________________
1515
.44
उपासक-ला चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशीकः, तदामन्त्रणं, श्रीहीधृतिकीर्तिवर्जितेति व्यक्तम् । तथा धर्म श्रुतचारित्रलक्षणं कामयते
ऽभिलपति यः स धर्मकामः तस्यामन्त्रण है धम्मकामया' एवं सर्वपदानि । नवरं पुणम्-शुभपहनिरूपं कर्म, स्वर्गः-तत्फलं, मोक्षो-धर्मफलं, ॥२५॥
काना-अभिलापातिरेका, पिपासा-काङ्गातिरेकः, एवमे तैः पदैरुत्तरोत्तराऽभिलाषप्रकर्ष एवोक्तः। 'नो खलु' इत्यादि न खलु-नैव कल्पन्तेशीलादीनि चलयितुमिति वस्तुस्थितिः। केवल यदि त तान्यद्य न चलयसि, ततो हं त्वांखडायण्डिं करमीनिवाश्यार्थः । तत्र शीलानिअणुव्रतानि, व्रतानि-दिग्वतादीनि, विरमणानि-रागादिविररुयःः, प्रत्याख्यानानि नमस्कारसहितादीनि, कौपीकसान-5.... भेदेन चतुर्विधान् । 'चालित्तए ' भङ्गकान्तरकरणतः, क्षोभयितुं-एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं-देशतो, भऋतु-सर्वतः, अल्झि
तुं-सर्वस्या देशविरतेस्त्यागतः, परित्यक्तुं-सम्यक्त्वस्यापि त्यागादिति । अाइन सटे त्ति' आर्तस्य-ध्यानविशेषस्य यो 'दुहट्ट त्ति ४दुर्घटो-दुःस्थगो दुनिरोधो वशः-पारतन्त्र्यं तेन ऋतः-पीडितः आर्तदुर्घटवशातः । अथवा आर्तेन दुरवातः आतंदुःखातः, तथा वशेन-वि-४ षयपारतन्त्र्येण ऋतः-परिगतो वशातः, ततः कर्मधारय इति ॥ ९५ ॥
तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरवेणं एवं वुत्ते समाणे, अभीए अतत्थे अणुविग्गे 2 अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ ॥ ९ ॥
अभीते ' इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि ॥ ९६ ॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं
हरमाण पास ॥२५॥
२. *
१