________________
SONG
नए स! अग्गिदिना इत्यादि । वन सा अग्निपित्र) भार्या सहाल वाम श्रपतीपासका धनि एदो दिन । भविश मोति, श्रवा व माता कृतलकर्मा वलिकर्म-लोकरू तुम्, कृतिका नुकमङ्गलायभिना कोतवं डादि मङ्गलं-- चन्दना, एक एव पाशितमिव पायश्चिन-दुःखमादि-अतियानकन्येनावश्यं कार्यवादिल, हात्मा बैंपिकाणि वेपार्हाणि मग यानि प्रवरवटाणि | परिहिता, अल्पमहा भरणालङ्कृतशरीग. वेटिकापक्रवालपरिकीर्णा । पुनकान्तर यानवर्णको दृश्यते, स चैवं मध्याख्यानो मेयर 'लहकरणजुत्तजोइय' लघुकरणेन-दक्षत्येन ये युक्ताः पुरुषास्तयोजित-यन्त्रयपादिभिः सम्बन्धितं यत्तत्तथा, तथा 'मयमुखालिहाणसलि. हियसिङ्गाहि' समखुरवालिधानो-तुल्यशफपुच्छौ समे लिखिते-चोल्लिखिते शृङ्ग ययोस्तो तथा ताभ्यां गोयुवाभ्यापिनि सम्बन्धः, 'जम्बूणयामयकलावजोत्तपइविसिट्टएहि जाम्बूनदमयो कलापौ-ग्रीवाभरणविशेषौ योको च-कण्ठबन्धनरज्ज प्रतिविशिष्टे शोभने ययोस्तौ तथा नाभ्याम, 'रययामयपणासुत्तरज्जुगवरकञ्चणखइयनत्थापग्गहोगहियाहिं'-रजतमरयौ रूप्यविकारौ घण्टे ययोस्तौ तथा, मूत्ररज्जुके-कार्पा सिक-मूत्रमय्यौ ये दरकाञ्चनखचिते नस्ते नासारज्जू तयोः प्रग्रहेण--रश्मिनावगृहीतको च-बद्धौ यौ तौ तथा ताभ्यास, 'नीलुप्पलकयायेलहिनीलोत्पलकृतशेखराभ्याम, पवग्गोणबाणएहि, नाणामणिकणगष्टियाजालपरिगयं, मुजायजुगजुनउज्जुगपसत्यसुविरइयनिम्पिय मुजात- सुजातदारुमयं युग-यूपः युक्त-सङ्गत ऋजु-सरलं सुविरचिन-सुघटिलं निर्मित--निवेशितं यत्र तत्तथा, 'जुत्तामेव धम्मियं जाणष्पवर्ष उववेह युक्तमेव-सम्बडमेव गोयुवाभ्यामिति सम्बन्ध इति ॥ २०१५-२०८ ॥
तए णं समणे भगवं महावीर अग्गिमित्ताए तोसे य जाव धम्मं कहइ ॥२०९॥ तए णं सा अग्गि
NESSI-SCRESS