________________
उपासक ॥ ११ ॥
●
विकारपूर्वका परिहासादिजनिका भाण्डानाभित्र विडम्बन क्रिया । अयमपि तथैव २ मोहरिए नि मौखर्य - धाष्टर्थमायमसत्यासम्बद्ध दशाङ्गम. प्रलापित्वमुच्यते। अयमतिचारः प्रमादव्रतस्य पापकर्मोपदेशव्रतस्य वानाभोगादिनैव ३ ' सज्जुत्ताहिगरणेत्ति ' संयुक्तम्-अर्थ क्रियाकरणक्षममधिकरणम् - उद्खलमुसलादि । तदतिचारहेतुत्वादतिचारो हिंस्रमदाननिवृत्तिविषयः, यतोऽसौ साक्षाद्यद्यपि हिंस्रं शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तन ते याचित्वाप्यर्थक्रियां कुर्वन्ति, विसंयुक्ते तु तस्स्तेि स्वत एवं विनिवारिता भवन्ति ४ ' उपभोगपरिभोगाइरिते त्ति ' उपभोगपरिभोगविषयभूतानि यानि द्रव्याणि, स्नानमकमे उष्णोदकोद्वर्तनकामलकादीनि भोजनमक्रमे अशनपानादीनि तेषु यदतिरिक्तम्-अधिकमात्नादीनामर्थक्रियासिद्धावण्यवशिष्यते तदुपभोगपरिभोगातिरिक्तम् । तदुपचारादविचारः तेन द्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजना faferoustafa | अयं च प्रमादतस्यैवातिचार इति १ ॥ ५२ ॥ उक्ता गुणवतातिचाराः । अथ शिक्षावतानां तानाह
तयाणन्तरं चणं सामाइयस्स समणोवाएणं पञ्च अइयारा जाणियवा न समायरियवा । तं जहा । दुष्पsिहाणे, वदुपडिहाणं, कायदुष्पsिहाणे, सामाइयम्स सइअकरणया सामाइयस अवस
करणया । ९ ॥ ५३ ॥
+
सापारयम्स ति समोपवियुक्तीयः सर्वभूतान्यान्यवन्पश्यति तस्यायः- प्रतिक्षणमपूर्वापूर्व ज्ञानदर्शनचारित्रपर्यायाण निरुपमसुखहेतुभूतानामधः कृतचिन्तामणिकल्पद्रमोपमानां लाभः समायः स प्रयोजनमस्यानुष्ठानस्यति सामायिक, तस्य सावययोगनिषेधरूपस्य निरवद्ययोगपतिषेधाभावस्य न मणपणिहाणे नि गनसां दृष्ट प्रणिधानं-मयोगी मनोदः प्रणिधानम् कृतसामायिकस्य
*
॥ ११ ॥