________________
तदङ्गारकर्मेति ग्राह्य समानस्वभावत्वात् । अतिचारता चास्य कृतैतत्प्रत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति । एवं सर्वत्र भावना | कार्या १ नवरं 'वनकर्म' वनस्पतिच्छेदनपूर्वकं तद्विक्रयजीवनम् २ ‘शकटकर्म ' शकटानां घटनविक्रयवाहनरूपम् ३ ' भाटककर्म' मूल्यार्थ गव्यादिभिः परकीयभाण्डवहनम् ४ स्फोटकर्म' कुद्दालहलादिभिर्भूमिदारणेन जीवनम् ५ 'दन्तवाणिज्यं' हस्तिदन्तशङ्कपूतिकेशादीनां तत्कर्मकारिभ्यः क्रयेण तद्विक्रयपूर्वक जीवनम् ६ 'लाक्षावाणिज्यं ' सञ्जातजीवद्रव्यान्तरविक्रयोपलक्षणम् ७ ' रसवाणिज्य ' मुरादिविक्रयः ८ 'विषवाणिज्यं' जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणम् ९ . केशवाणिज्यं' केशवतां दासीदासगोष्ट्रहस्त्यादिकानां विक्रयरुपम् १० - यन्त्रपीडनकर्म -यन्त्रेण तिलक्षुप्रभृतीनां यत्पीडनरूपं कर्म तत तथा ११ 'निर्लान्छनकर्म' वर्धितकरणम् १२ 'दवाग्निदान'-दवानः-वनामर्दान-वितरणं क्षत्रादिशोधननिमित्तं दवाग्निदानमिति १३ 'सरोहदतडागपरिशोषणता' तत्र सर:-स्वभावनिष्पन्न, हुदो-नयादीनां निम्नतर: प्रदशः, तडाग-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानम् , एतेषां शोपणं गोधमार्दानां वपनार्थम् १४ 'असतीजनपोषणता असतीजनस्य-दामीजनस्य पोषणं--तद्भाटिकोपजीवनाथ यत्तत तथा । एवमन्यदपि क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेनि १५॥५१॥
तयाणन्तरं च णं अणदण्डवेरमणस्स समणावासएणं पञ्च अइयारा जाणियवा, न समायरि15 यवा । तं जहा । कन्दप्पे, कुक्कइए, मोहरिए, सजुत्ताहिगरणे, उवभोगपरिभोगाइरिने । ८ ॥ ५२॥
कन्दापत्ति' कन्दर्पः-कामस्तद्धतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते । गगोद्रकात्महासमिश्रं मोहाद्दीपकं नामेति भावः ! अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतम्य सहसाकागदिनति १ 'कुकुइए नि' कौकुच्यं-अनकप्रकारा मुखनयनादि