________________
CRACHC
उपासक-&ा ताग येन परकीयश्रवणविवरमनुपतत्यसाविति ३ 'रूवाणुवाए त्ति' अभिगृहीतदेशाद्वहिः प्रयोजनसद्भावे शब्दमनुच्चारयत एव परेषां स्वसमी- तदशाङ्गम
पानयनार्थ स्वशरीररूपदर्शनं रूपानुपातः ४ — बहियापोग्गलपक्खेवेत्ति' अभिग्रहीतदेशाद्रहः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्वादि॥१२॥
पुद्गलप्रक्षेप इति भावना ५ इह चाद्यद्वयस्यानाभोगादिनानिचारत्वं, इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ ५४ ॥
तयाणन्तरं च णं पोसहोववासस्स समणोवासएणं पञ्च अइयारा जाणियबा, न समायरि यवा । तं जहा।। अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे, अप्पमज्जियदुप्पमज्जियसिज्जासंथारे, अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी, अप्पमजियदुप्पमज्जियउच्चारपासवणभूमी. पोसहोववासस्स सम्म अणणुपालणया ।११॥५५॥
'पोमहोववासस्स ति' इह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधे उपवासः पोषधोपवासः, स चाहारादिविषयभेदाचतुर्विध इति, नम्य । 'अप्पडिलहिय'इत्यादि, अप्रत्युपेक्षितो-जीवरक्षार्थ चक्षुषान निरीक्षितः। दाप्रत्युपक्षित-उद्भ्रान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः। शय्या-शयनं नदर्थ संस्तारकः-कुशकम्बलफलकादिः शय्यासम्नारकः, ततः पदत्रयम्य कर्मधारये भवन्यप्रत्युपेक्षितःमत्युपेक्षितशग्यासंस्तारकः । एतदुपभोगस्यातिचारहेतुत्वादयमतिचार उक्त: १ एवमप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकोऽ.प, नवरं प्रमाजनं वसनाश्वलादिना २ पवमितरौ द्वौ. नवरमुच्चार:-पुरीषं, प्रसवर्ण-मृत्रं, नयोभूमिः-म्याण्डिलम् ३।४ एते चत्वारोऽपि प्रमादतयातिचाराः ॥ 'पासहोववासम्स सम्म अणणुपालणयनि' कृतपोषधोपचासम्यास्थिरचित्तनयाहारशरीरसत्काराब्रह्मव्यापागणामाभिलपणादननुपालनपोपधम्यति। अस्य नानिचारत्वं भावतो विग्तेर्वाधितत्वादिति ५॥ ५५ ॥
॥१३
+hes