SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ देवेणं एवं वृत्त समाणे अभीए जाव विहरइ ॥२२८॥ तए णं से देवे सद्दालपुत्तं समणोवासयं दोच्चं पि तच्चं पि एवं वयासी हं भो सद्दालपुत्ता ! समणोवासया! तं चेव भणइ ॥ २२९ ॥ तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्तस्स समाणस्स अयं अज्झथिए ४ समुप्पन्ने । एवं जहा चुलणीपिया तहेब चिन्तेइ ? जेणं ममं जेहें पुत्तं, जेणं ममं मज्झिमयं पुत्तं, जेणं ममं कणीयसं पुत्तं जाव आयश्चइ, जा वि य णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया, तं पि य इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए । तं सेयं खलु मम एवं पुरिसं गिहित्तए त्ति कटु उट्ठाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ । सेसं जहा चुलणीपिया बत्तदया, नवरं अरुणच्चए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ ५ ॥२३०॥ ॥निक्वेवो ॥ सत्तमस्स अङ्गरस उवासगदसाणं सत्तमं अज्झयणं समत्तं ॥ अट्ठमस्स उक्खेवो ।। एवं खलु जम्बू तेणं कालेणं तेणं समएणं रायगिह नयरे, गुणसिले चेइए, सेपिए राया ॥ २३१ ॥ तत्थ णं रायगिहे महासयए नाम गाहावई परिवसइ अड्डे जहा आणन्दो, नवरं अट्ट हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ सकसाओ वुडढिपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओः अढ वया दसगोसाहस्सिएणं वएणं ।। २३२ ॥ | तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्या, अहीण जाव मुरूवाओ ॥ २३३ ॥ तस्स णं महासयगस्स रेवईए भारियाए कोलधरियाओ अढ हिरण्णकोडीओ अट्ट वया दसगोसाहस्सिएणं वएणं होत्था । अवसेसाणं दुवालसहं भारियाणं अष्टममपि सुगमम्, तथापि किमपि नत्र लिख्यते ॥ 'सकंसाओ त्ति' सह कांस्येन-द्रव्यमान विशेषेण यास्ताः सकांस्याः ॥२३॥ RRRRRRRR
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy