SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ RRESC 5515 उपासक न समायरियवा। तं जहा-बन्धे, वहे, छविच्छए, अइभारे, भत्तपाणवाच्छए १ ॥ ४५ ॥ तथा 'वन्ये ति' बन्धो द्विपदादीनां गज्ज्वादिना संयमनम् । 'वहे त्ति' बधो यष्टयादिभिस्ताडनम । 'छविच्छेए त्ति' शरीरावयवच्छेदः । अइभारे त्ति' अतिभागरोपणं तथाविधशक्तिविकलानां महाभारारोपणम् । भत्तपाणवोच्छेए त्ति' अशनपानीयाप्रदानम् । इहायं विभागः पूज्यैरुक्त:-"बन्धवह छविच्छेदं अइभारं भत्तपाणवोच्छेयं । कोहाइसियमणो गोमणुयाईण णो कुज्जा ॥१॥” तथा । "न यारयापीले कृतवतस्य विनैव मृत्यु क इहानिचारः । निगद्यते यः कुपितः करोति व्रतेऽनपेक्षम्तदमौ व्रती स्यात् ॥२॥ कायेन भग्नं न ततो व्रतं स्यात्कोपाहयाहीनतया तु भनम । तद्देशभङ्गादतिचार इष्टः सर्वत्र योज्यः क्रम एप धीमन ॥ ३॥" इति ॥ ४५ ॥ तयाणन्तरं च णं थलगस्स मुसावायवरमणस्स पञ्च अइयारा जाणियवा, न समायरियवा । तं जहासहसा अभावाणे, रहसा अब्भवाणे, सदारमन्तभए, मासोवएसे, कूडलेहकरणे २॥१६॥ 'सहमा अभक्खाणे त्ति' महमा अनालोच्याभ्याख्यानमसहोपाध्यागेपणं सहसाभ्याख्यान, यथा-चौरम्त्वम, इत्यादि । पतरम्य चातिचारवं महमाकारणेव, न तीवसंकंशेन भणनादिति ? 'रहमा अभवम्वाणे त्ति' रह एकान्तस्तेन हेतुनाभ्याख्यानं रहोऽभ्या ख्यानम | एतदुक्तं भवनि रहसि मन्त्रयमाणानां वक्ति, पते हीदं चेदं च गजापकागदि मन्त्रयन्ने इति । एतम्य चानिचारत्वमनाभोगमणनात । एकान्तमात्रोपधितया च पूर्वम्माद्रिशेषः । अथवा सम्भाव्यमानार्थभणनादतिचारो न तु भङ्गोऽयमिति २ 'मदारमन्तभेए नि 'स्वदारसम्बन्धिनी मन्त्रस्य विश्रम्भजल्पम्य भेदः प्रकाशनं बटारमन्त्रभेदः । एतम्य चातिचाग्वं सन्यभणनेऽपि कलयोक्ताप्रकाशनीयप्रकाश CACANCER. MCHAC-56+RA
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy