकाशो-गमनादिचष्टास्थानं दशावकाशस्तन निर्वृत्तं देशावकाशिक. पूर्वगृहीतदिन्वतसङक्षेपरूपं गर्वव्रतसझेपरूपं चति ॥ ' आणवणप्पओगे ति इह विशिष्टावधिक भूदेशाभिग्रह परतः स्वयं गमनायोगाद्यदन्यः मचित्तादिद्रव्यानयन प्रयुज्यते सन्देशकप्रदानादिना " त्वयेदमानेयम्" इत्यानयनप्रयोगः १ 'पेसवगप्पओगे ति' बलाद्विनियोज्यः यस्तस्य प्रयागो-यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात "बयावश्यमेव गत्वा मम गवायानेयामिदं वा नत्र कर्तव्यम्" इत्येवंभूतः मध्यप्रयोगः २ ‘मदाणुवाए त्ति' स्वगृहत्तिप्राकारायवच्छिन्नभूप्रदेशाभिग्रह बहिः प्रयोजनोत्पत्तौ नत्र स्वयं गमनायोगाद वृत्तिप्राकारादिमत्यासन्नवर्तिनी बुद्धिपूर्वकमभ्युक्तकाशितादिशब्दकरणेन समवसितकान्बोधयन: शब्दानुपानः शब्दम्यानपान नमुच्चारणं
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy