SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ । अहम् । न्यायाम्भोनिविधीमद्विजयानन्दसूरिपादपत्रेभ्यो नमः ॥ ॥ श्रीमद्गणधरसुधर्मस्वामिनिर्मितम् ॥ ॥ श्रीमदभयदेवसूरिविरचितवृत्तियुतम् ॥ ॥ श्रीउपासकदशाङ्गम् ॥ NिAASHARESISTAAS - श्रीवर्द्धमानमानम्य व्याख्या काचिद्विधीयते । उपासकदशादीनां प्रायो ग्रन्थान्तरेक्षिता ॥ १ ॥ तत्रोपासकदशाः सप्तममङ्गम् । इह चायमभिधानार्थः । उपासकानां-श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशाध्ययनरूपा उपासकदशाः । बहुवचनान्तमेतद्ग्रन्थनाम | आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थेनैव प्रतिपादितान्यवगन्तव्यानि । तथा हि-उपासकानुष्ठानमिहाभिधेयं, तदवगमश्च श्रोतृणाममन्तरप्रयोजनं, शास्त्रकृतां तु तत्पतिबोधनमेव तत्, परम्परप्रयोजनं तुभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्वभिधीयते । उपायोप्यभावलक्षणो गुरुपर्वक्रमलक्षणश्च । तत्रोपायोपेयभावलक्षणः शास्त्र
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy